दशावतारचरित्रम् - नृसिंहावतारश्चतुर्थः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


हते महावराहेण हिरण्याक्षे क्षितिद्रुहि ।
हिरण्यकशिपुः श्रीमान्भवत्तत्सुतोऽधिकः ॥१॥
नो ननाम रणे यस्य क्षणाद्विश्वक्षयं विना ।
दोर्दण्डपीडनक्रीडाव्रीडाकुण्डलितं धनुः ॥२॥
प्रतापकेसरी यस्य निःशेषीकृतविद्विषः ।
अलब्धयुद्धा सुष्वाप जगद्गिरिगुहागृहे ॥३॥
स जभवृत्रनमुचिप्रमुखैर्दैत्यदानवैः ।
हेमसिंहासनासीनः सह भेजे सभाभुवम् ॥४॥
प्रणमद्दैत्यसामन्तप्रतिबिम्बभरक्षमे ।
विपुले रत्नपर्यङ्के विन्यस्तचरणाम्बुजः ॥५॥
पार्श्वे हठहृतामर्त्यतरुणीचामरानिलैः ।
प्राणेशविरहोच्छ्वासैरिव लोलांशुकाञ्जलः ॥६॥
तस्याग्रे विग्रहग्रस्तसमस्तसुरसम्पदः ।
तेजसा मुद्रितः कश्चिन्न वक्तुमभवद्विभुः ॥७॥
तस्मिन्निःशब्दशञ्चारे दैत्यवृद्धः सभातले ।
प्राह राहुः शिरः शेषः सुरवैरं वहन्मखे ॥८॥
दैत्याधिनाथ धन्योऽसि युधि येनासिधारया ।
क्षमापङ्ककलङ्काङ्कं कुलस्य क्षालितं यशः ॥९॥
सुरापकारशल्यानि भ्रूभेदेन तवाधुना ।
कामं कङ्कमुखेनेव हृदयादुद्धृतानि नः ॥१०॥

पूज्यं जन्म प्रथितयशसस्तस्य माहाम्त्म्यपूतं
मानस्तस्यामरगिरिगुरुर्वर्धते निष्प्रमाणः ।
बद्धस्तेन स्थिरगुणकथा हेतुरौचित्यसेतुर्
यस्योन्नत्या कुलमविकलं याति सर्वोन्नतत्वम् ॥११॥

अल्पागसां वृथास्माभिः कृता हिंसा दिवौकसाम् ।
विष्णुर्मूलं विकाराणामवलेपादुपेक्षितः ॥१२॥

तन्वी मूर्तिः कुसुमकलिकाकोमला सा च वाणी
वक्त्रं सौम्यं हृदयमदयं दूषितं चेष्टितं च ।
वैदग्ध्यं तद्बत मधुरिपोर्मायया मौग्ध्यदिग्धं
वामामूर्तेरमृतहरणे हन्त किं विस्मृतं वः ॥१३॥

यश्चमत्कारविरहान्न स्मर्ता स्नेहवैरयोः ।
तेन तुष्टेन रुष्टेन मित्रारिविफलेन किम् ॥१४॥

दैत्येश्वरे हिरण्याक्षे क्षपिते तार्क्ष्यलक्ष्मणा ।
शृङ्गभङ्गः समुत्तुङ्गो दैत्यक्षितिभृतां कृतः ॥१५॥
साधारोदधिमन्थोत्थां लक्ष्मीं वक्षसि कुर्वता ।
तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥१६॥

लक्ष्मीकौस्तुभपरिजातहरणं स्त्रीमायया वञ्चनं
मत्कण्ठे कठिनेऽमृतस्य लुठतो विघ्नाय चक्रक्रिया ।
दैत्येन्द्रैरवलेपविद्रुतमदैर्दैवेन वा मुद्रितैर्
वैकुण्ठस्य शठस्य कुण्ठपतिभिश्चिन्त्यं न तच्चिन्तितम् ॥१७॥

अधुन दानवपते खड्गपातपवित्रितः ।
पितुर्विष्णुवधश्रद्धाश्राद्धकालो विधीयताम् ॥१८॥
इत्युक्ते राहुणा स्पष्टं क्लिष्टमुखत्विषः ।
बभूवुर्लक्ष्यवैलक्ष्याः प्रेक्षमाणाः क्षणं क्षितिम् ॥१९॥
अमानमौनमूकेषु दानवेष्वभिमानिषु ।
उवाच तारकः कृत्वा राहोरभिमुखं मुखम् ॥२०॥
साभिमानमसम्भाव्यमौचित्यच्युतमप्रियम् ।
दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥२१॥
सर्वङ्कषेण कालेन दैत्येन्द्रे कवलीकृते ।
किं मिथाकारणत्वेन नीयते विष्णुरुन्नतिम् ॥२२॥
कल्पान्ते क्षिप्यते येन सुमेरुः पांसुलीलया ।
विलम्बं कुरुते तस्य कः कालस्य बलीयसः ॥२३॥

यस्य त्रैलोक्यभर्तुः सुरपतियशसां हर्तुराश्चर्यकर्तुः
कोटीनां षण्णवत्या सुगणितवयसो वर्षसङ्ख्या बभूव ।
निःशङ्काश्वासलीलालससरलमतेरङ्कसुप्तस्य मैत्र्याश्
चित्रं तस्यापि कालः कवलनकलनातीतविघ्नः कृतघ्नः ॥२४॥

देवमेव वधे तस्य कारणं दैत्यभूभृतः ।
हरिर्हन्ति हिरण्याक्षमिति किं केन सङ्गतम् ॥२५॥
निर्यन्त्रणं स्वतन्त्रस्य विचित्रचरितं विधेः ।
किं पात्यते न कीटेन शतशाखी वनस्पतिः ॥२६॥
बलवान्दुर्बलं हन्तीत्येष नास्त्येव निश्चयः ।
दीपं हन्ति पतङ्गोऽपि पन्नगं च पिपीलिकः ॥२७॥
भीरुर्जयति सङ्ग्रामे याति वीरः क्षयं क्षणात।
एवंविधा एव भवे भवन्ति भवितव्यता ॥२८॥
दैत्येन्द्रस्यारिसंहारे प्रेरणा क्वोपयुज्यते ।
प्रेर्यते दन्तिदलने कानने केन केसरी ॥२९॥
राहो निन्दापदेशेन कृता शत्रोः स्तुतिस्त्वया ।
न वेत्सि हृदयाभावादनौचित्योक्तिलाघवम् ॥३०॥
इत्युक्ते तारकेणाप्तजीविनामिव मानिनाम् ।
साधु साध्विति दैत्यानां निश्चेरुर्युगपद्गिरः ॥३१॥
अथ धर्ममतिः प्राह हिरण्यकशिपोः सुतः ।
प्रह्लादः पितुरासन्ने यौवराज्यासने स्थितः ॥३२॥
तात तिष्ठत्सु वृद्धेषु षाड्गुण्यज्ञानमानिषु ।
मद्विधानामिदं वक्तुं युक्तमल्पधियां कथम् ॥३३॥
प्रस्थितानाममार्गेण निपातभयशङ्कया ।
दूराद्वारणनादेन येन केनचिदुच्यते ॥३४॥
अयुक्तं यद्भगवतो विष्णोर्निन्दाभिनन्द्यते ।
अशक्तं वाङ्मयं पापमभ्यस्तं स्वस्तिनाशनम् ॥३५॥
यस्य सद्गुणनिन्दायां श्रद्धया वाक्प्रवर्तते ।
सत्क्षेत्रोप्तमपर्याप्तमयशस्तस्य जायते ॥३६॥
विष्णोर्जगन्निवासस्य नैव द्वेष्योऽस्ति न प्रियः ।
दोषं वैरं गुणे प्रीतिर्निसर्गेण जगद्गुरोः ॥३७॥
गुणहीना वयं नूनं त्रिदशा गुणशालिना ।
हरिः कुतोऽन्यथास्मासु विमुखस्तेषु संमुखः ॥३८॥
प्रयत्नः स्वगुणाधाने येन बुद्धिमता कृतः ।
भूतये प्रणतास्तस्य मित्रतां यान्ति शत्रवः ॥३९॥
मित्रसृष्टिर्न भिन्नास्ति शत्रुजातिर्न भिद्यते ।
गुणेन जायते मित्रं दोषेणोत्पद्यते रिपुः ॥४०॥
हिंसाविरहिता चेष्टा वाणी विनयकोमला ।
यस्यावैरं मनस्तस्य शत्रुशून्या दिशो दश ॥४१॥
न तु विश्वाकृतेर्विष्णोः कर्तुं शक्या प्रतिक्रिया ।
यस्योदरदरीकोणे लीना शेते जगत्त्रयी ॥४२॥

आशाकाशावकाशप्रविसृतवपुषा व्याप्तनिःशेषविश्वः
श्वासोल्लासावहेलातलतरलतरोतालकल्लोलभाग्भिः ।
शुण्डोच्चण्डाभिघातस्फुटितमपि पुनः स्फाटिकस्फारवार्भिश्
चक्रे मत्स्यावतारस्त्रिभुवनमिव यः कस्य देवः स जेयः ॥४३॥

यस्याकरोद्विकचनाभिभवाब्जकोषे
सामस्वरेण विदधद्भ्रमराभिशङ्काम् ।
यज्ञोपवीतमुरसा धवलं दधानः
संलग्ननालतनुतन्तुरिवाब्जयोनिः ॥४४॥

दृष्ट्वैवावर्तमानं घनभुवनगणं जातलोकानुकम्पः
सम्पन्ने सर्वबन्धे स्थितिधृतिदलनातङ्कमाशङ्कमानः ।
पृष्ठे ब्रह्माण्डमन्यत्पृथुतरमकरोत्कूर्मरूपः कवाटं
यस्तस्याचिन्त्यशक्तेर्वदति मितमतिः कः स्तुतिं कश्च निन्दाम् ॥४५॥

परोक्षेऽधोक्षजाक्षेपमधिक्षेपविवक्षया ।
राहोर्व्याहरतो देहविरहात्तस्य शोभते ॥४६॥
न वैरे वाच्यता राहोर्यस्याद्यापि न शाम्यति ।
कण्ठे कठिनवैकुण्ठचक्रधारोद्धतव्यथा ॥४७॥
आक्रान्तिभरवक्त्रेण क्रूरचक्रेऽस्य चक्रिणः ।
किं दृष्टं नष्टचेष्टेन विश्वरूपं न राहुणा ॥४८॥
कुचितं दैत्यवीरेण तारकेण महात्मना ।
कथितं यत्स कालेन दयितो मत्पितामहः ॥४९॥
कालश्च भगवान्विष्णुः विश्वव्यापी सनातनः ।
अनाद्यनन्तस्य यस्यान्तर्यान्ति कल्पान्तकोटयः ॥५०॥
पूज्यतां विनय्¸अद्विष्णुस्त्यज्यतां मोहदुर्ग्रहः ।
रक्ष्यतां यक्षिणी लक्ष्मीः स्वहिते धीर्निधीयताम् ॥५१॥
मूर्खमन्त्रः खलप्रीतिः पथ्यद्वेषः प्रमादिता ।
प्रभविष्णुविरोधश्च विधिवैमुख्यलक्षणम् ॥५२॥
प्रह्लादगदितं श्रुत्वा निःशश्वासासुरेश्वरः ।
अङ्कुशाकर्षकर्षणक्लेशी वन्य इव द्विपः ॥५३॥
सोऽवदद्बत दैत्यानां दुर्निमित्तमुपस्थितम् ।
यदादिशति वृद्धानामुपदेशमयं शिशुः ॥५४॥
कुलस्यान्तनिमित्तेन स्त्रीणां दुश्चरितेन वा ।
पापशापेन वा नूनं जायन्ते कुलपांसनाः ॥५५॥
स्वकुलत्यागनिःस्नेहाश्चपला मलिनाः खलाः ।
कोकिला इव कुर्वन्ति परपक्षसमाश्रयम् ॥५६॥
कुलक्रमागतेयं श्रीः प्रह्लादाय न रोचते ।
यस्य वन्दिपदे शत्रोः स्तोत्राङ्के रमते मतिः ॥५७॥
तेजोजीवदरिद्राणां दैन्यम्लानयशस्त्विषाम् ।
जायते शत्रुषु त्रासात्क्लीबानामिव संनतिः ॥५८॥
वंशक्षयक्षमः  कृष्णवर्त्मा भवति दारुणः ।
दाहाय जनकस्यादौ टङ्कारमुखरः खलः ॥५९॥
सेक्तारं जनकं त्यक्त्वा परेषां वेश्मसंश्रयाः ।
वक्त्रवृक्षाः कुजन्मानः फलन्ति च नमन्ति च ॥६०॥
कुठारिकेण येनैव च्छिन्नमूलः कृतस्तरुः ।
तस्यैव निर्माणतया मूढः पतति पादयोः ॥६१॥
कस्य प्रह्लाद मत्स्यादिमहाकारविकारिणः ।
विष्णोः स्तुत्या करोषि त्वमेताः शिशुविभीषिकाः ॥६२॥
भवत्येव भवे स्थूलाः सूक्ष्माश्चान्ये किमद्भुतम् ।
ब्रह्माण्डपरमाणुभ्यां दर्शिता स्थूलसूक्ष्मता ॥६३॥

अब्धौ धूमसमूहतुच्छतनवस्तोयं पिबन्त्यम्बुदा
पीत्वा लम्बनशून्यमम्बरतलं व्याप्यातताः शेरते ।
तद्गर्भाम्भसि विस्फुरन्ति दहनोद्गारोद्गता विद्युतः
संसारे किमभित्तिचित्ररुचिरे नालोक्यते कौतुकम् ॥६४॥

वृत्रे शत्रुहरे मघौ जयनिधौ सुम्भासुरे भासुरे
मायाधाम्नि मये रणार्णवयशः सन्तारके तारके ।
जृम्भे स्तम्भितलोकनाथपृतने रुद्धाम्बरे शम्बरे
वातापिन्यपि तापने प्रतपति स्वस्तिच्युतः क्वाच्युतः ॥६५॥

उपदेशस्त्वया प्राप्तः कस्य मूर्खगुरोर्मुखात।
जलशायी जलपतिर्दैवतं यस्य सोऽच्युतः ॥६६॥
विचार्यमाणस्तस्यास्ति गुणलेशो न कश्चन ।
एतावदेव जानेऽहं दम्भसिद्धोऽयमच्युतः ॥६७॥

ध्यानं नेत्रनिमीलनं विहसनं भ्रूकुञ्चनं घूर्णनं
शूत्कारश्वसनं विमूढगणनं शिष्यस्पृहोल्लासनम् ।
मूर्खत्रासनमुन्नतासनमतिप्रह्वस्य पादार्पणं
धूर्तानां स्तुतिभूतिसूतिसदनं दम्भप्रभावादिदम् ॥६८॥

विश्वव्यापी स चेद्देवः सर्वस्यात्मा हृदि स्थितः ।
न तद्विरहितं किंचिदचरेषु चरेषु च ॥६९॥
योऽयं मरकतस्तम्भः सभायां मे पुरःस्थितः ।
अस्यान्तःस्थं न पश्यामि दुष्पुत्र तव दैवतम् ॥७०॥
इत्युक्ते दितिजेन्द्रेण सहसा महसां निधिः ।
दीर्णान्मरकतस्तम्भान्निर्ययौ नरकेसरी ॥७१॥
सुवर्णशुक्तिद्वन्द्वाभं विभ्राणः श्रवणद्वयम् ।
अन्तःस्फुरत्प्रकोपाग्निर्यज्ज्वालायुगोपमम् ॥७२॥
सितः केसरभारोऽस्य बभौ स्कन्धद्वयाश्रयः ।
मेरुशृङ्गयुगासङ्गिशुभ्राभ्रवलयप्रभः ॥७३॥
जृम्भमाणस्य तस्यास्ये ललास रसना मुहुः ।
कल्प्¸अन्तानललेखेव हेमाचलगुहागृहे ॥७४॥
नखास्तस्य बभुर्भीतिभग्नेनाङ्ककलोज्ज्वलाः ।
दैत्यासृक्पानसन्नद्धमृत्युस्फटिकशुक्तयः ॥७५॥
तस्य रौद्रतयोन्निद्ररोमाञ्चोत्कटकण्टकाः ।
असूचयन्बहिर्घोरक्रौर्यकर्कशतामिव ॥७६॥
दैत्यकल्पान्तकालेन द्वादशार्कोदयत्विषा ।
तत्तेजसा व्यदीर्यन्त तेजांसि च तमांसि च ॥७७॥
करालकेसरिमुखं दृष्ट्वा दितिजकुञ्जराः ।
ते भग्नवदनोत्साहा ययुर्मददरिद्रताम् ॥७८॥
तद्दर्शनाद्भुताक्रान्तः किमप्यातङ्कशङ्कितः ।
आसनादुच्चलन्नूचे हिरण्यकशिपुः श्वसन॥७९॥

नायं सिंहो न चायं पुरुषवपुरहो कोऽप्यपूर्वप्रकारः
क्षिप्रोपेक्षाक्षमास्मिन्न हि न हि तरसा गृह्यतां गृह्यतां भोः ।
आस्तां सज्जोऽहमस्य स्वयमिह दमनायेत्युदार्यासुरेन्द्रस्
तं चक्रे शस्त्रवृष्ट्या निचितमुपचितादञ्चिरोमाञ्चपूर्णम् ॥८०॥

व्याप्तः शस्त्रास्त्रवर्षेण हेलोन्मीलितलोचनः ।
हरिर्दैत्येन्द्रमादाय विस्फुरन्तमपीडयत॥८१॥
उत्तानमङ्के विन्यस्य पिङ्गभ्रूभङ्गया दृशा ।
अकालसन्ध्यामसृजन्नृहरिस्तं विलोकयन॥८२॥
दैत्येन्द्रहाररत्नाङ्के स्ववक्त्रं प्रतिबिम्बितम् ।
करालक्रूरमालोक्य सोऽभूदद्भुतविस्मयः ॥८३॥
अयं मां योद्धुमायात इतीव हसितच्छलात।
दैत्यवक्षसि चिक्षेप हरिर्नखपरम्पराम् ॥८४॥

तस्योग्रसिंहनखशुक्तिशिखावखात
वक्षःस्थलव्रणगुहाप्रतिशब्दधीरः ।
भोस्तिष्ठ तिष्ठ चपल क्व गमिष्यसीति
कण्ठे स्वनः सह यया वसुभिः समाप्तिम् ॥८५॥

विदीर्णे दैत्येन्द्रे खरनखरदानैर्नरहरेश्
चकाशे रक्ताक्तत्रुटितततहाराग्रगलितः ।
शुकीतुण्डाघातव्यतिकरदलद्दाडिमरुचिर्
व्रजद्भिर्जीवांशैश्चित्त इव लुठन्मौक्तिकभरः ॥८६॥

वृत्रश्चित्रार्पिताभस्तिमिततमनमत्तारकस्तारकोऽपि
ध्वस्तः स्तम्भेन जम्भः प्रणिहितनयनः शम्बरोऽप्यम्बराग्रे ।
वातापिः सानुतापः क्षतधृतिरभवन्निर्ममः कालनेमिः
दैत्येन्द्रे रौद्रवृत्त्या नरहरिदलिते विप्रचित्तिर्विचित्तः ॥८७॥

हत्वा हिरण्यकशिपुं हरिर्हरिणलीलया ।
हर्षेण दर्शनायातान्ददर्श त्रिदशान्पुरः ॥८८॥

भीमग्नै रावणाग्रात्सुरपतिरचलद्विद्रुताश्वश्च भानुस्
त्रस्तं तत्याज वाहं महिषमपि यमश्चन्द्रमा निर्मृगोऽभूत।
पार्श्वे वक्त्रं विविग्नं गणपतिरकरोदित्यमर्त्योत्तमानाम्
अग्रे तस्योग्रमूर्तेः स्थगितगतिरभूत्सम्भ्रमः सप्रहर्षः ॥८९॥

इति स भगवान्कृत्वा विष्णुर्जगज्जनितोदयं
कुशलमचलं प्रह्लादाय प्रदाय सहायुषा ।
निजनिजपदे देवान्धृत्वा स्थिरस्थितिपालने
दमितमगमत्सौम्यां मूर्तिं विधाय सुधाम्बुधिम् ॥९०॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेद्रविरचिते
दशावतारचरिते नरसिंहावतारश्चतुर्थः
॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP