दशावतारचरित्रम् - कृष्णावतारोऽष्टमः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


अहो कालसमुद्रस्य न लक्ष्यन्तेऽतिसन्तताः ।
मज्जन्तोऽन्तरनन्तस्य युगान्ताः पर्वता इव ॥१॥
युगदीर्घे प्रयातेऽथ काले दिनक्षणक्रमैः ।
कैटभारिं पुनर्भूमिर्भारार्ता शरणं ययौ ॥२॥
सा ददर्श सुधाम्भोधौ प्रबुद्धं शेषशायिनम् ।
विश्वरूपं फणारत्नसहस्रप्रतिबिम्बितम् ॥३॥
सुखप्रबोधपृच्छान्ते चतुर्मुखमुखैः सुरैः ।
मुनिभिर्नारदाद्यैश्च प्रणतैः परिवारितम् ॥४॥
पादसंवाहनव्यग्रां श्रियं प्रेमामृतह्रदे ।
वहन्तं हृदये व्यक्तं कौस्तुभप्रतिबिम्बिताम् ॥५॥
मही मरकतश्यामा व्यक्तमौक्तिकभूषणा ।
खलक्ष्मीर्लक्ष्यनक्षत्रमालेव प्रणनाम तम् ॥६॥
सा प्रणामचलत्कर्णोत्पलालिस्वनसंनिभाम् ।
विज्ञप्तिं ज्ञातवृत्तस्य चक्रे विश्वान्तरात्मनः ॥७॥
भगवन्भवतः सर्वलोकचिन्तार्तिहारिणः ।
वात्सल्यपेशलस्याग्रे पुनरुक्तं निवेद्यते ॥८॥
हिरण्याक्षबलात्क्षिप्ता निक्षिप्तक्षितिभृत्कला ।
समुत्क्षिप्ताक्षयैवाहं वराहवपुषा स्वयम् ॥९॥
कालनेमिप्रभृतयः पुरा मद्भारशान्तये ।
ये हृता भवता दैत्यास्तेऽवतीर्णाः पुनर्नृपाः ॥१०॥
उग्रसेनस्य तनयः क्रूरः क्रूरतरानुगः ।
वृष्णिवंशे समुत्पन्नः कालनेमिर्महासुरः ॥११॥
अनन्तदैत्यभूपालबलभारभरार्दिता ।
अधर्मबहुलं कालं न सहे बोढुमक्षमा ॥१२॥
श्रुत्वैतदुक्तमुर्वर्या भगवान्सस्मिताननः ।
करिष्याम्युचितं सर्वमित्युक्त्वा विससर्ज ताम् ॥१३॥
पृथिव्यामथ यातायां विधाय हृदयस्थितम् ।
विष्णोः समीहितं सर्वं सुरान्प्राह पितामहः ॥१४॥
भूमिभारावताराय देवोऽवतरति क्षितिम् ।
यदुवृष्णिकुले याति वसुदेवस्य पुत्रताम् ॥१५॥
यूयमंशावतरणं कुले कुरुत भारते ।
इत्युक्ते पद्मगर्भेण तथेयुक्त्वा ययुः सुराः ॥१६॥
ततः कदाचित्प्रययौ नारदो मथुरां पुरीम् ।
स्वच्छन्दवादनिरतः कलिकेलिकुतूहली ॥१७॥
स रहः कंसमभ्येत्य प्राप्तपूजासनोऽवदत।
धर्ममार्गेण वर्तस्व रक्षेमां विद्रुतां श्रियम् ॥१८॥
पितृष्वसुस्ते देवक्या यः समुत्पद्यते सुतः ।
स सुरैर्निश्चितोऽन्ताय  विभूतेर्जीवितस्य ते ॥१९॥
उक्त्वेति याते देवर्षौ कंसः पापी पितृष्वसुः ।
देवक्याः किङ्करान्गर्भनिधनाय समादिशत॥२०॥
हतेषु षट्सु बालेषु वसुदेवसुतेष्वथ ।
सपत्न्यै सप्तमं गूढं रोहिण्यै देवकी ददौ ॥२१॥
स विष्णोः शयनाभ्यासाद्भूभारभरणक्षमः ।
अवतीर्णः शिशुः शेषः प्रीतिमन्तर्वहन्निव ॥२२॥
अथाष्टमं सुतं जातं वसुदेवः स्वयं निशि ।
गोकुले नन्दगोपस्य निदधे वधशङ्कितः ॥२३॥
नन्दपत्न्याः यशोदायाः कन्यां विनिमयेन सः ।
आदाय गूढसञ्चारी निजजायान्तिकेऽक्षिपत॥२४॥
सा कन्या करुणाहीनैः प्रबुद्धैरथ किङ्करैः ।
शिलायामाहता दीप्ता विद्युल्लेखेव खं ययौ ॥२५॥
साष्टादशभुजा कान्ता प्रदीप्तविविधायुधा ।
कंसस्यायुः पिबन्तीव भेजे  विन्ध्यवसुन्धराम् ॥२६॥
रोहिणीभवनाज्ज्येष्ठमपि गूढमतिः सुतम् ।
वसुदेवः क्षयभयान्नन्दगोपगृहेऽत्यजत॥२७॥
तौ सङ्कर्षणकृष्णाख्यौ यशोदा दधती ययौ ।
विश्रुता दानसम्भोगौ श्रीरिव स्पृहणीयताम् ॥२८॥
सङ्कर्षणः शशिसितः कृष्णो मरकतद्युतिः ।
बभतुः प्रथमोद्भेदौ गङ्गायमुनयोरिव ॥२९॥
स्वदेहरक्षायत्नेन बालोद्दलनशालिना ।
कंसेनान्यत्कृतं मोहादन्यद्दैवेन निर्मितम् ॥३०॥

कलयति धिया स्वार्थं सर्वः सदभ्युदयेच्छया
किमपि यतते तावद्यावत्फलं परिदृश्यते ।
तदनु च विधिः क्रीडोन्मत्तः करोति यदश्मना
जलभृतघटं भङ्क्त्वा दूरादिवाशु जलस्थितिम् ॥३१॥

राज्यार्हौ गोकुले बालौ कंसः श्रुत्वा तयोः क्षये ।
चक्रे गूढोद्यमोपायान्गर्भव्यत्ययशङ्कितः ॥३२॥
स्तन्यतृप्तः शिशुः कृष्णः कदाचिन्निद्रयान्वितः ।
पादप्रहारेणाविद्धं बभञ्ज शकटं महत॥३३॥
विसृष्टामथ कंसेन पूतनां निशि राक्षसीम् ।
विषार्द्रस्तनदां कृष्णश्चक्रे निष्पीतजीविताम् ॥३४॥
किञ्चित्सञ्चरणाभ्यासे पाणिमालम्ब्य यत्नवान।
दत्तद्वित्रिक्रमश्चक्रे हर्षं मातुस्त्रिविक्रमः ॥३५॥
ततः कुमारयोः पातभीत्या हरिणवेगयोः ।
अविश्रान्तानुसरणे यशोदा श्रममाययौ ॥३६॥
उद्विग्ना गतिविघ्नाय कृष्णस्य जननी व्यधात।
बलिबन्धनधीरस्य दाम्ना बन्धमुलूखले ॥३७॥
दामोदरस्ततो नाम्ना समाकर्षन्नुलूखलम् ।
मध्येन निर्ययौ वेगाद्यमलार्जुनवृक्षयोः ॥३८॥
संलग्नोलूखलाकर्षात्पेततुस्तौ महाद्रुमौ ।
यमुनाक्षोभसम्भूतभयकम्पितगोकुलौ ॥३९॥
ततः कृष्णाश्रयेण श्रीर्गोकुले जितनन्दना ।
स्वभावरमणीयेऽपि रमणीयतराभवत॥४०॥

स्निग्धश्यामास्तरुतृणभुवः सम्पतन्निर्झरौघा
मेघप्रेमोन्मुखशिखिमुखस्थायिनो मन्थघोषाः ।
गायद्गोपीस्तिमितहरिणीहारिणः काननान्ताः
कान्ताश्चक्रुः प्रमदसमयं यामुनाः कूलकच्छाः ॥४१॥

ततः स्तोकपरिम्लाने शैशवे शिशिरोपमे ।
माघवयाभवत्किंचिदुन्मुखी यौवनद्युतिः ॥४२॥
ततः कृष्णस्य गोपालडिम्भमण्डलवर्तिनः ।
बभूव कन्दुकोद्दामक्रीडासु निविडो रसः ॥४३॥
पतिते यमुनाकूलसलिले केलिकन्दुके ।
ददर्श कालियस्योग्रं नागस्य भवनं हरिः ॥४४॥
व्याप्तं कल्पान्तरजनीकवलीकारविभ्रमैः ।
कृतान्तमहिषश्यामैर्निस्त्रिंशविमलैर्जलैः ॥४५॥
कालः कथं वसतीह्भयस्यापि भयङ्करः ।
स तैराकृष्यमाणोऽपि कृष्णस्तद्दर्शनोद्यतः ॥४६॥
कदम्बशाखामालम्ब्य भवनोपान्तवर्तिनीम् ।
पपात दुरितोत्पातः सावेगः क्षुभितेऽम्भसि ॥४७॥
भ्रमद्यमभुजाभेन शौरिभोगेन भोगिनः ।
आलिङ्गितस्तमाधूय वेगेनाचक्रमे शिरः ॥४८॥

पादाक्रान्तफणस्य फूत्कृतिविषावेगोष्णनिःश्वासिनः
कोपक्लेशविशेषदन्तकषणप्रोद्भूतधूमैर्हरेः ।
कालभ्रूभ्रमभङ्गुरैर्वृतमभूत्पातालमूलोद्गतैः
कालैः कलियबान्धवैरिव जलं साहायकाभ्यागतैः ॥४९॥

पीडितः शरणं शौरिं स यातस्तद्गिरा ययौ ।
रौद्रः समुद्रं तत्पादमुद्रया तार्क्ष्यनिर्भयः ॥५०॥
ततस्तालवने दैत्यं धेनुकं खररूपिणम् ।
जघान गोकुले विघ्नं हेलयेव हलायुधः ॥५१॥
अथ गोपालरूपेण प्रलम्बो नाम दानवः ।
कन्दुकक्रीडया प्रीतिं विदधे रामकृष्णयोः ॥५२॥
कदाचित्स्कन्धमारूढस्तेन वेगवता हृतः ।
रामस्तस्याकरोन्मुष्टिपातेन शतधा शिरः ॥५३॥
अथ गोवर्धनगिरौ शक्रयागमहोत्सवे ।
भक्ष्यभोज्यमहारम्भसम्भारो गोकुलेऽभवत॥५४॥
पूज्यः पर्वत एवायमित्युक्त्वा शक्रपूजनम् ।
निवार्य कृष्णस्तद्भोज्यं बुभुजे दिव्यरूपभृत॥५५॥
यतः प्रलम्बमानेन मन्युना शतमन्युना ।
प्रेरिता घननिर्घोषघोरमेघाः समाययुः ॥५६॥
तैर्ग्रस्तवासरालोकैर्निगीर्णभुवनैर्घनैः ।
आहूतेव महारावैः कालरात्रिरदृश्यत ॥५७॥
विरावकृत्हृद्घट्टमेघसङ्घट्टविप्लवे ।
खं क्षितौ जलरूपेण भयभग्नमिवापतत॥५८॥
ते शक्रक्रोधसंनद्धाः शक्रचापचिता घनाः ।
सद्यः पोतमिवाम्भोधिं वमन्तः क्ष्मामपूरयत॥५९॥

संरम्भेण घनाघनैर्घनतरैः सम्पीड्यमानैर्मिथः
प्रोद्भूतेऽथ पृथुव्यथारवनिभे संस्फूर्जिते गर्जिते ।
भीत्या क्वापि ययुः क्षितिच्युतनभः सम्भावनाकम्पिताः
कल्पान्तागमशङ्किता इव महानीहाररुद्धा दिशः ॥६०॥

धारासारशनिनिपतनक्लेशसम्पीडितानां
सीदद्वत्सप्रणिहितदृशां शीतवातार्दितानाम् ।
वेगक्षोभागतगिरिनदीनाददीनानानां
प्राणत्राणं क्वचिदपि गवां नाभवद्विह्वलानाम् ॥६१॥

अङ्गभङ्गं गवां दृष्ट्वा गोविन्दः करुणाकुलः ।
त्राणाय गिरिमुद्धृत्य गोवर्धनमधारयत॥६२॥
छत्त्रीकृते गिरौ तस्मिन्दोर्दण्डधृतिनिश्चले ।
गोगणानां सगोपानां पुनर्जीवागमोऽभवत॥६३॥

उत्क्षिप्तेऽसुरवैरिणा क्षितिघरे क्षीरोदधिः क्षोभवान्
भेजे भीतिमकाण्डदण्डमथनक्षोभाभिशङ्की पुनः ।
विन्ध्यस्यासमयोद्गमं विगणयन्मन्ये श्वसन्कम्पवान्
ह्रस्तन्यस्तसमस्तशापसलिलः क्षोभादगस्त्योऽभवत॥६४॥

अवहदहतधैर्ये दोष्णि कृष्णस्य भार
श्रमशमनधियेव क्ष्माधरः सापरोधः ।
अविरतनिपतद्भिर्निर्झराणां सहस्रैः
स्फटिकविकटजम्भस्तम्भसम्भारशोभाम् ॥६५॥

गोवर्धनस्य धरणे व्रजसुन्दरीणां
साहायकोच्चचरणाचितदोर्लतानाम् ।
अप्राप्तिलोलकरविभ्रममाकलय्य
कृष्णः स्मितांशुधवलाधरपल्लवोऽभूत॥६६॥

कृष्णेनाश्चर्यनिधिना गोगणे परिरक्षिते ।
लज्जयेव न्यवर्तन्त पवनोच्छ्वासिनो घनाः ॥६७॥
ततः शक्रः समभ्येत्य प्रसाद्य विजने हरिम् ।
कामधेनुगिरा तस्मै गोपालाधिपतां ददौ ॥६८॥
अथ प्रपेदे गोविन्दः प्रौढं मदमिव द्विपः ।
सहकारतरुः कान्तं वसन्तमिव यौवनम् ॥६९॥
तस्य सानन्दशृङ्गारे वयसि व्यक्ततां गते ।
बभूवाभिनवोत्साहः प्रतापाभरणेन सः ॥७०॥
तस्य निर्भरतारुण्यलावण्यं नयनामृतम् ।
पिबन्तीनामभूत्गोपकान्तानां मदविभ्रमः ॥७१॥

व्यामूढस्खलितार्घविक्लवपदा वाणी गतिश्चास्फुटा
चित्तं भ्रूयुगलं च वीचिरचनासंवादि दोलायितम् ।
निद्रा किं च दरिद्रतामुपगता लज्जा च सज्जा स्मरे
क्षैब्यं माधवयौवनद्युतिपदे गोपाङ्गनानामभूत॥७२॥

स्वैराचारस्मरपरिचये तत्र शौरेः प्रवृत्ते
वेषालापोद्धतगतितयान्योन्यसम्भाव्यमाने ।
आसील्लज्जाविनयनिभृता व्यक्तसंसक्तमन्युस्
तासामन्तः कलुषकलनानल्पसङ्कल्पजल्पः ॥७३॥

कर्णाभ्यर्णविकीर्णलोचनरुचः सन्त्येव चन्द्राननास्
त्वत्तोऽन्या नवयौवनोन्नतिलसल्लावण्यगण्याः परम् ।
यासामेष हरिर्मनोरथशतैरर्थी क्षणलोकने
किं कृष्णेन विलोकिताहमिति ते रूढः प्रमूढे मदः ॥७४॥

अन्तर्लोचनयोर्विशत्यविरतं लग्नश्च पाणौ गतिं
निर्बन्धेन रुणद्धि धावति मुहुर्दशाभिकामोऽधरे ।
सख्यः किं करवाणि वारणशतैर्नैवापयाति क्षणं
कृष्णः षट्चरणः प्रयाति चपलः पुष्पोच्चये विघ्नताम् ॥७५॥

कर्षत्यंशुकपल्लवं परिहृतः प्रत्याहृतिं नोज्झति
प्रक्षिप्तश्चरणे लगत्यविरतं तिष्ठत्यदृश्यः पथि ।
अङ्गान्युल्लिखति प्रसह्य यदि वा लब्धावकाशः क्वचित्
किं शौरिर्घनकुञ्जवञ्जुललताजालान्तरे कण्टकः ॥७६॥

स्वच्छाम्बुप्रतिबिम्बवक्त्रतिलकोल्लेखादरालोकनं
यत्नेनोच्चितचूतपल्लवलवे कर्णावतऽसस्पृहा ।
एतस्याः कुसुमेषु बन्धनधिया केशावकाशक्रिया
केनायं नवरागयोगगुरुणा वेषोपदेशः कृतः ॥७७॥

कोऽयं याति लघुक्रमैरहमहं कस्त्वं सखि श्यामला
श्वासायासवती क्व यासि तिमिरे तं नष्टमिष्टं मृगम् ।
अन्वेष्टुं यमुनातटीमुपगता भीतास्मि भूतभ्रमान्
मूढे कृष्णभुजङ्ग एष विटपे कौटिल्यलीनः स्थितः ॥७८॥

सन्तप्तैव हता करोमि किमहं तां प्रेषयन्त्या मया
लब्धं मौग्ध्यफलं भुजङ्गनिकटं वक्रां द्विजिह्वां सखीम् ।
धिग्दूतीं तरुणीं करोति किल या स्वीकृत्य दूरे प्रियं
हस्तोत्सृष्टखगः प्रयत्ननिचयैर्नायाति तृप्तोऽन्यतः ॥७९॥

जानेऽन्यासहितं विलोक्य कुटिलं तं कूटकोषं त्वया
प्रत्यक्षागसि निह्नवासहनया कोपेन दष्टोऽधरः ।
श्वासायासविसंस्थुलां न च कुचोत्कम्पं विमुञ्चस्यहो
मोहाद्दुःसहविप्लवे चलपया किं प्रेषिता त्वं मया ॥८०॥

न स सखि यमुनायास्तीरवानीरकुञ्जे
गहनभुवि भवत्या मत्प्रियः क्वापि दृष्टः ।
सुमुखि फलमियत्तु स्नेहमोहात्त्वयाप्तं
कुचमुखलिखितेयं कण्टकोल्लेखरेखा ॥८१॥

इत्यभून्मदनोद्दामयौवने कालियद्विषः ।
गोपाङनानां संरम्भगर्भोपालम्भविभ्रमः ॥८२॥
प्रीत्यै बभूव कृष्णस्य श्यामानिचयचुम्बितः ।
जाती मधुकरस्येव राधैवाधिकवल्लभा ॥८३॥

लावण्यं नवनीतसारममृतस्येवोद्वहन्त्यो नवं
तन्वाना द्युतिदिग्धदुग्धधवलां मुग्धस्मितांशुच्छटाम् ।
माद्यद्यौवनकुम्भिकुम्भसुभगाभोगस्तनोत्तम्भिता
धैर्यं कस्य न दीर्घनेत्रवलनैर्मथ्नन्ति गोपाङ्गनाः ॥८४॥

कदाचिदथ यातेऽस्तं गभस्तिमतिं शर्वरी ।
आययौ गोपकान्तेन शनैः कृष्णाभिसारिणी ॥८५॥
शशाङ्काकृतसङ्केतसमागमविलोकिनी ।
क्षपा प्रतीक्षमाणेव तमः श्यामाम्बरा बभौ ॥८६॥
अथोद्ययौ सुधास्यन्दस्वेदार्द्रप्रसरत्करः ।
तुल्यालिङ्गनजामीर्ष्यां दिशन्निव दिशां शशी ॥८७॥
ततस्तारुण्यवानिन्दुर्मीलत्तरलतारकम् ।
मुखं चुचुम्ब श्यामायाः कराकृष्टतमः पटः ॥८८॥
त्यक्त्वा पूर्वां स्पृशन्किंचिद्दक्षिणां च तथोत्तराम् ।
शिश्रिये पश्चिमामाशां सुधांशुर्बहुवल्लभः ॥८९॥
अत्रान्तरे समभ्यायादरिष्टो दुष्टचेष्टितः ।
जङ्गमः शृङ्गवानद्रिरिव दैत्यो वृषाकृतिः ॥९०॥

किंचित्कुञ्चितकण्ठकायकषणक्लेशत्रुटत्पादप
प्रोद्भूतोत्कटटाङ्कृतैर्गललुठद्गम्भीरघोरस्वनैः ।
सीत्कारश्वसितैः खुराग्रविषमोत्खातावकीर्णक्षितैस्
तस्योद्गारभरेण भग्नमभवत्कम्पाकुलं गोकुलम् ॥९१॥

तद्भीतिच्युतगर्भासु गोषु गोपगणे गते ।
कृष्णं गोपाङ्गनाः कण्ठे जगृहुर्भयविह्वलाः ॥९२॥
शृङ्गप्रहाराभिमुखं दोष्णा कृष्णस्तमुद्धतम् ।
निपीड्य कण्ठे कण्ठेच्छं चकार गतजीवितम् ॥९३॥
निष्पिष्टे शौरिणारिष्टे कंसामात्ये महौजसि ।
सत्कथा प्रपथे लोके पृथुविस्मयकारिणी ॥९४॥
ततः प्रभाते कंसस्य सुहृत्केशी महासुरः ।
आययौ हयरूपेण खुराघातक्षतक्षितिः ॥९५॥
करालो मांसलः शृङ्गो कृष्णतालुस्त्रिकर्णवान।
लक्षितः ककुदावर्ती जगत्सङ्क्षयलक्षणैः ॥९६॥
तस्य ह्रेषितनिर्घोषैर्घोरैः खुररवेण च ।
त्रस्तगोगणमुद्विग्नगोपं वनमकम्पत ॥९७॥

शूत्कारश्वसितेन तर्जितमरुत्कोपात्तमृत्युस्थितिस्
तेजोनिर्जितपावकः श्रमजलैर्विक्षिप्तपाथः पतिः ।
निश्चेष्टां वसुधां विधातुमुदितः कल्पान्तकालोपमः
सोऽभूदाकुललोकपालविभवऽवष्टम्भकृद्दुःसहः ॥९८॥

दन्ताभिघातसज्जस्य तस्यास्ये द्विगुणीकृतम् ।
उत्क्षिप्ताग्रखुरस्याशु न्यदधद्भुजमच्युतः ॥९९॥
तद्दन्तकषणेनापि निर्विघ्नघनविभ्रमः ।
कृष्णप्रसारितो बाहुः केशिवक्त्रं द्विधा व्यधात॥१००॥
भग्ने निपतिते तस्मिन्कंसस्येव मनोरथे ।
अभूज्जम्भारिभवने तार्क्ष्यध्वजजयस्वनः ॥१०१॥
अत्रान्तरे वृष्णिवृद्धैः सह स्वसचिवक्षयम् ।
चिन्तयन्मन्त्रभवने कंसः प्रोवाच निःश्वसन॥१०२॥
इयं जनितलज्जेव मानम्लानिर्महीयसी ।
यन्मेरुतुल्यैर्युष्माभिः क्रियते तृणचिन्तनम् ॥१०३॥
उद्भवः शनिरक्रूरः शतधन्वा विदूरथः ।
भोजाद्याश्च ममपूर्वं शृण्वन्त्य्वसमविग्रहम् ॥१०४॥
पितुः स्वसुः पतिर्वृद्धः स्नेहसामान्यवृत्तिभिः ।
वसुदेवः स चास्माभिः पूजितः परिपूरितः ॥१०५॥
स्वसुतौ तेन निन्यस्तौ गोकुले गूढचारिणौ ।
शोकातङ्काङ्कुरौ यौ मे विषपादपतां गतौ ॥१०६॥
ज्ञातिभ्यो भयमस्तीति सत्यमाह महामतिः ।
विभीषणमतोपायैर्हन्यमानो दशाननः ॥१०७॥
मर्मज्ञः स्वजनः पुंसां क्षये जागर्ति नापरः ।
शिक्षापक्षिभिराकृष्टाः क्षयं यान्त्येव पक्षिणः ॥१०८॥
सदा दारूणि दह्यन्ते दारुजेन च वह्निना ।
क्रिमिणा स्वाङ्गजातेन पात्यन्ते प्रौढपादपाः ॥१०९॥
मृज्जातलोहकुद्दालैः खन्यते मृण्मयी मही ।
स्वजातैर्निर्झरैर्नीताः कर्षद्भिर्भूधराः क्षयम् ॥११०॥
ज्ञातिप्रहारः निःशर्ममर्मपाणी पराधिकः ।
लोहाधिकां व्यथामस्थ्नः करोत्यस्थिमुखः शरः ॥१११॥
सहभोग्यामपि ज्ञातेर्नेच्छन्ति ज्ञातयः श्रियम् ।
काङ्क्षन्ति भूतिमन्येषां दूरालोकननिष्फलाम् ॥११२॥
किं कृतं सुकृतं तावद्वसुदेवेन धीमता ।
बन्धुद्रोहविदग्धेन गोपालौ कुर्वतौ सुतौ ॥११३॥
उपेक्षितौ बन्धुधिया तत्सुतौ दयया मया ।
भुजच्छेदप्रवृत्तौ मे प्रयातौ चिन्तनीयताम् ॥११४॥
कृष्णेन निहतोऽरिष्टः स च केशी सुहृन्मम ।
तद्भ्राता मिष्टिना पिष्टः प्रलम्बः स च धेनुकः ॥११५॥
अधुना कोपविवलद्भ्रूलतां नीतिमेतयोः ।
करोम्यहं यथा बालौ पुनर्नैवं करिष्यतः ॥११६॥
इति कंसेन सावज्ञमन्तर्गम्भीरमन्युना ।
उक्ते तमुद्धवः प्राह षाड्गुण्य विनयेद्धधीः ॥११७॥
राजन्न स्वजने कोपं कुपितः कर्तुमर्हसि ।
स्वीकार्याः सर्वथा क्रुद्धलुब्धभीतावमानिताः ॥११८॥
क्रुद्धान्प्रसादनैर्लुब्धान्धनैर्भीतांश्च सान्त्वनैः ।
माननैरवमानार्तान्नियेद्भिन्नानभिन्नताम् ॥११९॥

विभिन्नस्वीकारः शमयति नृपाणां रिपुभयं
निजैर्जीवीच्छित्तिर्भवति कुपितैर्धातुभिरिव ।
न वैरं वैरेण प्रशममुपयाति क्वचिदपि
प्रदीप्तोऽग्निः शान्तिं व्रजति जलपुञ्जैर्न शिखिना ॥१२०॥

बान्धवी पुत्रसदृशौ रामकृष्णौ न ते परौ ।
लक्ष्मीरक्षा क्षितीक्षानां राजपुत्राभिरक्षणम् ॥१२१॥

समीपे सर्पाभः परमुपसरन्मेषहननः
खलग्रामे मूर्खः परपुरगतः शत्रुबलकृत।
हते तस्मिन्पापं किमपि कुलबीजाङ्कुरहतिर्
न दूरे नादूरे भवति सुखरक्ष्यः क्षितिपजाः ॥१२२॥

निरस्तः क्ष्माभुजा बन्धुः क्षीणवृत्तिर्विपद्गतः ।
तन्नामविक्रयोत्क्षेपैर्लक्षितो दिक्षु भिक्षते ॥१२३॥
परमं श्रीमतामेतन्माननामविनाशनम् ।
यद्यात्यपूरितो बन्धुः परस्योत्तानपाणिताम् ॥१२४॥
त्वद्बन्धुसुतयोर्नैव युक्ता गोपकुले स्थितिः ।
न यावद्विप्रकीर्णौ तौ तावत्स्वीकरणक्षमौ ॥१२५॥
इत्युद्धवेनाभिहिते हिते सुविहते श्रियः ।
अच्छिन्नदानव्रतवानक्रूरः कंसमभ्यधात॥१२६॥
एकपात्रोचितां यस्य श्रियं नाश्नन्ति बान्धवाः ।
तस्यात्मपोषतोषस्थकोषक्लेशाय सम्पदः ॥१२७॥
त्यागभोगभरोद्घृष्टा मानोन्मृष्टा महात्मनाम् ।
भान्ति भृत्यगृहोत्सृष्टा बन्धूच्छिष्टा विभूतयः ॥१२८॥
भूतिमालोक्य विमुखा यस्य निःश्वस्य बान्धवाः ।
गच्छन्ति न विशेषोऽस्ति श्मशानस्य च तस्य च ॥१२९॥
रत्नाकरसमृद्धश्रीर्बन्धुर्यस्य त्वमीदृशः ।
स कृष्णः कानने शष्पशय्यापरिचिताकृतिः ॥१३०॥
स्वकर्मभागिनः सर्वे निष्फलः स्वजनोऽर्थवान।
नातरङ्गस्य शङ्खस्य हृता सुषिरताब्धिना ॥१३१॥
ज्ञातिर्न दीनः कृष्णस्तु दयया संविभज्यते ।
हेलोर्मिनिर्मितं मन्ये तेनैश्वर्यं दिवौकसाम् ॥१३२॥

धेनुत्राणे शिखरिपतिना कृष्णदोष्णिस्थितेन
श्रान्ते शक्रे विफलजलदे लज्जिते शैलशत्रौ ।
लब्धाकाशप्रसभगतिना निर्झरोद्घातघोषैर्
हर्षस्पर्शः प्रकटित इव स्फीतफेनाट्टहासः ॥१३३॥

मददलनविधाने कालियस्याहिभर्तुर्
दमनशमितशक्तेर्देहसन्देहभाजः ।
शरणगमनदैन्यम्लानमानस्य कृष्णः
शिरसि चरणमुद्रां तार्क्ष्यरक्षां चकार ॥१३४॥

नाम्ना मानमहोन्नतिं प्रतनुते बध्नाति शोभां गुणैः
पुष्णात्याजिषु जिष्णुना शशिसितं भ्राजिष्णु दोष्णा यशः ।
हर्षं वर्षति निश्चलेन सहजप्रेम्णा च चित्तस्य यः
स श्लाघ्यः सुकृतेन बान्धवमणिर्भाग्योद्भवैर्लभ्यते ॥१३५॥

अबन्ध्यसङ्गतिर्बन्धुः कृष्णतुल्योऽस्ति कस्तव ।
येन शक्रोऽपि गोपानां गौरवावनतः कृतः ॥१३६॥
उक्तं निःशल्यकल्याणमस्माभिर्यदि मन्यसे ।
तत्त्वद्गिराहं गच्छामि कृष्णाह्वानकृतार्थताम् ॥१३७॥
विपुलः प्रस्थितश्चायं धनुर्यागमहोत्सवः ।
करोम्यहं तमुद्दिश्य केशवस्य निमन्त्रणम् ॥१३८॥
इत्यक्रूरवचः श्रुत्वा कंसः कुटिलचेष्टितः ।
व्रएति निःश्वसन्नुष्णमभ्यधात्तमधोमुखः ॥१३९॥
अथ सज्जरथे हन्तुमक्रूरे व्रजमुद्यते ।
अभूच्चन्द्रोदयोद्भूत इव वृष्णिकुलाम्बुधिः ॥१४०॥
अतिक्रम्याथ मथुरामक्रूरः प्रथितो रथी ।
अवापाग्रसरत्सैन्यः पर्यन्तग्रामममेखलाम् ॥१४१॥
प्रत्यग्रपाकविनमत्कलमक्षेत्रपङ्क्तिभिः ।
हरितालरजःपुञ्जरञ्जिताभिरिवाचिताम् ॥१४२॥
कदलीश्यामलारामबटवाटलतावृताम् ।
लम्बमानघनालाबुतुम्बकूष्माण्डमण्डलाम् ॥१४३॥
वलत्कुटिलकल्लोलकुल्याकलकलाकुलम् ।
द्राक्षासुशीतलतलस्थलीशय्याश्रयाध्वगाम् ॥१४४॥
अध्वन्यजग्धपूर्वेक्षुशल्कशूक्लीकृतस्थलाम् ।
पाकपिङ्गलनारङ्गीवनैः सन्ध्यान्वितामिव ॥१४५॥
ययौ स पश्यन्निःशङ्कशुकाशननिवारणे ।
उदञ्चद्भुजलक्ष्योच्चकुचाग्राः शालिपालिकाः ॥१४६॥
स व्रजन्गोपकुलोपान्तवनमालां व्यलोकयत।
उत्सरन्निर्झरासारस्निग्धश्यामलशाद्वलाम् ॥१४७॥
गोरक्षादक्षशवरैः कृतक्षुद्रर्क्षसङ्क्षयम् ।
घोरव्याघ्रपथाबद्धयन्त्रकूटघटावटाम् ॥१४८॥

तालीतालतमालसालकदलीपथ्यामलीश्यामलं
खर्जूरार्जुनसर्जबिल्वबकुलप्लक्षाक्षलक्षाकुलम् ।
पर्यन्ते स ददर्श हर्षजननं स्फीतोपदेशं गवां
निःश्वभ्रस्थलपुष्पशष्पशबलं निःशङ्कुलं गोकुलम् ॥१४९॥

अच्छिन्नोदितमन्थमन्थररवं निर्घोषमेघभ्रम
भ्राम्यन्मत्तमयूरनृत्तरुचिरं गोपाङ्गनागीतिभिः ।
निःस्यन्दस्थितमुक्तशष्पकवलक्लीबाङ्गसारङ्गकं
प्रीतिं प्राप स वीक्ष्य यामुनवलद्वीचिव्रजं गोकुलम् ॥१५०॥

ततस्तत्सैनिकैः कृष्णः प्रथ्माप्तैर्निवेदितम् ।
पितुः पितृव्यमक्रूरं शुश्रावाभ्यर्च्यमागतम् ॥१५१॥
घृतकुम्भदधिस्थालिसहस्रोपायनैः पुरः ।
प्रणम्यमानं गोपाग्र्यैर्ददर्शाक्रूरमच्युतः ॥१५२॥
रथाग्रादवरुह्याथ लोलकुण्डलकङ्कणः ।
दृष्ट्वा दामोदरं दूरादक्रूरः समचिन्तयत॥१५३॥
अय स भगवान्विष्णुरवतीर्णः सनातनः ।
भुवो भारावताराय मां जगादेति नारदः ॥१५४॥
एष पद्मपलाशाक्षः श्रीमान्मरकतद्युतिः ।
स्निग्धलावण्यपीयूषैर्लिम्पतीव मनो मम ॥१५५॥
वृष्णियादववंशस्य कियती स्पृहणीयता ।
अवतीर्णः स्वयं यस्मिन्भगवानेषु केशवः ॥१५६॥
इति द्यायन्प्रहर्षश्रुसंरुद्धनयनः स्खलन।
अकुण्ठोत्कण्ठया शौरैरक्रूरेऽन्तिकमाययौ ॥१५७॥
पपात पादयोस्तस्य साग्रजः प्रणतोऽच्युतः ।
गाढालिङ्गनसङ्गत्या हृदयं प्रविशन्निव ॥१५८॥
प्राप्तपूजासनः कृष्णं सोऽवदत्तन्मुखे दिशन।
प्रमोदविस्मयस्नेहबहुमानमयीं दृशम् ॥१५९॥
कृष्ण त्वद्दर्शनानन्दसुधासम्पूरिते हृदि ।
त्वत्सम्भाषणहर्षस्य क्वावकाशो विधीयताम् ॥१६०॥
वसुदेवस्य पुण्यानां पूर्णता किं दरिद्रता ।
यस्त्वां तनयमासाद्य स्वदृशाद्यापि नेक्षते ॥१६१॥
भवतस्त्रिजगज्जन्मस्थितिसंहृतिकारिणः ।
गूढजन्मकथा केन कथ्यते सर्ववेदितनः ॥१६२॥
सततं सहते तीव्रां त्वत्कृते कंसवाच्यताम् ।
वसुदेवश्चलत्येषा नूनं न भवितव्यता ॥१६३॥
जगद्धरणधीरेव धन्या देवी वसुन्धरा ।
भारावतारसंनद्धश्चित्ते वहसि यां सदा ॥१६४॥
विस्मृता देवकी किं ते त्वन्नाम्नापि स्रुतस्तनी ।
त्वां विना या सुतं रामं कौसल्येवावसीदति ॥१६५॥
धनुर्योगे विसृष्टोऽहं कंसेन त्वन्निमन्त्रणे ।
त्वदागमनमानेन धन्या नन्दन्तु यादवाः ॥१६६॥
तत्सर्वं करमादाय प्रातः कंसस्य शासनात।
आयान्तु नन्दगोपाद्या सर्वे समयवर्तिनः ॥१६७॥
इत्यक्रूरवचः श्रुत्वा तमाभाषत केशवः ।
प्रातरेवाहमागन्ता त्वदाज्ञा केन लङ्घ्यते ॥१६८॥
ततः प्रभाते संनद्धं रथमारुह्य सानुगाः ।
मथुरां ययुरक्रूरसङ्कर्षणजनार्दनाः ॥१६९॥
कथं राधामनामन्त्र्यागतोऽहमिति माधवः ।
अरतिं म्लानतां चिन्तां व्रान्भेजे विनिःश्वसन॥१७०॥

यच्छन्गोकुलगूढकुञ्जगहनान्यालोकयन्केशवः
सोत्कण्ठं वलिताननो वनभुवा सख्येव रुद्धाञ्चलः ।
राधाया न न नेति नीविहरणे वैक्लव्यलक्ष्याक्षराः
सस्मार स्मरसाध्वसाद्भुततनो रावोक्ति रिक्ता गिरः ॥१७१॥

गोविन्दस्य गतस्य कंसनगरीं व्याप्ता वियोगामिना
स्निग्धश्यामलकूललीनहरिणे गोदावरीगह्वरे ।
रोमन्थस्थितगोगणैः परिचयादुत्कर्णमाकर्णितं
गुप्तं गोकुलपल्लवे गुणगणं गोप्यः सरागा जगुः ॥१७२॥

ललितविलासकलासुखखेलनललनालोभनशोभनयौवनमानितनवमदने
अलिकुलकोकिलकुवलयकज्जलकालकलिन्दसुताविवलज्जलकालियकुलदमने ।
केशिकिशोरमहासुरमारणदारुणगोकुलदुरितविदारणगोवर्धनधरणे
कस्य न नयनयुगं रतिसज्जे मज्जति मनसिजतरलतरङ्गे वररमणीरमणे ॥१७३॥

उदीयमाने गुणसागरस्य गुणे गुणे रागरसेन शौरैः ।
गोपाङ्गना गूढरसानुरागा मुहुर्मुहुर्मोहहता बभूवुः ॥१७४॥

गोविन्दे गुरुसन्निधौ परवशावेशादनुक्त्वा गते
सुप्तानां बकुलस्य शीतलतले स्वैरं कुरङ्गीदृशाम् ।
स्वप्नालिङ्गनसङ्गतेऽङ्गलतिकाविक्षेपलक्ष्म्या मुहुर्
मुग्धा वञ्चक मुञ्च मुञ्च कितवेत्युच्चैरुच्चेरुर्गिरः ॥१७५॥

राधा माधवविप्रयोगविगलज्जीवोपयानैर्मुहुर्
बाष्पैः पीनपयोधराग्रगलितैः फुल्लत्कदम्बाकुला ।
अच्चिन्नश्वसनेन वेगगतिना व्याकीर्यमाणैः पुरः
सर्वाशाप्रतिबद्धमोहमलिना प्रावृण् नवेवाभवत॥१७६॥

ज्ञात्वा कंसः समायान्तौ कुमारौ रामकेशवौ ।
चाणूरमुष्टिकौ मल्लौ विदधे तद्वधोद्यतौ ॥१७७॥
अथ राजपथं प्राप्तौ बलात्सङ्कर्षणाच्युतौ ।
राजार्हं चक्रतुश्चारुमाल्याम्बरविलेपनम् ॥१७८॥
तौ विचित्राम्बरधरौ स्रग्विणौ चन्दनाचितौ ।
जनतानन्दजननौ राजद्वारमवापतुः ॥१७९॥
हर्म्यस्था देवकी दृष्ट्वा कृष्णं कमललोचनम् ।
बाष्पसंरुद्धनयना मुमोह प्रस्रुतस्तनी ॥१८०॥
अथ राजाज्ञयोत्सृष्टं महामात्राङ्कुशेरितम् ।
गजं कुवलयपीडं ददर्शायान्तं केशवः ॥१८१॥

क्रोधान्धं मम दोषदुःखतरं भूभारभूताकृतिं
कुर्वाणं करदण्डकृष्टजनताजीवापहारं मुहुः ।
मातङ्गं कुनृपोपमं मुरारिपुर्दृष्ट्वा प्रहारोद्यतं
हस्तोत्पाटितया जघान निजया निर्दारितं दंष्ट्रया ॥१८२॥

अथ राजाज्ञया मल्लनागौ चाणूरमुष्टिकौ ।
कुमारयोरभिमुखौ चक्रतुर्जनसङ्क्षयम् ॥१८३॥
जानुबन्धभुजाकर्षतलाघातघने रणे ।
कृष्णश्चाणूरमवधीन्मुष्टिकं च हलायुधः ॥१८४॥
भुजयोरिव कंसस्य मल्लयोश्च्युतयोस्तयोः ।
भ्रूभङ्गभीषणस्योच्चैरुच्चचारोत्कटं वचः ॥१८५॥
वध्यतां वसुदेवोऽयं क्रियतां तत्सुतक्षयः ।
विधीयतां च गोपानामुचितं राजशासनम् ॥१८६॥
कंसस्येति ब्रुवाणस्य मदोद्दामस्य गर्जतः ।
दुष्टद्विपस्येव हरिर्वेगेनान्तिकमाद्रवत॥१८७॥

सन्त्रस्ते वेत्रिसङ्घे नवभयसमयोद्भ्रान्तसामन्तचक्रे
हस्तस्रस्ते तरुण्याः शशिकरधवले चामरे विह्वलायाः ।
कृष्णः कंसं चकर्ष प्रविलुलितसितोष्णीषविश्लेषकेशैः
क्रोधाग्नेर्धूममालामिव कुसुमचलद्भृङ्गमालां दधानम् ॥१८८॥

आकृष्टस्य सुरारिणारुणमणिव्याकीर्णदीर्घद्युतिर्
मौलिर्वक्षसि मौक्तिकांशुशबलः कंसासुरस्य च्युतः ।
व्यक्तोऽभून्नरसिंहशुभ्रनखरव्यापारविश्रः क्षणं
दीर्णस्येव पुनर्हिरण्यकशिपोः स्फीतः स्रुतासृग्भरः ॥१८९॥

हत्वा दूरतराकृष्टं मदान्धं कंसकुञ्जरम् ।
उग्रसेनं प्रविदधे राज्ये तज्जनकं हरिः ॥१९०॥
पादयोर्वसुदेवस्य देवक्याश्चाच्युतः पतन।
बभूवानन्दनिस्पन्दनिविडालिङ्गनातिथिः ॥१९१॥
आविर्भूताः स्वयं विद्या कलाश्च सकलास्ततः ।
निनाय स्पृहणीयत्वमवधानेन माधवः ॥१९२॥
दक्षिणापथनाथस्य भीष्मकस्यात्मजां हरिः ।
जहार रुक्मिणीं कन्यां लक्ष्मीं जन्मान्तरागताम् ॥१९३॥
रुक्मिण्यामथ कृष्णस्य प्रद्युम्नः प्रथमः सुतः ।
जाम्बवत्यामभूत्साम्बः प्रतिबिम्बनिभौ पितुः ॥१९४॥
सुन्दरीणां सहस्राणि षोडशान्तःपुरे हरेः ।
बभूवुस्तासु पुत्राणां लक्षसङ्ख्योऽभवद्गणः ॥१९५॥
नाडायनीं चन्द्रसेनां प्रद्युम्नः प्राप वल्लभाम् ।
यस्यामजीजनत्पुत्रमनिरुद्धं मनोभवम् ॥१९६॥
ततः शक्रगिरारुह्य गरुडं गरुडध्वजः ।
गगने दैत्यचक्राणां चक्रे चक्रायुधः क्षयम् ॥१९७॥
मुरसुन्दहयग्रीवनरकाद्या महासुराः ।
प्रययुश्चक्रिचक्राग्नौ क्षिप्रासङ्गपतङ्गताम् ॥१९८॥
जरासन्धेन संरुद्धां मागधेन प्रमाथिना ।
मथुरामथ सन्त्यज्य सानुगः प्रययौ हरिः ॥१९९॥
द्वारकामथ कंसारिः पश्चिमाब्धितटे व्यधात।
जितलङ्कालकानाकनागेन्द्रनगरीं पुरीम् ॥२००॥
बलात्क्षीरोदजन्मानं पारिजातं जनार्दनः ।
हृत्वा शक्रपुरोद्याना द्वारकायां न्यवेशयत॥२०१॥
अत्रान्तरे कंससुहृत्करालः कालविग्रहः ।
प्रतिज्ञां कालयवनश्चक्रे वृष्णिकुलक्षये ॥२०२॥
कृष्णस्तं दुर्जयं मत्वा निःसहायो भुजायुधः ।
बुद्धियुद्धे धियं धृत्वा ययौ यवनमण्डलम् ॥२०३॥
हेमरत्नमयं तस्य प्रविश्य भवनं हरिः ।
भयप्रदं यमस्यापि ददर्श यवनेश्वरम् ॥२०४॥
सोऽपि कृष्णं विलोक्यैव पतितं भुजगोचरे ।
मनोरथशतावाप्तं जिघृक्षुस्तं समाद्रवत॥२०५॥
तस्मिन्नभिद्रुते रौद्रे जवेन प्रययौ हरिः ।
न च पश्चाच्चचालास्य यवनः पूर्वकर्मवत॥२०६॥
चतुःसमुद्ररशना विगाह्यापि महीं हरि ॥
दृष्ट्वा तमचलं पश्चाद्विवेश हिमवद्गुहाम् ॥२०७॥
तत्रेन्द्रार्थे हताशेषदैत्यस्य युगविस्तरः ।
यातः कालः प्रसुप्तस्य मुचकुन्दस्य भूपतेः ॥२०८॥
अर्धनिद्रादरिद्रं मां शयानं यः करिष्यति ।
स भस्मसाद्यास्यतीति राजर्षिः समयं व्यधात॥२०९॥
तस्य शय्याङ्कपर्यङ्कवक्रपादतलान्तरे ।
तस्थावलक्षितः शौरिः शङ्कासङ्कोचिताकृतिः ॥२१०॥
प्रविश्य कालयवनः शयानं वीक्ष्य भूपतिम् ।
कृष्णोऽयमिति निश्चित्य निर्निद्रमकरोत्पदा ॥२११॥
प्रबुद्धः कालयवनं पादस्पृष्टवपुर्नृपः ।
दृशा ददाह निःशेषं निद्राशेषकषायया ॥२१२॥
निर्दग्धे कालयवने पर्यङ्कचरणाञ्चले ।
कायसङ्कलनालीनं दृष्ट्वा कृष्णमभाषत ॥२१३॥
कस्त्वं परिमिताकारः कान्ताकर्णोत्पलद्युतिः ।
बिभर्षि गुणगम्भीरमहो माहात्म्यमुन्नतम् ॥२१४॥
इयतीं ह्रस्वतां याता सृष्टिः कालनिमीलिता ।
मद्गुल्फपरिमाणं यद्वपुः स्वल्पतरं तव ॥२१५॥
इत्युक्तो मुचुकुन्देन प्रश्रयप्रणयी हरिः ।
स्ववृत्तं लोकवृत्तं च सर्वं तस्मै न्यवेदयत॥२१६॥
कालं विशालं विज्ञाय क्ष्मापालः क्षणवद्गतम् ।
दीर्घशय्यामिवोत्सृज्य भोगाशां समचिन्तयन॥२१७॥
अहो कालगलत्सर्वभावभोगाभिमानभूः ।
स्वप्नप्रकारः संसारः पर्यन्तासत्यविभ्रमः ॥२१८॥
भूमिः सङ्कुचिता ग्रीष्मातपन्यस्तार्द्रचर्मवत।
वैराग्यं जनयत्येव जराजीर्णेव कामिनी ॥२१९॥
तानि मित्राण्यतीतानि ते भृत्यास्ते च बान्धवाः ।
परेषु रमते नात्मा यूथभ्रष्ट इव द्विपः ॥२२०॥

यस्मिन्नित्यमधूपमं तदखिलं कालेन लीढं सुखं
यातं हन्त पुरातनं विरसतां क्षुण्णेक्षुशुल्कोपमम् ।
आमाम्रप्रतिमस्य नास्त्यभिनवस्यास्वादने स्वादता
नेदानीं मम कृतमस्ति महता राज्येन भोगेन वा ॥२२१॥

मलिनाक्षमतां भूतिः सा भूतिः शोभतेऽधुना ।
मुक्तिकान्ताधवलतां करोत्युद्धूलनेन या ॥२२२॥
इति संचिन्त्य राजर्षिः कैलासं तपसे ययौ ।
गत्वा कृष्णश्च वृष्णिभ्यः स्ववृत्तान्तं न्यवेदयत॥२२३॥

उषानिरुद्धविवाहः

बलेर्बाणासुरः सूनुरासीद्बाहुसहस्रवान।
यस्यास्थानसभासभ्यो भगवानभूद्भवः ॥२२४॥
दीप्तरत्नगृहालोकैः सृजन्सन्ध्यामिवानिशम् ।
बभूवाकाशगं यस्य नगरं शोणिताबिधम् ॥२२५॥
उषा नामाभवत्तस्य कन्या लावण्यवाहिनी ।
आललम्बे स्तनतटीं यस्यां मज्जन्निव स्मरः ॥२२६॥
युद्धं विना मे मिथ्यैव भाराय भुजकाननम् ।
इति तेनार्थितः शर्वः प्राप्स्यसीति तमभ्यधात॥२२७॥
हरं कदाचिदुद्याने देव्या सह विहारिणीम् ।
दृष्ट्वोषा स्वविवाहाय स्पृहां चक्रे घनस्तनी ॥२२८॥
यः करिष्यति ते स्वप्ने कन्याभावव्यतिक्रमम् ।
भविष्यति स ते भर्ता तामुवाचेति पार्वती ॥२२९॥
अथाययौ यौवनकृद्वल्लीनां कुसुमाकरः ।
कुर्वाणः सरसां प्रीतिलतां जनमनोवने ॥२३०॥
चञ्चच्चूतरजःपुञ्जपीताम्बरमनोहरः ।
अतसीकुसुमश्यामः शुशुभे नवमाधवः ॥२३१॥
नम्रानना नवोद्भूतरजसा स्तवकस्तनी ।
मालती यौवनवती कन्येवोच्छ्वासिनी बभौ ॥२३२॥
ववुर्मलयनिःश्वासा इव चन्दनचुम्बिनः ।
पवनाः पन्नगीदंशशङ्कयेव शनैः शनैः ॥२३३॥

कूजत्कोकिलकण्ठवंशविरुतैः स्फायिन्यवाप्ते परं
चूतामोदमदाकुलालिपटलीवीणास्वनस्वादुताम् ।
शिक्षाचक्षणदक्षदक्षिणमरुद्दत्तोपदेशक्रमैर्
मञ्जर्यो ननृतुर्मधूत्सवलसत्पुष्पायुधाराधने ॥२३४॥

हेमहर्म्यप्रसुप्ताथ नीता स्वप्ने मनोमुषा ।
उषा केनापि कान्तेन शीलांशुकदरिद्रताम् ॥२३५॥
तस्या धीधृतिचौरेण विज्ञाय हृदयं हृतम् ।
हेलाहरणभीत्येव हारस्तरलतां ययौ ॥२३६॥

लज्जामज्जनविह्वला ननननेत्यल्पप्रलापोद्गतिर्
नीवीमुक्तिनिरोधनिर्धुतिविधौ पाणिः क्वणत्कङ्कणः ।
शीतेनेव विकूजिता जवजुषः श्वासस्य शीत्कारिता
तस्या भ्रंशभयोच्चलत्कलकला क्श्ञ्ची सकम्पाभवत॥२३७॥
प्रबुद्धा वृत्तकर्तव्या सा मुग्धा स्वप्नसत्यताम् ।
मन्यमाना मुहुर्मोहं कुललज्जाकुला ययौ ॥२३८॥
शयनं विप्लवस्थानं भयेनेव विहाय सा ।
हर्म्यस्था प्रददौ प्रातर्दिक्षु चक्षुर्विलज्जिता ॥२३९॥
सा सोत्कम्पकुचन्यस्तहस्तानभ्यस्तमन्मथा ।
मुमूर्छादयन्तीव प्रविष्टं हृदये प्रियम् ॥२४०॥
सा निशश्वास बाष्पाम्बुबिन्दुभिर्मौक्तिकैरिव ।
छिन्नस्य शीलहारस्य कुर्वाणा ग्रथनं पुनः ॥२४१॥
प्रदध्यौ नवविध्वंससाध्वसायासिता चिरम् ।
क्षितौ सा चिन्तयानेव च्युतं चित्तमधोमुखी ॥२४२॥
किं कस्य कथयाम्येतत्कं पृच्छामि करोमि किम् ।
का गतिः केन दृष्टाहं कुतस्तत्सङ्गमः ॥२४३॥
इति सन्देहनिष्पन्दां चिन्ताविक्रीतचेतनाम् ।
विलोक्य चित्रलेखाख्या सखी प्राणसमावदत॥२४४॥
तन्वि किं खेदभारोऽयं भीरु किं भयकारणम् ।
पुत्री त्रैलोक्यभर्तुस्त्वं वध्यः कस्तेऽपराध्यति ॥२४५॥

किं शय्यावलनाविमर्दगलितैः कर्णोत्पलस्य च्छदैर्
लीनैः कामकृपाणलेशसदृशैर्व्याप्ता तवेयं तनुः ।
भ्रश्यन्मौक्तिकयोर्बिभर्षि कुचयोर्भिन्नेभकुम्भभ्रमं
स्पष्टोऽयं रतिसङ्गमव्यतिकरः कस्येति मे संशयः ॥२४६॥

इत्युक्ते सस्मितं सख्या सनिःश्वासाश्रुवर्षिणी ।
उषा शनैरवोचत्तां लिखन्ती क्ष्मामधोमुखी ॥२४७॥
दृष्टः स्वप्ने मया कोऽपि रमणस्तनुकम्पनः ।
पीयूषवर्षी संस्पर्शे स्मरणे मरणोपमः ॥२४८॥

जाने कम्पतरङ्गिताङ्गलतिका स्वप्नेऽहमालिङ्गिता
संस्पर्शे कुचयोः निरर्गलतया हारोऽपि पार्श्वे कृतः ।
एतावत्तु सखि स्मरामि यदतो वृत्तं परं तत्परं
धैर्यस्योद्दलनं शरीरशमनं ध्यात्वापि नो वेद्मि किम् ॥२४९॥

मूर्च्छाच्छादितमीक्षते न नयनं तापे तनुः पच्यते
कम्पः सूचयतीव जीवगमनं मोहे मनो मज्जति ।
प्राग्जन्मार्जितकर्मणा बलवता कामेन कालेन वा
नो जानामि स केन मे धृतिहरः कण्ठे भुजगोऽर्पितः ॥२५०॥

त्यज्यते सहजा लज्जा सह्यते गुरुवाच्यता ।
गण्यते न घना कीर्तिर्यत्कृते सोऽपि दुर्लभः ॥२५१॥
इयं शीलविलुप्तिर्मे मानम्लानिमहीयसी ।
दुर्लभे वल्लभे प्रीतिस्तनुत्यागेन शाम्यति ॥२५२॥
इति ब्रुवाणां तामश्रुकणाकीर्णकुचस्थलीम् ।
सन्तापपिशुनोच्छ्वासां चित्रलेखावदत्सखीम् ॥२५३॥
किं न स्मरसि मुग्धे त्वमहो विरहकातरा ।
देव्यादिष्टः स ते स्वप्नदृष्ट एव वरो वरः ॥२५४॥
समाश्वसिहि हे तन्वि तनुस्तापक्षमा न ते ।
करोमि योगशक्त्याहमुपायं त्वत्समीहिते ॥२५५॥
उल्लिख्य निखिलं चित्रपटे त्रिभुवनं तव ।
सदृशं दर्शयाम्येव तत्रालोकय वल्लभम् ॥२५६॥
इत्युक्त्वा चित्रलेखायां गतायां व्योमवर्त्मना ।
उषा जीवमिवापेदे प्रियसन्दर्शनाशया ॥२५७॥
साभ्येत्य तस्यास्त्रैलोक्यचित्रं पटमदर्शयत।
किं दुष्करमदृश्यं वा योगिनां ज्ञानचक्षुषाम् ॥२५८॥
उषा चित्रपटे दृष्ट्वा सुरासुरनरोरगान।
ददर्श दयितं स्वप्नदृष्टं जितशशिस्मरम् ॥२५९॥
अयं स सखि मे धैर्यहारी हृदयतस्करः ।
इत्युषावचनं श्रुत्वा चित्रलेखा जगाद ताम् ॥२६०॥
दिष्ट्या धन्यासि सुभगे यस्यास्ते नवमन्मथः ।
लक्ष्मीवल्लभपौत्रोऽयमनिरुद्धाभिधः प्रियः ॥२६१॥
प्रद्युम्नतनयस्यास्य लावण्यामृतदीधितेः ।
कान्त्या क्षैब्यमिवायान्ति सुरविद्याधराङ्गनाः ॥२६२॥

रूपेणाप्रतिमेन नेत्रसुखदः कन्दर्पदर्पच्छिदा
शौर्ये वज्रधरोपमां न सहते धीरः सुमेरोरयम् ।
अस्यामर्त्यमृगेक्षणाभिरनिशं सोत्कण्ठमाकर्णितं
चन्द्रोत्सङ्गमृगापहं गुणगणं गायन्ति खे खेचराः ॥२६३॥

पश्चिमाब्धौ हरिपुरी द्वारका वृष्णियादवैः ।
सिंहैरिव महोत्साहैर्गुप्ता हैमवती गुहा ॥२६४॥
तस्यामन्तःपुरे श्रीमान्वसत्येष प्रियासखः ।
आनीयते कथं तावदिति दोलायते मनः ॥२६५॥
त्वद्भाग्यानि पुरस्कृत्य गच्छामि गगनेन तम् ।
हेलार्पिताद्भुतनिधिर्विधिः सिद्धिं विधास्यति ॥२६६॥
इत्युक्त्वाकाशमाविश्य सा बभौ द्वारकां क्षणात।
कुर्वाणा रशनारत्नैः शक्रचापचिता दिशः ॥२६७॥
सा गूढमायया हृत्वा रत्नपर्यङ्कशायिनम् ।
आनिनाय मुहूर्तेन व्योम्ना प्रद्युम्ननन्दनम् ॥२६८॥
स्वप्नवृत्तान्तमावेद्य सकन्यान्तःपुरान्तरम् ।
प्रवेशितस्तयापश्यदुषां रतिमिव स्मरः ॥२६९॥
स तां दृष्ट्वा नवोन्मेषनिर्माणातिशयं विधेः ।
अचिन्तयत्सुधापूरैरिव पूरितलोचनः ॥२७०॥

इन्दोः सङ्क्षयरक्षणाक्षतसुधा किं वेधसा निर्मिता
किं धैर्यापहरा हरस्य विहिता कामेन कान्ता तनुः ।
किं तारुण्यवसन्तकान्तिलतिका शृङ्गारसिक्ता लता
किं लावण्यतरङ्गिणी पुनरियं जन्मान्तराप्ता रतिः ॥२७१॥

कटाक्षः सन्धत्ते कुवलयकुलक्लैब्यकलनां
मुखे दृश्यश्चन्द्रद्युतिहरणहेलापरिचयः ।
असंरुद्धा बाधाधरदलरुचिर्विद्रुमतरोर्
अहो सारङ्गाक्ष्याः प्रसभविजयी रूपविभवः ॥२७२॥

इति सर्वाङ्गनिर्मग्नलोचनस्तां विलोकयन।
अनिरुद्धोऽधरे तस्या बभूवाशापथातिथिः ॥२७३॥
सापि साङ्गमिवानङ्गं तमभ्यस्तं मनोरथैः ।
विलोक्य प्रत्ययासत्ये पुनः स्वप्नमशङ्कत ॥२७४॥
सोत्कम्पा कररोधेन राविणीं मणिमेखलाम् ।
मुहुर्मौनवतीं चक्रे पैशुन्यचक्रितेव सा ॥२७५॥
नवे मौनवति प्रेम्णि तयोः प्राह सखी पुरः ।
दन्तांशुसूत्रैः कुर्वाणा ग्रथनं चित्तयोरिव ॥२७६॥
यस्त्वया प्रेमकुसुमैर्देवश्चित्रपटेऽर्चितः ।
अहो भक्त्या स ते तुष्टः सखि प्रत्यक्षतां गतः ॥२७७॥
स्वप्नसम्पादितप्रीतिर्योऽर्थितस्तैर्मनोरथैः ।
प्राक्पूजा कीदृशी तस्य ब्रूहि त्वमुपपद्यते ॥२७८॥
मौनमालम्बसे पृष्टा दृष्टा क्षौणीं निरीक्षसे ।
लतेव कम्पसे कम्पात्कोऽयं ते चित्तविभ्रमः ॥२७९॥

मानस्तत्क्षणशासनागतजने सुभ्रु क्व सम्भाव्यते
स्वप्नाभ्यस्तसमागमेऽपि नववत्किं लज्जया लीयसे ।
का तस्मिन्परता सदा वसति यश्चित्ते निबद्धो गुणैः
प्रारब्धा सखि कस्य तावदियती प्रेम्णि त्वयापह्नुतिः ॥२८०॥

इति सख्यां ब्रुवाणायामनिरुद्धः प्रगल्भताम् ।
निनाय दयितां प्रौढः प्रणयैः प्रेमपेशलैः ॥२८१॥
तदा प्रीतेर्यदायत्तं चिन्तितं यन्मनोरथैः ।
मन्मथेन यदादिष्टं स्वैरं तत्तदभूत्तयोः ॥२८२॥
दिनेष्वथ प्रयातेषु प्रच्छन्नधृतवल्लभा ।
उषाभूदभिमानाक्तसम्भोगलक्षणा ॥२८३॥

व्याकीर्णा कबरी मुखं वितिलकं ताम्बूललिप्तेऽक्षिणी
कण्ठे कङ्कणलक्ष्म हारविरतिर्दंशोऽधरे निर्व्रणः ।
प्रातः प्रच्युतचन्दना स्तनतटी सायं स्ववेषक्रिया
सम्भोगाभरणा तनुर्वरतनोः शाङ्कास्पदत्वं ययौ ॥२८४॥

किञ्चिन्मुकुलिते लोके कन्यायाः कामलक्षणे ।
फुल्ले शनैः कर्णपथं बाणस्यापि कथा ययौ ॥२८५॥
तयस्तद्भ्रूभ्रमादिष्टाः किङ्कराः क्रूरकारिणः ।
आययुर्युद्धसंनद्धाः कन्यकान्तःपुराङ्गणम् ॥२८६॥
निरुद्धऊ प्रियया यत्नादनिरुद्धोऽथ सस्मितः ।
घोरकिङ्करसङ्घाताञ् जघान परिधायुधः ॥२८७॥
हतेऽयुते किङ्कराणां स्वयं बाणः समाययौ ।
रथी बाहुसहस्रात्तसमस्तायुधमण्डलः ॥२८८॥
शस्त्रवृष्टिं तदुत्सृष्टां प्राद्युम्निः खड्गचर्मभृत।
छित्त्वा धैर्यनिधिश्चक्रे रणे बाणस्य विस्मयम् ॥२८९॥
उषा सन्त्रासतरला पितुः पत्युश्च सङ्गरे ।
प्राणेशपक्षपातेन भेजे सन्देहसाध्वसम् ॥२९०॥
बाणेन प्रहितां शक्तिं मृत्युदंष्ट्रामिवोत्कटाम् ।
आदाय तस्मै प्राद्युम्निस्तामेव प्राहिणोद्बली ॥२९१॥
परहस्तगता शक्तिः प्रविष्टान्तः कृतव्यथा ।
निजा सुतेव बाणस्य हृदये शल्यतां ययौ ॥२९२॥
वीरं विज्ञाय तं बाणः स्पष्टयुद्धेन दुर्जयम् ।
आदाय तामसीं मायामदृष्टः प्रविवेश खम् ॥२९३॥
निरन्तैरस्मदुत्सृष्टैर्वेष्टिताङ्गं भुजङ्गमैः ।
दृष्ट्वानिरुद्धं संरुद्धमुषाभून्मोहमीलिता ॥२९४॥
बद्धेऽनिरुद्धे तनयां बाणः स्वैरापचारिणीम् ।
आकृष्टः स्नेहकोपाभ्यां न तत्याज न चाग्रहीत॥२९५॥

असंस्पृष्टं याच्ञावचनघनदैन्येन वदनं
न कृच्छ्रेऽप्यारूढा गुणमणिततिर्विक्रयतुलाम् ।
असेवासन्तापं वपुरननुभूतप्रभुभयं
कुलं कन्याहीनं नहि नयति मानं मलिनताम् ॥२९६॥

अत्रान्तरे द्वारकायामनिरुद्धापहारजः ।
वृष्णीनामभवत्क्षोभः शोकचिन्तानुबन्धवान॥२९७॥
बाणस्य नगरे रुद्धमनिरुद्धं सहोषया ।
विज्ञाय नारदगिरा सस्मार गरुडं हरिः ॥२९८॥
हलयुधेन सहितः प्रद्युम्नेन च सूनुना ।
प्रययौ शोणितपुरं तार्क्ष्यमारुह्य माधवः ॥२९९॥
खे योजनसहस्राणि विलङ्घ्य गरुडध्वजः ।
दीप्तं बाणपुरं दूराद्ददर्शार्कशतोपमम् ॥३००॥
अग्निमाहवनीयाख्यं तार्क्ष्यः प्राकाररक्षिणम् ।
पीतोद्वान्तखगङ्गाम्बुनिर्झरेण न्यवारयत॥३०१॥
पुरद्वारमथोन्मथ्य प्रविष्टं शार्ङ्गिणं बलात।
निःसङ्ग्ख्याः सङ्ख्यसंनद्धा दितिजाः पर्यवारयन॥३०२॥
चक्रिचक्रनिकृत्तानां शरीराणि सुरद्विषाम् ।
चक्रुः पक्षक्षयक्षिप्तनिपतत्क्षितिभृद्भ्रमम् ॥३०३॥
अत्रान्तरे नागपाशपञ्जरे सिंहविक्रमः ।
बद्धोऽनिरुद्धः सस्मार दुर्गां स्तुतिपदार्चिताम् ॥३०४॥

निष्पिष्टमत्तमहिषासुरमस्तकाग्र
प्रत्यग्रनिर्गतघनस्रुतिशोणितार्द्रम् ।
पादाम्बुजं पुनरलक्तकभक्तिचित्रं
वन्दे भवप्रभवतापहरं भवान्याः ॥३०५॥

शूलप्रहारसृतरक्तभरैकबिन्दु
संजातघोररुरुलक्षगुरुप्रमाथे ।
पातालमूलगननान्तविकासितास्य
ग्रस्तोग्रदानवतनुं प्रणमामि कालीम् ॥३०६॥

भीमोद्भवद्विभवशुब्म्हनिशुम्भकाय
निष्पेषदुःसहतराशनिघातघोराम् ।
कात्यायनीं स्वकरकृत्तशिरःशरीर
वीरोपहारपरितोषवतीं नमामि ॥३०७॥

क्षुभ्यत्सप्तार्णवघनरवः पद्मगर्भाण्डखण्डा
काण्डभ्रंशप्रभसरभसः सप्तपातालभेदी ।
धैर्योन्माथी जयति चकिताशेषलोकेश्वराणां
चण्डश्चण्ड्याः प्रलयसमयोत्साहलीलाट्टहासः ॥३०८॥

इति स्तुता भगवती दुर्गा दुर्गापहारिणी ।
स्वकरस्फोटितोग्राहिपञ्जरं तममोचयत॥३०९॥
भुजङ्गपाशनिर्मुक्तः प्राद्युम्निः समराङ्गणम् ।
प्रययौ युध्यमानस्य समीपं कालियद्विषः ॥३१०॥
अथ कल्पान्तपर्जन्यगर्जितोर्जितविभ्रमः ।
बाणासुररणारम्भदुन्दुभिध्वनिरुद्ययौ ॥३११॥

दैत्येन्द्रायुधवृष्टिनष्टगमने सेनारजः स्फूर्जित
ग्रस्ताग्रे प्रसरत्पिनाकिविशिखव्रातावकीर्णे रणे ।
कल्पान्तागमशङ्किते त्रिभुवने चेरुः शरीरच्छिदः
शूराणामनिरुद्धराममुरजित्प्रद्युम्नमुक्ताः शराः ॥३१२॥

गरुडादवरुह्याथ बलेन बलिना रणे ।
हलेन हलिना कृष्टा दैत्यदेहा द्विधा ययुः ॥३१३॥
ततस्त्रिनेत्रानुचरः प्रदीप्तस्त्रिशिखज्वरः ।
क्षिप्तेन भस्मना रमं भ्रममूर्च्छाकुलं व्यधात॥३१४॥
सन्तापमूर्च्छितं कृष्णस्तं परिष्वज्य विद्रुतम् ।
कृत्वा जटाभिराकृष्य जग्राह ज्वरमञ्जसा ॥३१५॥
कृष्णोऽप्यथ ज्वराविष्टः श्वसन्रोमाञ्चं कर्कशः ।
असृजद्वैष्णवं घोरं ज्वरं रौद्रज्वरापहम् ॥३१६॥
ज्वरयोः सम्प्रवृत्तेऽथ भुवनाकम्पने रणे ।
वैष्णवः प्रलयार्काभः शार्वं ज्वरमपातयन॥३१७॥
कण्ठे निपीड्य निष्पिष्टस्तेन रुद्रज्वरः क्षितौ ।
प्रयातः शरणं कृष्णमवदद्बाष्पगद्गदः ॥३१८॥

देवेन त्रिपुरारिणा त्रिजगतीजीवापहारक्षमः
सृष्टः स्पष्टविनष्टधरियशरणिर्देव त्वयाहं कृतः ।
त्वां यातः शरणं शरीरधृतये त्वन्नाममन्त्राक्षर
क्षिप्ताप्तस्मृतिजापिनां न भविता मत्स्पर्शतापः क्वचित॥३१९॥

इति भीत्या ब्रुवाणं तं ररक्ष गरुडध्वजः ।
शरणाप्ते विरुद्धेऽपि वैरक्रूरा न साधवः ॥३२०॥
ततः श्रीकण्ठवैकुण्ठौ व्याप्तदेहौबभूवतुः ।
पिनाकशार्ङ्गनिर्गच्छद्बाणजालैर्निरन्तरैः ॥३२१॥
क्षणं तुल्ये तयोर्युद्धे जगत्सङ्क्षयकारिणि ।
घनैः शौरिशरासारैर्ययौ विमुखतां हरः ॥३२२॥
ग्रस्तशक्तेः कुमारस्य जितस्य हरिणा रणे ।
रक्षायै शम्भुना सृष्टा तस्थौ नग्नाङ्गना पुरः ॥३२३॥
अथ बाणः स्वयं योद्धुं मधुसूदनमाययौ ।
क्षिपन्बाहुसहस्रेण दीप्तायुधपरम्पराम् ॥३२४॥
सहस्राश्वं रथं तस्य मनोरथमिवायतम् ।
ससूतं शरवर्षेण प्रममाथ मुरान्तकः ॥३२५॥
उपनीतं गणैस्तूर्णं शासनात्त्रिपुरद्विषः ।
मऊरमारुरोहाथ बाणः षण्मुखवाहनम् ॥३२६॥
यत्नेन युध्यमानस्य च्छिन्नास्त्रस्य मुरारिणा ।
मुक्तकेशी विवस्त्रा स्त्री बाणस्याग्रे व्यदृश्यत ॥३२७॥
रक्षायै कौटवीं सृष्टां तस्य देवेन शूलिना ।
वञ्चयित्वाच्युतश्चक्रं पार्श्वाञ्चितमथासृजत॥३२८॥
चक्रं क्रमेण पतितं स्कन्धयोः कीर्णपावकम् ।
चकर्त क्रकचक्रूरं बाणस्य भुजकाननम् ॥३२९॥

चक्रोत्कृत्तभुजद्रुमव्रणमुखोद्भूतैर्घनासृग्भरैः
प्रोद्यद्विद्रुमपादपानुकृतिभिस्तुल्यप्रमाणैः क्षणम् ।
अप्राप्तोद्धतयुद्धतृप्तिरधिकश्रद्धः स वीरोऽभवद्
व्याप्तः सततरक्तचन्दनचितैर्जातैरिवान्यैर्भुजैः ॥३३०॥

बाणाश्छिन्नभुजोऽभ्येत्य शम्भोर्भगवतश्चिरम् ।
ननर्त प्रियनृत्तस्य तोषाय प्रणयी पुरः ॥३३१॥
भक्त्याभवद्भगवतः स भवस्यातिवल्लभः ।
वरान्नन्दिसमः श्रीमान्महाकालश्चतुर्भुजः ॥३३२॥

कल्याणं तनुते यशः परिचितां लक्ष्मीं ददात्यक्षयाम्
आक्रान्तिं विदधाति सप्तभुवनन्यस्तेप्सिताज्ञाक्षराम् ।
संसारं कुरुते विकारिनिकरं निःशेषमेव क्षणाद्
भक्तिः कल्पलता चराचरगुरोः किं किं न सूते फलम् ॥३३३॥

उषासहितमादाय प्रद्युम्नतनयं ततः ।
द्वारकां विजितारातिर्जगाम गरुडध्वजः ॥३३४॥
कदाचिदथ देवर्षिर्द्वारकामेत्य नारदः ।
अवाप्य पूजामुचितां कथान्ते कृष्णमभ्यधात॥३३५॥
गङ्गाभिलाषी नृपतिर्ब्रह्मशापान्महाभिषः ।
भरतस्य कुले जातः शन्तनुः प्रतिपात्मजः ॥३३६॥
गङ्गापि धातुः शापेन पतन्ती वसुभिः पथि ।
वशिष्ठशापपतितैर्होमधेनुनिकारतः ॥३३७॥
स्वजन्मनेऽर्थिता जाता वधाय च महीं गता ।
स्वतीरोपवनोपान्ते विचचार सुलोचना ॥३३८॥
तत्र शन्तनुना गङ्गा सङ्गमं गजगामिनी ।
भेजे यथेष्टकरणप्रत्याख्यानधृतावधिम् ॥३३९॥
सा जातानवधीत्सप्त स्वून्स्वेच्छाविधायिनी ।
जातेऽष्टमे सुते राज्ञा निरुद्धा प्रययौ दिवम् ॥३४०॥
देवव्रताख्यः स शिशुर्दिवि देवैः कृतव्रतः ।
सर्वविद्यापगाम्भोधिर्ववृधे वसुरष्टमः ॥३४१॥
दृष्ट्वा कदाचित्कालिन्दीकूले कुवलयेक्षणाम् ।
शन्तनुर्दाशतनयां तत्पितुर्याचकोऽभवत॥३४२॥
गाङ्गेयस्त्वत्सुतः क्ष्माभृद्दौहित्रो मे न राज्यभाक।
इत्युक्त्वा न ददौ दाशस्तस्मै सत्यवतीं सुताम् ॥३४३॥
देवव्रतः पितुर्ज्ञात्वा तीव्रस्मरशरव्यथाम् ।
गत्वा ययाचे दाशेशं तनयां विनयोन्नतः ॥३४४॥
दौहित्रवंशराज्यार्थी स सुतां न ददौ यदा ।
तदा राज्ये विवाहे च गाङ्गेयः समयं व्यधात॥३४५॥
भीषणीयप्रतिज्ञात्वाद्भीष्मोऽयमिति खे चिरम् ।
विचचारोदिताश्चर्यं खेचरोच्चारितं वचः ॥३४६॥
आनीतामथ भीष्मेण कन्यामासाद्य शन्तनुः ।
परितोषाद्ददौ तस्मै स्वच्छन्दनिधनं वरम् ॥३४७॥
कालेन जनयित्वाथ पुत्रं चित्राङ्गदाभिधम् ।
तसां विचित्रवीर्यं च शन्तनुस्तनुमत्यजत॥३४८॥
ततश्चित्राङ्गदो राजा गन्धर्वेण प्रमाथिना ।
चित्राङ्गदेन समरे नामद्वेषान्निपातितः ॥३४९॥
शिशोर्विचित्रवीर्यस्य प्राप्तराज्यश्रियः कृते ।
जहार काशीराजस्य भीष्मः कन्याः स्वयंवरे ॥३५०॥
भ्रात्रे विचित्रवीर्याय हस्तिनापुरमेत्य सः ।
त्यक्त्वा साल्वोत्सुकामम्बामम्बिकाम्बालिके ददौ ॥३५१॥
राजचूततरौ तस्मिन्नवयौवनमाधवे ।
कान्तालतावलयिते यातिते कालदन्तिना ॥३५२॥
विच्छिन्ने शन्तनोर्वंशे तत्पुत्रक्षेत्रजार्थिना ।
भीष्मेण प्रेरिता साध्वी प्राह सत्यवती शनैः ॥३५३॥
कानीनस्तनयो मेऽस्ति तत्तु कामात्पराशरात।
सञ्जातो यमुनाद्वीपे कृष्णद्वैपायनो मुनिः ॥३५४॥
तं स्मरामि सुतक्षेत्रपुत्रोत्पत्त्यै तपोनिधिम् ।
उक्त्वैति सा भीष्ममते तं सस्मार स चाययौ ॥३५५॥
अम्बाश्वश्र्वा विसृष्टाथ तेजोराशिं विलोक्य तम् ।
निमीलिताक्षी तद्दृष्टिस्पृष्टा गर्भं समाददे ॥३५६॥
अन्धोऽक्षिमीलनात्सूनुर्भावीत्युक्ते महर्षिणा ।
द्वितीयं जनयापत्यमिति माता जगाद तम् ॥३५७॥
भयपाण्डुरवक्त्रान्या लेभे गर्भं मुनेर्दृशा ।
अप्रसूतिः सुतः पाण्डुर्भवितेत्यभ्यधान्मुनिः ॥३५८॥
तस्यां भयाद्विसृष्टायां शूद्रायां गर्भसम्भवे ।
धर्मावतारमुक्त्वास्याः पुत्रं प्रायान्महामुनिः ॥३५९॥
जातेऽन्धे धृतराष्ट्रेऽथ पाण्डौ च भुजशालिनि ।
माण्डव्यशापभूर्धर्मः शूद्रायां विदुरोऽभवत॥३६०॥
धृतराष्ट्राय गान्धारीं सुबलस्तनयां ददौ ।
कुन्तिभोजसुतां कुन्तीं पाण्डुर्माद्रीमावाप च ॥३६१॥
युवा दिग्विजयी पाण्डुर्मृगयाव्यसनी वने ।
मृगरूपरतासक्तमवधीत्किन्दमं मुनिम् ॥३६२॥
भविष्यसि त्वं दयितारतिपर्यन्तजीवितः ।
तेनेति शप्तस्त्यक्तश्रीर्ययौ पाण्डुस्तपोवनम् ॥३६३॥
ततः पुत्रशतं लेभे गान्धारी तुल्यगर्भजम् ।
ज्येष्ठो दुर्योधनस्तेषां तस्य दुःशासनोऽनुजः ॥३६४॥
कुन्ती मुनिवरावाप्तमन्त्रा भतुरनुज्ञया ।
धर्मानिलेन्द्रानाहूय वने पुत्रानजीजनत॥३६५॥
युधिष्ठिरं भीमसेनमर्जुनं च सुरोचितान।
सपत्न्या दत्तमन्त्रा च माद्री प्रापाश्विनौ यमौ ॥३६६॥
स्नातां पुष्पोच्चये माद्रीं विलोक्य कुसुमागमे ।
आलिङ्ग्यानङ्गसङ्गेऽभूत्पाण्डुः शापादजीवितः ॥३६७॥
प्रयाते त्रिदिवं पाण्डौ पाण्डुपुत्राः पितृव्यजैः ।
वृद्धिआगता धार्तराष्ट्रैः सह दुर्योधनादिभिः ॥३६८॥
भीष्मः पितामहस्तेषां चापाचार्यं कृपं व्यधात।
द्रोणं च सर्वशिष्यस्य शिष्यं रामस्य धन्विनः ॥३६९॥
अश्वत्थामा प्रियः सूनुर्द्रोणस्य तनयोऽभवत।
यथार्जुनः समतास्त्रविद्याविमलदर्पणः ॥३७०॥
कन्यायां गूढजन्मा यः कर्णः कुन्त्यां विवस्वतः ।
प्रयातः सूतपुत्रत्वमस्त्राणि प्राप भार्गवात॥३७१॥
संस्पर्धयार्जुनरणाह्वानधीरोऽस्त्रदर्शने ।
नीतस्तत्प्रतिमल्लत्वात्कौरवेणाङ्गराजताम् ॥३७२॥
ततः कर्णेन संमन्त्र्य भ्रात्रा दुःशासनेन च ।
दुर्योधनः पाण्डवानां धियं गूढवधे व्यधात॥३७३॥
ते तेन विहिते दीप्ते जतुवेश्मनि निर्गताः ।
विदुरेण रहः स्नेहान्निर्दिष्टबिलनिर्गमाः ॥३७४॥
युधिष्ठिरार्जुनौ कुन्तीं वहन्भीमो महाबलः ।
नकुलं सहदेवं च विवेश निशि काननम् ॥३७५॥
तत्रोग्रविग्रहं हत्वा हिडिम्बं राक्षसेश्वरम् ।
भीमस्तदनुजां भेजे हिडिम्बां दिव्यरूपिणीम् ॥३७६॥
जाते घटोत्कचे तस्याः पुत्रे भीमपराक्रमे ।
एकचक्रां पुरीं जग्मुः प्रच्छन्नाः पाण्डुनन्दनाः ॥३७७॥
प्रजाक्षयक्षमस्तत्र राक्षसोऽभूद्बकाभिधः ।
यस्मै राजान्नशकटं प्राहिणोत्सनरं सदा ॥३७८॥
स्थिता विप्रगृहे कुन्ती सहभिक्षाशनैः सुतैः ।
बकवारे दिव्जस्याप्ते भीमं तद्दययादिशत॥३७९॥
व्रजन्भीमोऽन्नशकटं भुञ्जानः क्रोधसम्मुखम् ।
बकं हत्वा द्विजगृहं विवेशालक्षितो निशि ॥३८०॥
अथ दूरपथायातैः कथितं पथिकद्विजैः ।
नानाकथाप्रसङ्गेन शुश्रुवुः पाण्डुनन्दनः ॥३८१॥
पाञ्चाल्यो द्रुपदः पूर्वं द्रोणस्य सुहृदः शिशुः ।
व्यधाद्दास्यामि ते प्राप्तराज्यार्धमिति संविदम् ॥३८२॥
द्रोणेन प्राप्तराज्योऽथ सोऽर्थितः प्रददौ न तत।
भिक्षाभुग्ब्राह्मणो राज्ञः कथं मित्रमिति ब्रुवन॥३८३॥
इति द्रोणः कृतस्तेन राज्ञा भग्नमनोरथः ।
अर्जुनेन रणे बद्धं तं राज्यार्धमदापयत॥३८४॥
ततस्तेनावमानेन पुत्रं द्रोणवधक्षमम् ।
अभिचारोग्रयागेन द्रुपदः सममाप्तवान॥३८५॥
यागाग्निमध्याज्जातोऽस्य धृष्टद्युम्नाभिधः सुतः ।
कृष्णा च कन्यका यस्याः प्रत्यासन्नः स्वयंवरः ॥३८६॥
वयं तत्रैव गच्छामः सर्वराजसमागमे ।
प्राप्तुं प्रतिग्रहाभ्यर्चामित्युक्त्वा प्रययुर्द्विजाः ॥३८७॥
ततः पाञ्चालनगरं व्रजन्तः पाण्डवा निशि ।
गन्धर्वराजं ददृशुर्गङ्गाम्भसि विहारिणम् ॥३८८॥
विवस्त्रान्तःपुरवधूदर्शनक्रुद्धमर्जुनः ।
व्याधाद्दग्धरथं युद्धे तमाग्नेयास्त्रतेजसा ॥३८९॥
युधिष्ठिरेण कृपया रणे रक्षितजीवितः ।
सख्यं किरीटिना कृत्वा जितश्चित्ररथो ययौ ॥३९०॥
ततः प्रभाते प्रच्छन्नाः पाण्डवाः विप्ररूपिणः ।
प्रविश्य पाञ्चालपुरं कुम्भकारगृहे स्थिताः ॥३९१॥
इत्युक्त्वा नारदे याते सङ्कर्षणजनार्दनौ ।
जग्मतुर्लक्ष्यभेदाङ्कं द्रष्टुं कृष्णास्वयंवरम् ॥३९२॥
तौ पाञ्चालपुरं प्राप्य सर्वराजसमागमे ।
पूज्यमानौ विविशतुः स्वयंवरसभागृहम् ॥३९३॥
हेमासनोपविष्टेषु द्रौपदी सर्वराजसु ।
जगज्जयपातकेव कन्दर्पस्य समाययौ ॥३९४॥
राधावेधपणे तस्मिन्भुजलभ्ये स्वयंवरे ।
अशक्ताः पार्थिवाः सर्वे ययुर्लज्जानिलीनताम् ॥३९५॥
विलक्षेषु क्षितीशेषु द्विजमध्यादथोत्थितः ।
विद्ध्वा धनञ्जयो लक्ष्यं क्षितौ क्षिप्रमपतयत॥३९६॥
हारं कण्ठे विनिक्षिप्य द्रौपद्या फाल्गुने वृते ।
युद्धोद्धताः समुत्तस्थुः क्रुद्धा सर्वे क्षितीश्वराः ॥३९७॥
जित्वाथ शल्यकर्णादीन्वीरान्भीमधनञ्जयौ ।
पुरः कृष्णां समादाय ययतुर्भ्रातृभिः सह ॥३९८॥
भिक्षेवोपनता कृष्णा सहेयं भुज्यतामिति ।
चक्रुस्ते शासनान्मातुः सहभोगाय संविदम् ॥३९९॥
रामकृष्णौ निशि स्वैरं कुम्भकारगृहे स्थितान।
पाण्डवानेत्य सानन्दौ प्रेम्णा सम्भाष्य जग्मतुः ॥४००॥
अन्विष्य द्रुपदस्तेषां विज्ञायाधर्मनिश्चयम् ।
कृष्णायाः बहुपत्नीत्वं विरुद्धं नाभ्यमन्यत ॥४०१॥
ततस्तं भगवान्व्यासः समभ्येत्यावदन्मुनिः ।
पञ्चेन्द्राः समदाः पुर्वं क्रुद्धा बद्धा पिनाकिना ॥४०२॥
त एव पाण्डवा जाताः स्वर्गश्रीस्तव चात्मजा ।
तेषामेकैव सा पत्नी नैवायं धर्मसङ्करः ॥४०३॥
इत्युक्त्वा मुनिना दत्तदिव्यदृष्टिर्नरेश्वरः ।
सत्यं विज्ञाय तत्सर्वं तद्विवाहममन्यत ॥४०४॥
ज्ञात्वा जतुगृहान्मुक्तान्पाण्डवाप्राप्तसंश्रयान।
हस्तिनापुरमानाय्य धृतराष्ट्रोऽभ्यपूजयत॥४०५॥
इन्द्रप्रस्थेऽभिषिक्तोऽथ तेन राजा युधिष्ठिरः ।
गुणैः श्रियं श्रिया धर्मं धर्मेण प्राप्तवान्यशः ॥४०६॥
निर्दिष्टां नारदेनाथ मुनिना भेदभीरुणा ।
भूतये पाण्डवाश्चक्रुर्मर्यादां दृढनिश्चयाः ॥४०७॥
अन्तःपुरे भ्रातरं यः पश्येत्कृष्णासखं रहः ।
अविश्रान्तः स तीर्थानि व्रजे द्वादशवत्सरीम् ॥४०८॥
चौरात्तं गोगणं विप्राक्रन्दाकृष्टस्ततोऽर्जुनः ।
आजहार समादाय धर्मजान्तःपुराद्धनुः ॥४०९॥
स्मृत्वाथ संविदं पार्थस्तीर्थार्थी जाह्नवीजले ।
मज्जन्नुलूपीं पाताले नागकन्यामवाप्तवान॥४१०॥
जनयित्वा सुतं तस्यामिरावन्तं जगाम सः ।
नगरं मणिपूराख्यं चित्रवाहनभूपतेः ॥४११॥
प्राप्य तस्य सुतां कन्यां पार्थः पृथुललोचनाम् ।
चित्राङ्गदां सुतं तस्यां बभ्रुवाहनमाप्तवान॥४१२॥
सर्वतीर्थाप्लुतः प्राप्य प्रभासं श्वेतवाहनः ।
रैवताचलयात्रायां प्राप वृष्णिसमागमम् ॥४१३॥
अर्जुनोऽथ धृतोत्कण्ठः शैलारोहसमुत्सवे ।
उत्साहोच्छलितं चेतः सानुगस्य हरेर्व्यधात॥४१४॥
तत्र कृष्णानुजां दृष्ट्वा सुभद्रां कामकौमुदीम् ।
कन्यामनुमतेर्शौरेर्जहार श्वेतवाहनः ॥४१५॥
युद्धोद्धतान्वृष्णिवीरान्परिसान्त्व्य जनार्दनः ।
निःसङ्ख्यं द्रविणं दातुमर्जुनाय ययौ स्वयम् ॥४१६॥
इन्द्रप्रस्थमथासाद्य सुभद्रासहितोऽर्जुनः ।
प्रणम्य धर्मजं भेजे कृष्णेन सहितः सुखम् ॥४१७॥
अभिमन्युं सुभद्रायां पार्थः पुत्रमजीजनत।
द्रौपदी प्रतिविन्ध्याद्यान्पतिभ्यः पञ्च चात्मजान॥४१८॥
ततः कदाचिद्यमुनाजलकेलिविहारिणम् ।
सकृष्णमर्जुनं विप्ररूपः प्राह हुताशनः ॥४१९॥
उचितं दीयतां मह्यं भवद्भ्यां भोजनं हितम् ।
अर्थिनामर्थनाबन्ध्या न भवन्ति भवद्विधाः ॥४२०॥
श्वेतकेर्नृपतेः पूर्वं यज्ञे द्वादशवर्षिके ।
अच्छिन्नाज्यभरेणाहमनलो जडतां गतः ॥४२१॥
वनं स्वास्थ्याय सत्वाढ्यं दग्धुमिच्छामि खाण्डवम् ।
रक्षतीन्द्रः सुहृन्मेघैस्तक्षस्यास्पदं हि तत॥४२२॥
व्यस्तमेघौघविघ्नोऽहं भवत्सायकसञ्चयैः ।
अखण्डः खाण्डववनं ज्वलाम्येतन्ममाशनम् ॥४२३॥
इति वह्निर्वदन्नर्थी ताभ्यामङ्गीकृतेप्सितः ।
धनुः पार्थाय गाण्डीवं ददौ चक्रं च चक्रिणे ॥४२४॥
तद्दत्तं रथमारुह्य तदीयाक्षयसायकः ।
हरिणा सह संनद्धः किरीटी खाण्डवं ययौ ॥४२५॥

अग्नौ प्रज्वलिते वराहमहिषव्याघ्रद्विपद्वीपिनां
निष्पीतायुषि गाढलीढगगने दैत्यातिदेहद्रुहि ।
रुद्धे मेघजलेऽर्जुनास्त्रपटलैर्युद्धोद्धतं वज्रिणं
विष्णुः सायकवर्षीणं विमुखतां बाणैर्निनायाक्षयैः ॥४२६॥

सुतमथ मयलीलं तक्षकस्याश्वसेनं
जठरमपि जनन्याः सम्प्रविश्य द्रवन्तम् ।
अकृत दिवि किरीटी पत्रिणा खण्डपुच्छ
भयमपि शरणाप्तं चक्रिभीतं ररक्ष ॥४२७॥

ततः कृष्णाज्ञया दिव्यां सभां मणिमयीं मयः ।
विदधे धर्मपुत्रस्य प्राणरक्षाप्रतिक्रियाम् ॥४२८॥
तस्यां सभायामाश्चर्यनलिन्.ईं निर्ममे मयः ।
नीलरत्नोत्पलवतीं हेमाब्जां स्फटिकोदकाम् ॥४२९॥
सभासीनमथाभ्येत्य धर्मजं नारदोऽवदत।
राजन्न लोकपालानां त्वत्समासदृशी सभा ॥४३०॥
यजस्व राजसूयेन कुरुष्व सफलां श्रियम् ।
इति त्वामवदत्पाण्डुः पिता शक्रसभास्थितः ॥४३१॥
इत्युक्त्वा नारदे याते राजसूयमनोरथम् ।
अकुण्ठत्कण्ठया राजा वैकुण्ठाय न्यवेदयत॥४३२॥
कृष्णस्तमूचे श्लाघ्येषा धर्मधीः किन्तु मागधे ।
न जीवति जरासन्धे क्रतुः कर्तुं न शक्यते ॥४३३॥
रुद्रयागोपहाराय तेन रुद्धा गिरिव्रजे ।
षडशीतिर्नृपतयस्तस्य शेषाश्चतुर्दश ॥४३४॥
शरीरार्धद्वयं जातं जरा निशि निशाचरी ।
सन्धाय विदधे बालं जरासन्धं तमुक्तटम् ॥४३५॥
तत्सन्निरोधविश्वस्ताः सन्त्यज्य मथुरां वयम् ।
विधाय द्वारकां दुर्गां पश्चिमाब्धितटे स्थिताः ॥४३६॥
इति स्वैरं ब्रुवाणेन नृपः संमन्त्र्य शौरिणा ।
व्यादिशन्मागधवधे भीमपार्थौ भुजाविव ॥४३७॥
ततः स्नातकवेषेण प्रच्छन्नछत्रवृत्तयः ।
जरासन्धपुरीं जग्मुः कृष्णभीमधनञ्जयाः ॥४३८॥
तत्र त्रयोदशाहानि युयुधाने भुजायुधौ ।
वीरौ भीमजरासन्धौ श्रान्तोऽभून्मागधस्ततः ॥४३९॥
ततः सन्धिं द्विधा कृत्वा हते भीमेन मागधे ।
मुमोच कृष्णः क्षितिपान्यज्ञागमनसंविदा ॥४४०॥
भीमः किरीटी नकुलः सहदेवश्च दिग्जये ।
आजहुर्विपुलं वित्तं राज्ञे यज्ञभरक्षयम् ॥४४१॥
कृतेषु शैलतुल्येषु रत्नकाञ्चनराशिषु ।
राजसूयसमारम्भः प्रावर्तत महीपतेः ॥४४२॥
प्राप्ता निमन्त्रितास्तस्मिन्भीष्मद्रोणादयः क्रतौ ।
धृतराष्ट्रः सविदुरः सामात्यश्च सुयोधनः ॥४४३॥
अशेषदेवर्षिभृते सर्वराजमये मखे ।
अर्ध्यार्चितं हरिं सेहे शिशुपालो न भूपतिः ॥४४४॥
तस्याधिक्षेपदक्षस्य क्ष्मापतेः क्षयलक्ष्मणा ।
न्यपातयत्क्षितौ क्षिप्रं चक्रेणाधोक्षजः शिरः ॥४४५॥
क्रतौ समाप्ते यातेषु महर्षिषु नृपेषु च ।
तस्थौ दुर्योधनस्तत्र शकुनिश्चास्य मातुलः ॥४४६॥
पद्मिन्यां विहरन्वारिशङ्कया स्फाटिके जले ।
चरन्नुत्क्षिप्तवसनः सत्याम्भसि ममज्ज सः ॥४४७॥
तस्य स्खलितमालोक्य हर्म्यस्था राजवल्लभाः ।
जहसुर्भीमसेनश्च बभूवाङ्कुरितस्मितः ॥४४८॥
लज्जावमानमलिनः कौरवः स्वपुरं व्रजन।
पृष्टः शकुनिना प्राह ग्लानिवैवर्ण्यकारणम् ॥४४९॥
धर्मसूनोर्मखे सा श्रीस्ते भूपालाः करप्रदाः ।
सङ्ख्यातीतं च तद्दानं मर्मशल्यायते मम ॥४५०॥
पद्मिन्यामुपहासो मे पद्मस्येव हिमाशिनः ।
पतितः क्षीयते जाने न शरीरक्षयं विना ॥४५१॥
इति प्रलापी शोकोष्णं द्वेषावेशात्सुयोधनः ।
वार्यमाणः शकुनिना न्यवर्तत न दुर्मतिः ॥४५२॥

परोत्कर्षद्वेषः खरखदिरचूर्णानलनिभश्
चुतश्चित्ते दाहं दिशति निशितक्लेशमसताम् ।
परोत्साहे चन्द्रप्रचयसचिवः किं च महताम्
अनन्तः सन्तोषश्चरति हृदये चन्दनरसः ॥४५३॥

ततः स धृतराष्ट्राय विवर्णः पाण्डुरः कृशः ।
निवेदितः शकुनिना तं द्यूताज्ञामयाचत ॥४५४॥
कृच्छ्रात्कृताभ्युपगमः स पित्रा द्यूतकैतवे ।
अकारयन्मणिमयैः कुशलैः शिल्पिभिः सभाम् ॥४५५॥
स धर्मजं राजसूयसमयादनिवर्तनम् ।
आहूय विदधे छद्मद्यूतं शकुनिमायया ॥४५६॥
कूटाक्षक्षपिताशेषकोषसैन्यपरिच्छदः ।
पणं भ्रात्èनथात्मानं कृष्णां च विदधे नृपः ॥४५७॥
दुःशासनाकराकृष्टकेशीमथ रजस्वलाम् ।
कृष्णां द्यूतजितां दासीमानिनाय सुयोधनः ॥४५८॥
तत्कोपादकरोद्भीमः प्रतिज्ञामूरुभञ्जने ।
युधि दुर्योधनस्यासृक्पाने दुःशासनस्य च ॥४५९॥
वने द्वादशवर्षाणि निवासाय पणे कृते ।
त्रयोदशे तथाज्ञाते विजिताः पाण्डवाः ययुः ॥४६०॥

हारार्हे तनुचीनपट्टपवनत्वङ्गत्तरङ्गोद्भवे
धृत्वाङ्गे हरिचन्दनेन्दुमृगजाभ्यङ्गे कुरङ्गत्वचम् ।
कृत्वा रत्नकिरीटधाम्नि च जटा जग्मुर्वनं पाण्डवा
निःसत्या भ्रमयन्ति पण्यवनिताप्रेमोपमाः सम्पदः ॥४६१॥

स्खलद्विद्युल्लेखाङ्कुरमुखमयूखोपमसुखाः
श्रियश्चापाकर्षोच्चलितहरिणीवेगगमनाः ।
विवाहोत्साहाप्ताः क्षणमिव सुहृद्बान्धवजना
न संसारे स्वप्नभ्रमपरिचये किंचिदचलम् ॥४६२॥

ततः स्तुतिप्रसन्नार्कनिर्दिष्टाक्षयभोजनैः ।
द्विजपूजाजुषस्तस्थुः काम्यके पाण्डवा वने ॥४६३॥
धृतराष्ट्रं परित्यज्य भ्रातृजच्छद्मखेदवान।
विदुरः काम्यकं यातः प्रार्थितः पुनराययौ ॥४६४॥
सोऽवदद्भ्रातरं राजन्पुत्रस्नेहवता त्वया ।
कुललक्ष्मीलतामूले कुठारः कठिनोऽर्पितः ॥४६५॥
यत्प्राह भगवान्व्यासः पथ्यं तन्न कृतं हितम् ।
श्वभ्रसुप्ता प्रबुध्यन्ते न निपातव्यथां विना ॥४६६॥
बन्धुसन्ध्यर्थनाभङ्गकोपशापः क्षयक्षमः ।
मैत्रेयमुनिना दत्तः कष्टं न गणितस्त्वया ॥४६७॥
भीमोद्भीमं भयं शङ्के येन रावणसंनिभः ।
स क्रूरकर्मा किर्मीरः कानने राक्षसो हतः ॥४६८॥
विदुरेणेत्यभिहितं नामन्यत महीपतिः ।
दैवादिष्टनिपातानां मिथ्यैवालम्बनक्रिया ॥४६९॥
वने पाण्डुसुतान्दृष्ट्वा क्रुद्धः कौरवदुर्नयात।
अभिमन्युं सुभद्रां च समादाय हरिर्ययौ ॥४७०॥
भीष्मदोर्णास्त्रमाहात्म्यचिन्ताकुलनृपाज्ञया ।
अथास्त्रार्थी ययौ पार्थस्तपसे तुहिनाचलम् ॥४७१॥
तीव्रं तपस्यतस्तस्य सत्त्वसारपरीक्षकः ।
देवः किरातरूपेण त्रिपुरारिः समाययौ ॥४७२॥
एकसूकरनिर्भेदस्पर्धाबन्धविरुद्धयोः ।
युद्धमत्युद्धतं कूटकिरातार्जुनयोरभूत॥४७३॥
स्मरारिशबरेणाथ ग्रस्तशस्त्रह्प्रमाथिना ।
युयुधे बाहुयुद्धेन धैर्यराशिर्धनञ्जयः ॥४७४॥
निपीड्य चण्डीपतिना निश्चेष्टः पतितः क्षितौ ।
गाण्डीवधन्वा प्रत्यक्षं निरीक्ष्य त्र्यक्षमब्रवीत॥४७५॥

दर्पोद्धतत्रिपुरकाननपावकाय
भक्तार्तितापतुहिनद्युतिमण्डलाय ।
संसारघोरतिमिरोत्कटभास्कराय
तुभ्यं त्रिधामशबलाय नमः शिवाय ॥४७६॥

इति स्तुतिकृतानन्दसुधासम्पूर्णमानसात।
अस्त्रं पाशुपतं तुष्टात्किरीटी प्राप धूर्जटेः ॥४७७॥
सम्प्राप्तलोकपालास्त्रः सहस्रतुरगं रथम् ।
शक्रप्रेषितमारुह्य विजयस्त्रिदिवं ययौ ॥४७८॥
प्रणम्य तत्र वृत्रारिं तद्गाढालिङ्गनातिथिः ।
तदासनार्धं तत्प्रीतिनिर्दिष्टं प्राप पाण्डवः ॥४७९॥
पार्थमिन्द्रासनार्धस्थं दृष्ट्वा शक्रगिरा मुनिः ।
तद्वृत्तान्तं ययौ वक्तुं लोमशः पाण्डवान्वनम् ॥४८०॥
प्राप्तपूजासनस्तेभ्यः स निवेद्यार्जुनोदयम् ।
तीर्थयात्राधृतोत्साहं विदधे धर्मनन्दनम् ॥४८१॥
नैमिषाद्येष्वथ स्नाताः सर्वतीर्थेषु पाण्डवाः ।
गन्धमादनशैलाङ्कं बदर्याश्रममाययुः ॥४८२॥
पवनप्रेरितं तत्र दिव्यपद्मं पुरश्च्युतम् ।
आदाय द्रौपदी भीमं कटाक्षेण निरैक्षत ॥४८३॥
अन्यपद्मार्थितां तस्य धीमान्विज्ञाय मारुतिः ।
ययौ सौरभमार्गेण धनदाध्युषितां दिशम् ॥४८४॥
स व्रजन्काञ्चनलतानिचयाचितवर्त्मना ।
दिदेश मददारिद्र्यं सिंहनादेन दन्तिनाम् ॥४८५॥
पादन्यासाद्भुतगिरेस्तस्य शब्देन विस्मितः ।
हनुमान्मार्गमाश्रित्य तस्थौ स्वल्पवपुः पुरः ॥४८६॥
सोल्परूपं कपिं दृष्ट्वा जानुसन्धिकृताननम् ।
चकारोत्सारणरवं धनं घट्टितदिक्तटः ॥४८७॥
शनैरुन्मील्य नयने तं जगाद प्लवंगमः ।
किमयं मदसंरम्भस्तव मिथ्यैव निर्जने ॥४८८॥
नादेन मां खेदयता विश्रान्तं रोगदुर्बलम् ।
दर्शितं कृशशूरेण भवता बत पौरुषम् ॥४८९॥
इतः परं न गन्तव्यं देशोऽयं सिद्धसेवितः ।
सर्वथा यदि गन्तासि पुच्छमुत्सार्य गम्यताम् ॥४९०॥
इत्युक्ते कपिना भीमस्तत्पुच्छोत्सारणाक्षमः ।
श्रान्तः पतन्मुखेनाधस्तमभाषत विस्मितः ॥४९१॥
को भवान्किमनन्तात्मा किं मेरुः किं हिमाचलः ।
मार्गं देहि न लङ्घ्यो हि देही देहितनुस्थितः ॥४९२॥
यदि न स्यात्तवान्तःस्थः परमात्मा सनातनः ।
साचलं लङ्घयेयं त्वां हनुमानिव सागरम् ॥४९३॥
श्रुत्वेतत्कपिना पृष्टः क एष हनुमानिति ।
भीमोऽस्मै हनुमद्वृत्तं भ्रातृत्वं च न्यवेदयत॥४९४॥
अहं स हनुमान्भीम तेनेत्युक्ते तदर्थितः ।
कपिः सूर्यपथावाप्तं दीप्तं वपुरदर्शयत॥४९५॥
संनिधानं करिष्यामि धनञ्जयरथध्वजे ।
इत्युक्त्वालिङ्गितस्तेन भीमः प्रायात्स विस्मयः ॥४९६॥
कुबेरनलिनीं प्राप्य भीमः कनकपङ्कजम् ।
जहार हेमपद्मानि हत्वा गुह्यककिङ्करान॥४९७॥
सानुगं स्वयमायातं जित्वा वैश्रवणं रणे ।
मणिमन्तं च तन्मित्रं हत्वा नक्तंचरेश्वरम् ॥४९८॥
द्रौपद्यै कनकाब्जानि दत्त्वा पवननन्दनः ।
मायाप्रच्छन्नमवधीद्यातुधानं जटासुरम् ॥४९९॥

अथ शक्ररथारूढः पार्थः पूर्णमनोरथः ।
आयातः पञ्चभिर्वर्षैः प्रणनाम युधिष्ठिरम् ॥५००॥
हतान्यवेदयत्सोऽस्मै हिरण्यपुरनिवासिनः ।
निवातकवचान्दैत्यान्स्वशौर्याख्यानलज्जितः ॥५०१॥

 ओ)०(ओ
नहुषः

वने महानजगरः कदाचिदचलोपमः ।
बद्ध्वा भुजयुगे भीमं चक्रे निश्चेष्टविग्रहम् ॥५०२॥
संरुद्धभुजनिःस्पन्दभ्रातृदर्शनदुःखितम् ।
उवाचाजगरः प्रश्नं दारयेति युधिष्ठिरम् ॥५०३॥
को विप्रः किं च वेद्यं स्याद्ब्रूहि भीमस्य मुक्तये ।
भुजगेनेत्यभिहिते तं जगाद युधिष्ठिरः ॥५०४॥

क्षमा सत्यं शान्तिस्तरुणकरुणं यस्य च मनः
स शूद्रो विप्रस्त्वं प्रगुणगुणसङ्गेन भजते ।
द्विजोऽपि व्यर्थात्मा गुणविरहितः शूद्रसदृशः
कृतैः कण्ठे विप्रस्त्रिगुणगुणसूत्रैर्न भवति ॥५०५॥

सुखेन दुःखेन च वर्जितं यत्
तदेव वेद्यं विदितात्मधाम ।
शीतोष्णहीनप्रतिमैव यत्र
सन्तोषविश्राममयी प्रशान्तिः ॥५०६॥

धर्मजेनेत्यभिहिते मुक्त्वा भीमं भुजङ्गमः ।
अगस्त्यादिष्टशापान्तो नहुषस्त्रिदिवं ययौ ॥५०७॥

अथ पाण्डुसुतान्द्रष्टुं सहितः सत्यचामया ।
मार्कण्डेयदिभिः सार्धं मुनिभिः शौरिराययौ ॥५०८॥
नानाकथामृताख्यानैः स्थिते तत्राच्युते चिरम् ।
सत्यभामावदत्कृष्णामेकान्ते कृष्णवल्लभा ॥५०९॥
वश्यास्ते पतयः कृष्णे केनाराधनकर्मणा ।
कैर्द्रव्यमन्त्रसूत्राज्ञातिलकाञ्जनलेपनैः ॥५१०॥
ममोपदिश जानासि यत्किआचित्प्रीतिकारणम् ।
इत्युक्ते कृष्णकामिन्या श्रुत्वा कृष्णा जगाद ताम् ॥५११॥
अयुक्तमुक्तं सुभगे भवत्या धर्मवर्जितम् ।
वश्यदोषक्रिया स्त्रीणां भर्तृद्रोहार्हपातकम् ॥५१२॥
वश्यप्रयोगैर्योषिद्भिः कुष्ठापस्माररोगिणः ।
भग्नभाग्याश्च पतयो मूकान्धवधिराः कृताः ॥५१३॥
भक्तिश्चित्तग्रहः शीलं सतीनां भर्तृभेषजम् ।
इत्युक्ते लज्जया भेजे सत्यभामा निलीनताम् ॥५१४॥

यातेऽथ द्वारकां कृष्णे घोषयात्रापदेशवान।
पाण्डवानाययौ द्रष्टुं श्रीभ्रष्टान्धृतराष्ट्रजः ॥५१५॥
वने विहारिणस्तस्य तुल्यावरणकारणे ।
रणे बभूव संमर्दो गन्धर्वैः सैन्यदारणः ॥५१६॥
भग्नेषु कर्णमुख्येषु सानुजं कौरवेश्वरम् ।
बबन्ध गन्धर्वपतिश्चित्रसेनः शरार्दितम् ॥५१७॥
बद्धं सुयोधनं बन्धुधिया राजा युधिष्ठिरः ।
भीमपार्थौ विसृज्याजौ म्लानमानममोचयत॥५१८॥
अपि विस्मृतवैरेषु प्राणदानोपकारिषु ।
द्वेषदोषं न तत्याज पाण्डवेषु सुयोधनः ॥५१९॥

दृष्ट्वा चन्द्रं सकलजनतालोचनानन्दहेतुं
सद्यो वक्त्रद्युतिरलसतामेति पद्माकरस्य ।
नान्तःस्यूता चलति रिपुता किं च सङ्कोचभाजः
प्रायेणैते स्वजनविमुखाः श्रीमदान्धा भवन्ति ॥५२०॥
तेन तीव्रावमानेत्न राज्यत्यागनिबद्धधीः ।
स समाश्वासितोऽभ्येत्य दैत्यैः पातालवासिभिः ॥५२१॥

अत्रान्तरे पाण्डवेषु यातेषु मृगयारसात।
आययौ वनयात्रायां सिन्धुराजो जयद्रथः ॥५२२॥
स कृष्णामाश्रमे दृष्ट्वा सीतामिव दशाननः ।
जहार हारितमतिः कौर्णाक्रन्दिनीं बलात॥५२३॥
ततः प्रत्यागता दृष्ट्वा पाण्डवाः शून्यमाश्रमम् ।
ध्वजिनिईं च रजोग्रस्तगगनां समुपाद्रवत॥५२४॥
शराशनिविनिष्पष्टसैन्यानालोक्य पाण्डवान।
रथाज्जयद्रथः कृष्णां तत्याज ज्वलितामिव ॥५२५॥
अभिसृत्याथ भीमेन गृहीतं वधकम्पितम् ।
ररक्ष सिन्धुनृपतिं शरणाप्तं युधिष्ठिरः ॥५२६॥
पादेनालोडितं स्रस्तमुकुटं तस्य मारुतिः ।
क्षुरप्रेण प्रलपतश्चक्रे पञ्चसटं शिरः ॥५२७॥
रुद्रमाराध्य तपसा सैन्धवः फाल्गुनं विना ।
वरमेकदिनं प्राप पाण्डवावरणं रणे ॥५२८॥

अत्रान्तरे अर्जुनस्नेहात्कर्णमेत्य शतक्रतुः ।
ययाचे कवचं दिव्यं कुण्डले च शशिप्रभे ॥५२९॥
पित्रापि वारितोऽर्केण तस्मै वर्म सकुण्डलम् ।
एकवीरवधायास्मै शक्तिं वैकर्तनो ददौ ॥५३०॥

शूरा भवन्ति विदुषामपि नास्ति सङ्ख्या
पूर्णं वनं व्रजरतैर्विरलस्तु दाता ।
म्लानिं प्रयाति सितसत्त्वमयस्य यस्य
देहप्रधानसमयेऽपि न चित्तवृत्तिः ॥५३१॥

अरणीं हरिणेनाथ ब्राह्मणाय हृतां वने ।
जवेन जग्मुराहर्तुं धन्विनः पाण्डुनन्दनः ॥५३२॥
निर्जलारण्यतापार्तैरन्वेष्टुमथ तैः पयः ।
माद्रीसुतः प्रेषितोऽग्रे ददर्श विपुलं सरः ॥५३३॥
प्रश्नमुक्तिकृता पेयमन्यथा मेति स्वाद्वचः ।
श्रुत्वापि पाण्डवः पीत्वा तोयं तत्याज जीवितम् ॥५३४॥
क्रमान्माद्रीसुते पार्थे भीमे च प्रच्युते तटे ।
युधिष्ठिरः प्रश्नगिरं बभञ्ज गगनेरिताम् ॥५३५॥
निर्जीवः कः सजीवोऽपि योऽश्नात्येकोऽर्थिवर्जितः ।
खक्ष्माधिकौ कौ पितरौ किं लोलमनिलान्मनः ॥५३६॥
किमनन्तं नृणां चिन्ता धनं किमधिकं श्रुतम् ।
लाभात्किमुत्तमं स्वास्थ्यं किं सुखं चित्तनिर्वृतिः ॥५३७॥
सन्धिः स्थिरः कैः सुजनैः किं शोककृदहङ्कृतिः ।
किमैश्वर्यमलुब्धत्वं किं निःशल्यमकोपता ॥५३८॥
किं विषं याचनं श्राद्धकालः कः श्रोत्रियागमः ।
उच्यते पुरुषः कश्च भुवनव्यापि यद्यशः ॥५३९॥
इति प्रश्नोत्तरैस्तुष्टः पिता धर्मः क्षमापतेः ।
जीवयित्वानुजान्गुप्तिमज्ञातसमयेऽप्यदात॥५४०॥

विराटपर्व

अथ वनसमयान्ते गूढवासप्रवृत्ताः
प्रययुरजिनखिन्नाः पाण्डवा मत्स्यदेशम् ।
प्रगुणगुणानामापदो दैवदिष्टाः
सुरपतिसदृशानामप्यहो दुर्निवाराः ॥५४१॥

अथाभून्मत्स्यराजस्य राजराजशिरोमणेः ।
विराटस्य सभास्तारः कङ्कनामा युधिष्ठिरः ॥५४२॥
सूदस्तस्याभवद्भीमः क्ष्मापतेर्बल्लभाभिधः ।
गायत्यलिकुलैः कीर्तिं लोला यस्यालकाब्जिनी ॥५४३॥
श्रीकण्ठशबराकुण्ठकण्ठक्रमणकर्मठः ।
शण्ठाकृतिरभूज्जिष्णुर्नृत्तवृत्तिर्बृहन्नडः ॥५४४॥
मत्स्यपत्न्याः सुदोष्णायाः कृष्णा सैरिन्ध्रिकाभवत।
अभूतामश्विपुत्रौ च यमौ गोतुरगाधिपौ ॥५४५॥
इति ते तुरगाधीशसेव्याः सेवकतां ययुः ।
विश्वासः श्रीविलासेषु कस्यान्यस्य भविष्यति ॥५४६॥
अथायातं हतानेकमल्लं भूमिपतेः पुरः ।
मल्लं जीमूतनामानं मारुतिः क्रीडयावधीत॥५४७॥
सुदोष्णायाः प्रियो भ्राता कदाचिदथ कीचकः ।
विलोक्यान्तःपुरे कृष्णामभवत्काममोहितः ॥५४८॥
व्याजेन प्रेषितां स्वस्रा भयसम्भ्रमविद्रुताम् ।
कीचकस्तामभिद्रुत्य चकर्षं चरणाहताम् ॥५४९॥
सा सभामेत्य भूभर्तुरग्रे प्राह पराभवम् ।
राजापि कीचकस्नेहाच्चक्रे गजनिमीलितम् ॥५५०॥

भीमं महानसे सुप्तं सा प्रबोध्य तमभ्यधात।
बाष्पैः करतलस्पृष्टे क्षालयन्तीव वाससी ॥५५२॥
क्रुद्धेन तेन निर्दिष्टां सा समादाय संविदम् ।
कीचकस्याकरोत्प्रातः सईकेतं नाट्यवेश्मनि ॥५५३॥
रात्रौ पूर्वप्रविष्टोऽथ भीमः कीचकमागतम् ।
केसरीव द्विपं मत्तमवधीन्मूढकामुकम् ॥५५४॥
पतयो मम गन्धर्वाः कृष्णयेत्युदितं पुरा ।
तैरेव निहितं मेने प्रभाते कीचकं जनः ॥५५५॥
तस्य भ्रातृशतं देहसंस्काराय समुद्यतम् ।
कृष्णां चितानले क्षेप्तुमनयद्दुःखदायिनीम् ॥५५६॥
भीमस्तत्करुणाक्रन्दमाकर्ण्य क्रूरकोपवान।
शतं वृक्षप्रहारेण कीचकानामपातयत॥५५७॥
प्रेरितः कौरवेन्द्रोऽथ त्रैगर्तेन सुशर्मणा ।
हर्तुं कीचकहीनस्य विराटस्याययौ धनम् ॥५५८॥
संरुद्धे नगरे मत्स्यः पूर्वमेव सुशर्मणा ।
कङ्कवल्लभगोवाजिपत्तिभिः सह निर्ययौ ॥५५९॥
ततः प्रवृत्ते समरे मिथः सुभटसङ्क्षये ।
जवाद्विराटमहरत्सुशर्मा शरवर्षिणम् ॥५६०॥
भीमोऽभिसृत्य निष्पिष्टरथस्यास्य सुशर्मणः ।
पादेन मौलिमुन्मथ्य मत्स्यराजममोचयत॥५६१॥
त्रिगर्तकटके भग्ने सामात्यः कौरवेश्वरः ।
विराटगोधनं सर्वं जहारान्येन वर्त्मना ॥५६२॥
शूरशून्येऽथ नगरे विराटसुतमुत्तरम् ।
अभ्येत्य जगदुर्गोपाः कौरवैर्गोधनं हृतम् ॥५६३॥
सोऽब्रवीच्चौरचरितं कौरवं हन्म्यहं रणे ।
गुप्तं भीष्मकृपद्रोणकर्णमुख्यैर्महारथैः ॥५६४॥
किं तु मे सारथिर्नास्ति रणभारभरक्षमः ।
इत्युक्ते राजपुत्रेण द्रौपदी तमभाषत ॥५६५॥
उत्तरायाः स्वसुर्यस्ते नृत्ताचार्यो बृहन्नडः ।
स सारथिरभूत्पूर्वं खाण्डवे सव्यसाचिनः ॥५६६॥
अथोत्तरार्थितः पार्थ प्रतिपन्नरथग्रहः ।
चकार कवचाबन्धवैपरीत्यैर्जनस्मितम् ॥५६७॥
अथोत्तरे रथारूढे जवेनाश्वानचोदयत।
क्रीडायै कुरु वस्त्राणि जिष्णुरुत्तरयार्थितः ॥५६८॥
दृष्ट्वोत्तरः कौरवेन्द्रसैन्यं शस्त्रजलार्णवम् ।
निवर्तस्वेति भीभग्नस्त्राणार्थी पार्थमभ्यधात॥५६९॥
तमर्जुनोऽवदन्निन्द्यं क्षत्रियस्य पलायनम् ।
एकवारक्षये काये मरणं न पुनः पुनः ॥५७०॥
श्रुत्वैतत्कारतया रथमुत्सृज्य विद्रुतम् ।
आनिनायोत्तरं केशैः पश्चादाकृष्य फाल्गुनः ॥५७१॥
योत्स्येऽहं कुरुभिर्धैर्यं भजस्व भव सारथिः ।
अर्जुनोऽहं भवद्गेहे कङ्काद्याः पाण्डवाः स्थिताः ॥५७२॥
श्मशानान्तः शमीवृक्षस्कन्धे सन्त्यायुधानि नः ।
प्रयच्छ मम गाण्डीवमित्युवाच तमर्जुनः ॥५७३॥
उत्तराहृतमादाय धनुरास्फाल्य पाण्डवः ।
तत्प्रेरितरथस्तूर्णं विवेश कुरुवाहिनीम् ॥५७४॥
एकैकशः समस्तांश्च शराशनिघनागमः ।
भीष्मकर्णकृपद्रोणमुख्यानजयदर्जुनः ॥५७५॥
प्रस्वापनास्त्रसुप्तानां कुरूणामुत्तराकृते ।
जहार जिष्णुर्वासांसि यशांसीवाभिमानिनाम् ॥५७६॥
प्रत्याहृते गोधनेऽथ विजयेन जितारिणा ।
चक्रे विराटः पुत्रस्य सभायां विक्रमस्तुतिम् ॥५७७॥
बृहन्नडप्रभावेण पुत्रस्ते विजयोर्जितः ।
वदन्निति विराटेन प्रहतोऽक्षैर्युधिष्ठिरः ॥५७८॥
हेमपात्रे धृते रक्ते द्रौपद्या चक्रवर्तिनः ।
प्रविवेशार्चितः पौरैरवाप्नोन्नतिरुत्तरः ॥५७९॥
अक्षाभिवातरक्ताक्तललाटं वीक्ष्य धर्मजम् ।
स प्रसाद्य प्रयत्नेन निनिन्द कुकृतं पितुः ॥५८०॥
अज्ञातवाससमये पूर्णे पाण्डुसुतानथ ।
हृष्टः प्रकटतां यातान्विराटः समपूजयत॥५८१॥
तेषामभ्युदयं ज्ञात्वा प्राप्तेष्वखिलबन्धुषु ।
विराटस्तनयां प्रादादुत्तरामभिमन्यवे ॥५८२॥

ते कृष्णसात्यकिहलायुधकुन्तिभोज
पाञ्चालशैब्यमगधेशशिखण्डिमुख्यैः ।
सार्धं सभाभुवमुपेत्य विराटजुष्टां
प्रापुः श्रियं कनकविष्टरसंनिविष्टाः ॥५८३॥

अखण्डितान्पाण्डुसुतान्विज्ञाय कुरुभूपतिः ।
अलङ्घ्यशासनं दैवं मेने दलितपौरुषम् ॥५८४॥
तेषामक्षौहिणीः सप्त ज्ञात्वाथ समुपागताः ।
दुर्योधनः प्रविदधे भूपालबलसङ्ग्रहम् ॥५८५॥
पाण्डवार्थे समायातं पथि सम्मानभोजनैः ।
आराध्य तुष्टमहरत्स शल्यं मद्रभूपतिम् ॥५८६॥
द्वारकायां तथा कृष्णं सुयोधनधनञ्जयौ ।
तुल्यमभ्येत्य साहाय्यं ययाचाते रणोद्यमे ॥५८७॥
अक्षौहिण्या परिवृतं कृतवर्माणमच्युतः ।
दत्त्वा कुरुपतेर्भागमयोद्धा पाण्डवान्ययौ ॥५८८॥
वृतः सौबलहार्दिक्यभगदत्तजयद्रथैः ।
एकादशाक्षौहिणीभिः कौरवः प्रमदं ययौ ॥५८९॥
अत्रान्तरे रणारम्भसंशयाकुलिताशयम् ।
धृतराष्ट्रं समभ्येत्य प्रणम्योवाच सञ्जयः ॥५९०॥
अराज्यदानसन्धानदूतोऽहं तव शासनात।
गतः  पाण्डुसुतान्द्रष्टुं लोभाभ्यासेन लज्जिता ॥५९१॥
मयोक्तं भवतोक्तं यत्प्रत्युक्तं यत्तु पाण्डवैः ।
देव वक्तास्मि तत्प्रातः सभायां भूभुजां पुरः ॥५९२॥
इत्युक्त्वा सञ्जये याते धृतराष्ट्रः स्वदुर्नयात।
तद्वाक्यशङ्काकुलितः प्राप निद्रादरिद्रताम् ॥५९३॥
प्रजागरगदास्वस्थं द्वाःस्थाहूतः सुखोज्झितम् ।
तमेत्य विदुरः प्राह सञ्जयोक्ताप्यसंशयम् ॥५९४॥
अयं ते सुमते कस्मान्निद्राद्रोही महाज्वरः ।
तापं नायान्ति निष्कामा निर्लोभा निर्भया अपि ॥५९५॥
त्यक्ताभिमानः सन्तोषी निर्द्वेषः शीलवान्क्षमी ।
दुःखैकसारे संसारे पञ्चैते सुखनिर्वृताः ॥५९६॥

लोभाभ्यासव्यसनसमयं चिन्तयाहन्ति निद्रां
स्वस्थः शेते प्रसृतचरणः किं तु निर्लोभ एव ।
लोभः पुंसामसमविषमः कृष्णवर्त्मा विधत्ते
तीव्रं तापं जनघनघनस्नेहसम्पूर्यमाणः ॥५९७॥

असेवाप्ता वृत्तिः खलपरिभवायासरहिता
वचः सत्यस्नातं परगुणगणोदीरणपरम् ।
अनुत्तानः पाणिः परघनकणस्पर्शविमुखः
प्रकृत्या निर्वैरं हृदयममलं यस्य स सुखी ॥५९८॥

राज्यार्धं भ्रातृपुत्रेभ्यः प्रयच्छ त्यज लुब्धताम् ।
बन्धुवैररजोदिग्धं प्रक्षालय धिया मनः ॥५९९॥
त्यजैकं कुमतिं पुत्रं संरक्ष सकलं कुलम् ।
गोनासदष्टमेकाङ्गं त्यज्यते जीविताप्तये ॥६००॥
विदुरेणेत्यभिहिते धृतराष्ट्रस्तमब्रवीत।
युक्तमुक्तं त्वया किं तु त्यक्तुं शक्नोमि नात्मजम् ॥६०१॥
हेलास्थलीकृताम्भोधिस्तृणीकृतहिमाचलः ।
स्वातन्त्र्यचित्रचरितः केन वा लङ्घ्यते विधिः ॥६०२॥
श्रुतं न मृत्युरस्तीति मया किल वचः पुरा ।
तद्ब्रूहीति क्षितीशेन पृष्टस्तं विदुरोऽवदत॥६०३॥
स्वयं वक्तुं न युक्तं मे राजन्नुपनिषत्पदम् ।
सनत्सुजातो योगीन्द्रः सर्वं ते कथयिष्यति ॥६०४॥
अभिधायेति विदुरस्तं सस्मार स चाययौ ।
प्राप्तपूजासनः पृष्टः क्ष्माभुजेति तमभ्यधात॥६०५॥
राजेन्द्रभृतां मृत्युः क्रोधः स्ववदनोदितः ।
येनाहतश्च हन्ता च मर्मदाहेन शोचितः ॥६०६॥
रागद्वेसादयो दोषा जनानां जन्मकारणम् ।
जन्मैव मृत्युः संसारे नास्ति मृत्युरजन्मनाम् ॥६०७॥
न मुक्तिर्वेदवादेन देहान्ते स पलायते ।
वीणावंशेषु भग्नेषु न क्वचित्तिष्ठते ध्वनिः ॥६०८॥
आत्मप्रत्यवमर्शेन पुनर्जन्म न विद्यते ।
आत्मप्रकाशं पश्यन्ति योगिनस्तं सनातनम् ॥६०९॥
इत्युक्त्वान्तर्हिते तस्मिन्योगीन्द्रे तेजसां निधौ ।
राजा राजसभां प्रातर्भेजे  भीष्मादिभिः ॥६१०॥
आहूतः सञ्जयस्तत्र पाण्डवोक्तिं न्यवेदयत।
श्रूयतामविरुद्धैर्वा क्रुद्धैर्वा तैरुदाहृतम् ॥६११॥

स्वं राज्यं प्रददाति यद्य अवनिपस्तत्किं हतैर्बान्धवैर्
द्यूते किं तु कृतां न विस्मरति तां भीमः प्रतिज्ञां निजाम् ।
पाणिः किं च पितृव्यपादविनतौ चापे च धावत्ययं
तुल्यं चित्तममन्युममन्युशबलं सन्धौ च युद्धे च नः ॥६१२॥

श्रुत्वैतद्धृतराष्ट्रेण तनयक्षयभीरुणा ।
भीष्मोद्यैश्चार्थितः सन्धिं बुबुधे न सुयोधनः ॥६१३॥
अत्रान्तरे लोकगुरुर्लोकप्रत्यायनोद्यतः ।
सन्ध्यर्थी कौरवान्कृष्णः स्वयमेव समाययौ ॥६१४॥
भक्त्या पुरः समायातैर्भीष्मद्रोणकृपादिभिः ।
सहितः सः विवेशाथ धृतराष्ट्रस्य मन्दिरम् ॥६१५॥
हृष्टेन पूजितस्तेन प्रणयेन निमन्त्रितः ।
स्नेहे विपदि वा भोक्तुं युक्तमित्याह केशवः ॥६१६॥
विदुरस्य गृहे भुक्त्वा नीत्वा तत्कथया क्षपाम् ।
प्रभाते राजभिर्जुष्टां प्रविवेश सभां हरिः ॥६१७॥
हेमासनोपविष्टेऽथ सामात्ये कौरवेश्वरे ।
भेजे रत्नासनं शौरिः सहायातैर्महर्षिभिः ॥६१८॥

अथ प्रथमजीमूतश्यामः सामसुधामयीम् ।
उज्जगार गिरं स्निग्धगम्भीरां गरुडध्वजः ॥६१९॥
कौरवेन्द्र स्वपुत्रास्ते भ्रातृपुत्रास्तु पाण्डवाः ।
सदृशाः किं त्वया तेषां भेदात्कलिरुपेक्षितः ॥६२०॥

भवान्विद्यासिन्धुस्तव सुमतिदाता च विदुरः
प्रणेता भीष्मोऽयं गुरुरपि भरद्वाजतनयः ।
अहो तत्राप्येषा प्रभवति मतिर्दुर्नयमयी
न विद्मः कस्यायं कुकृतपरिपाकस्य विभवः ॥६२१॥

कलङ्कं या दत्ते प्रसरदपवादास्पदतया
सुहृद्भिर्नैराश्यात्कृतमुखविकारैः परिहृता ।
अभोग्या बन्धूनां कृशविवशभृत्यार्थिविफला
सशापा सा सम्पद्विपदिव जनोद्वेगजननी ॥६२२॥

यद्वृत्तं खलकेलिकैतवकलिक्लेशेन कालुष्यकृच्
चित्ते तत्किल सङ्कलय्य सकलं लोकक्सयाशङ्किभिः ।
सन्धिर्वैररजोविरामविमलैरभ्यर्थ्यते पाण्डवैर्
ग्रामैः किं च कुशस्थलप्रभृतिभिः प्रीत्यार्पितैः पञ्चभिः ॥६२३॥

कौस्तुभाभरणेनेति भरतान्वयभूतये ।
सभ्यानां भीष्ममुख्यानां भाषितेऽभिमते सताम् ॥६२४॥
प्रबोधितोऽपि मुनिभिः कण्वभार्गवनारदैः ।
मदनिद्रालसः प्राह सन्धिद्वेषी सुयोधनः ॥६२५॥
मया सूच्यग्रमात्रापि न त्याज्या पाण्डवेषु भूः ।
किं मिथ्यानीतिचिन्ताभिर्देवाधीना विभूतयः ॥६२६॥

भवति भिषगुपायैः पथ्यभुङ्नित्यरोगी
धनधरणविनिद्रश्छिद्रगोप्ता दरिद्रः ।
अनयचयविधायी निश्चलैश्वर्यधैर्यः
स्ववशनित्यशक्तेः शासनेनैव धातुः ॥६२७॥

इत्युक्त्वोत्थाय दर्पान्धः कर्णेन सह कौरवः ।
समान्तराद्विनिर्गत्य बन्धं शौरेरचिन्तयत॥६२८॥
सह स्थितेन कथितं कर्णे सात्यकिना हरिः ।
ज्ञात्वा तन्मतमापेदे विश्वात्मा विश्वरूपताम् ॥६२९॥

विश्वाकारव्यतिकरलसद्ब्रह्मरुद्रेन्द्रचन्द्रैर्
व्याप्तः सर्वैः सुरमुनिगणैः सिद्धगन्धर्वसाध्यैः ।
निष्पर्यान्ताकृतिकृतजगद्गौरवः कौरवाणां
निद्रामुद्रामदिशदशिवामच्युतः प्रच्युतानाम् ॥६३०॥

विना भीष्मं सविदुरं मोहलीनेषु राजसु ।
सभामुत्सृज्य भगवान्प्रतस्थे गरुडध्वजः ॥६३१॥
पश्चात्कर्णमथायातमारोप्य स्वरथे हरिः ।
प्रेम्णा प्राहार्कतनयं कौन्तेयस्त्वं न सूतजः ॥६३२॥
सहोदरात्पाण्डुसुतान्भजस्व त्यज कौरवान।
राज्यं तव क्रमायातं कुरुमद्वचनं हितम् ॥६३३॥
इत्युक्तं शौरिणा श्रुत्वा कर्णस्तं प्रत्यभाषत ।
सर्वं वेद्मि न निन्द्यं तु मित्रद्रोहमहं सहे ॥६३४॥

देव त्वमेव वद कौरवभूमिभर्तुर्
उत्सङ्गसक्तशिरसः कथमर्कजोऽहम् ।
व्यापारयामि सुहृदः परिपीयलक्ष्मीं
कण्ठे शठः कठिनधारमकुण्ठशस्त्रम् ॥६३५॥

साम्राज्यं निहतारातिरवाप्स्यति युधिष्ठिरः ।
स दृष्टः श्वेतवाहस्थः स्वप्ने पायसभुङ्मया ॥६३६॥
दृष्टाश्च कौरवाः सर्वे तैलाक्ताः खरवाहनाः ।
रक्तमाल्याम्बरोष्णीषा व्रजन्तो दक्षिणां दिशम् ॥६३७॥
इति वैवर्तनेनोक्तं विचिन्त्योचितमच्युतः ।
तं विसृज्य समामन्त्र्य प्रययौ पाण्डवान्तिकम् ॥६३८॥
प्रातः कुन्ती समभ्येत्य कर्णं सूर्यार्चनोन्मुखम् ।
मुक्तमौनं तदेवाह नामन्यत स चाचलः ॥६३९॥
उवाच च विना जिष्णुं न हन्म्यन्यं तवात्मजम् ।
मयि तेन मया तस्मिन्हते त्वं पञ्चपुत्रिका ॥६४०॥
श्रुत्वैतत्प्रययौ कुन्ती भग्नार्थितमनोरथा ।
ससैन्याश्च कुरुक्षेत्रमाजग्मुः कुरुपाण्डवाः ॥६४१॥
बलद्वये कुरुक्षेत्रे संनिविष्टे सुयोधनः ।
भीष्मं सेनापतिं चक्रे धृष्टद्युम्नं युधिष्ठिरः ॥६४२॥
रथसङ्ख्याक्षणे कर्णं भीष्मोऽर्धरथमभ्यधात।
तद्युद्धावधि युद्धं च कोपात्तत्याज सूतजः ॥६४३॥
ततः सुयोधनं भीष्मः प्राहोत्साहाहवोन्मुखः ।
योद्धाहं त्वद्विपक्षाणामेकं भुक्त्वा शिखण्डिनम् ॥६४४॥
काशिराजसुतां पूर्वं बलात्कन्याः स्वयंवरे ।
अम्बाम्बिकाम्बालिका च भ्रातुरर्थे समाहृताः ॥६४५॥
साल्वाभिलाषिणी नीता तव्यास्मीत्यार्तवादिनी ।
सन्त्यक्ताम्बा ययौ साल्वं सोऽपि तां नाग्रहीद्भिया ॥६४६॥
पुनः प्राप्ता मया त्यक्ता मग्नमानमनोरथा ।
सा जगामोभयभ्रंशखिन्ना मुनितपोवनम् ॥६४७॥
ततस्तद्दुःखकारुण्याद्गुरुर्मामेत्य भार्गवः ।
अम्बां गृहाणेत्यवदत्प्रत्याख्यातः पुनः पुनः ॥६४८॥
आज्ञाभङ्गेन कुपितः स मया समरे जितः ।
ययौ क्षत्रोपदेशात्तनियमः स्वं तपोवनम् ॥६४९॥
मन्मन्युत्यक्तदेहाम्बा जाता मत्क्षयकाङ्क्षिणी ।
कन्या पाञ्चालराजस्य द्रुपदस्य शिखण्डिनी ॥६५०॥
प्रख्यापिता पुत्रतया सा पित्रा पुत्रकाङ्क्षिणा ।
लेभे दशार्णराजस्य विवाहविधिना सुताम् ॥६५१॥
शय्यारूढा दशार्णेशकन्या कन्यां विलोक्य ताम् ।
दूत्या न्यवेदयत्पित्रे स च क्रुद्धः समाययौ ॥६५२॥
दशार्णरुद्धे नगरे द्रुपदे विद्रवोद्यते ।
खिन्ना शिखण्डिनी रात्रौ प्रययौ शून्यकाननम् ॥६५३॥
तत्र स्थूणाख्ययक्षेण कृपयैकदिनार्पितम् ।
विधातृशक्तिवैचित्र्यात्मा लेभे लक्ष्म पौरुषम् ॥६५४॥
दर्शितं द्रुपदेनाथ पुरुषव्यञ्जनं सुतम् ।
दृष्ट्वा विमन्युं दाशार्णः स्वां ययौ लज्जितः पुरीम् ॥६५५॥
वनं वैश्रवणः प्रातस्तं समीपमनागतम् ।
स्थिरस्त्रीलक्षणं पक्षं शापेन विदधे क्रुधा ॥६५६॥
अगृहीतेऽध यक्षेण स्वलक्ष्मणि शिखण्डिनी ।
पुरुषस्त्वं गता वर्ज्यः स्त्रीपूर्वः स मया युधि ॥६५७॥
न सन्त्रस्ते न निःशस्त्रे नान्यविद्धे न विद्रुते ।
न स्त्रीपूर्वे न साक्रन्दे निपतन्ति ममेषवः ॥६५८॥

उक्त्वेति दिव्यतटिनीतनयस्तरस्वी
वृद्धोऽपि शौर्यतरुणस्तरणिप्रतापः ।
प्रम्लानतं परबले निजकार्मुके ज्यां
चित्ते च कौरवपतेर्धृतिमाबबन्ध ॥६५९॥

दिव्यं युद्धेक्षणं चक्षुः कृष्णद्वैपायनार्पितम् ।
अगृहीतमथ प्राप धृतराष्ट्रेण सञ्जयः ॥६६०॥
कुरुपाण्डवसङ्ग्रामं कुरुक्षेत्रे विलोक्य सः ।
धृतराष्ट्राय निखिलं दिव्यचक्षुर्न्यवेदयत॥६६१॥
अथ युद्धाय संनद्धे भूमिपालबलद्वये ।
गुरून्भीष्मकृपद्रोणमुखान्सम्बन्धिबान्धवान॥६६२॥
दृष्ट्वा युद्धोद्यतानग्रे श्वेताश्वः कृष्णसारथिः ।
मुमोह करुणाक्रान्तः प्रशान्तसमरोद्यमः ॥६६३॥
तं समाश्वास्य शोकार्तं जगाद गरुडध्वजः ।
त्रिजगत्सर्गसंहारक्रीडापरिचितोऽच्युतः ॥६६४॥
मनुष्यजन्मजातिता केयं ते मोहवासना ।
क्षयं यदक्षयस्यापि शङ्कसे परमात्मनः ॥६६५॥
स्फटिकस्येव कुरुते रागयोगाच्चिदात्मनः ।
मिथ्याकलङ्ककलनां कायाहङ्कारसङ्करः ॥६६६॥

मेघव्योमसमागमप्रतिनिधिर्धूमाग्निसङ्गोपमः
श्लेषः कायचिदात्मनोः प्रकुरुते भिन्नोऽप्यभिन्नक्रमम् ।
छिन्नेच्छाधनमूलनिष्फलतया नित्यप्रवृत्तक्रियैः
संमोहः स्वपरावभेदरहितैर्युक्तैः स सन्त्यज्यते ॥६६७॥

इत्युक्त्वा प्रत्ययोत्पत्त्यै विश्वव्याप्तिनिदर्शनम् ।
अर्जुनस्योर्जितं विष्णुर्विश्वरूपमदर्शयत॥६६८॥

तत्सर्वदेवमयमद्भुतमच्युतस्य
रूपं सहस्रकरकोटिनिभं बभासे ।
निःशेषभूपतितरङ्गितसैन्यसिन्धु
ग्रासाभिलाषबडवानलतुल्यवक्त्रम् ॥६६९॥

वचः श्रुत्वा वपुर्दृष्ट्वा दिव्यं मोहहरं हरेः ।
निर्विकल्पमतिर्जिष्णुः सङ्ग्रामाभिमुखोऽभवत॥६७०॥
रथाग्रादवरुह्याथ रणारम्भे युधिष्ठिरः ।
प्रणनाम प्रसादार्द्रान्भीष्मद्रोणमुखान्गुरून॥६७१॥
ते तमूचुर्गुणोदारं विधाय विजयाशिषम् ।
परं लज्जामहए राजन्प्रयातास्त्वद्विपक्षताम् ॥६७२॥
किं कुर्महे परायत्ता वेतनोत्तानपाणयः ।
कौरवस्य परं याताः सेवाकापण्यपण्यताम् ॥६७३॥

अग्रे सङ्कुचिताकृतिर्लघुतया यात्युन्मुखत्वं विभोर्
आशापाशनिवेशयन्त्रिततनुः सङ्ख्याक्षणे लम्बते ।
अल्पेनापि समर्पितेन सुतरां वित्तेन धत्ते रतिं
साकम्पः किल कायविक्रयतुलारूढः सदा सेवकः ॥६७४॥

इत्युक्त्वा तैर्विसृष्टेऽथ रथारूढे युधिष्ठिरे ।
चेरुर्वीरा यशःपुष्पलुब्धा इव शिलीमुखाः ॥६७५॥
प्रवृत्ते धनसंमर्दे नृत्यत्खड्गशिखण्डिनि ।
पेतुर्भूभृत्कुले भीष्मशरधारापरम्परा ॥६७६॥
द्वन्द्वसक्तेषु शूरेषु विराटसुतमुत्तरम् ।
निनाय समरे शल्यः क्षयारम्भोपहारत्âम् ॥६७७॥
नवमे युद्धदिवसे नागीतनयमार्जुनिम् ।
इरावन्तं जघानाजौ रक्षःपतिरलम्बुसः ॥६७८॥
प्रत्यहं युधि भीष्मेण भूभृतामयुते हते ।
दशमेऽह्नि क्षयाशङ्का पाण्डवानामजायत ॥६७९॥
भीष्माभिमुखमाप्तस्य रणे गाण्डीवधन्वनः ।
शिखण्डी पुरतस्तस्थौ मेघस्येव प्रवर्षिणः ॥६८०॥
स्त्रीपूर्वदर्शनोद्वेगशिथिलीकृतकार्मुकः ।
प्राह दुःशासनं भीष्मः किरीटिशरपूरितः ॥६८१॥
एते ते त्रिपुरारातिकिरातपतनोन्नताः ।
शराः खाण्डवशौण्डस्य चण्डा गाण्डीवधन्वनः ॥६८२॥

एते दुःसहदस्यवः कुरुपतेर्वस्त्रग्रहे गोग्रहे
कोपव्याकुलकालखञ्जजयिनः पौलोमनिर्मूलनाः ।
जिष्णोर्लक्ष्यभिदः स्वयंवरमणेः हे क्ष्मापालवैलक्ष्यदाः
न स्त्रीपूर्वशिखण्डिनस्तनुतृणक्लीबानताः सायकाः ॥६८३॥

इति ब्रुवन्कौरवेशं शरनिर्विवराकृतिः ।
स पपात रथादस्तशैलादिव दिवाकरः ॥६८४॥
पितुर्वरेण स्वच्छन्दमृत्युर्योगपरायणः ।
उत्तरायणमाकाङ्क्षन्सजीवितमधारयत॥६८५॥
दिव्यास्त्रभिन्नभूजाततोयाप्यायकृदर्जुनः ।
शिरस्तस्य निराधारमुच्चिक्षेप शरैस्त्रिभिः ॥६८६॥

कर्णेन प्रणिपातकीर्णचरणः पूर्णेन बाष्पाम्भसाम्
आशापाशविमुक्तिनिश्चलसुखः संसारविस्तारिणम् ।
सस्मार स्मरणीयमन्तसमये सन्तोषविश्रान्तधी
शान्तानन्तविकल्पतल्पविमले चित्तेऽच्युतं सोऽच्युतम् ॥६८७॥

अथ भीष्मविहीनस्य धृतिहीनस्य पश्यतः ।
सैन्यस्याधिपतिं चक्रे द्रोणाचार्यं सुयोधनः ॥६८८॥
प्राप्ताभिषेकः प्रददौ वरं दुर्योधनाय सः ।
युधिष्ठिरं गृहीत्वा ते दास्यामि समरादिति ॥६८९॥
ततः प्रवृत्ते सङ्ग्रामे प्रथमेऽह्नि नृपक्षयः ।
इतोऽभूद्द्रोणविशिखैर्धृष्टद्युम्नशरैरितः ॥६९०॥
द्वितीये युद्धदिवसे स्मारितः कुरुभूभृता ।
गतेऽर्जुने धर्मसुतं ग्रहीष्यामीति सोऽभ्यधात॥६९१॥
ततः संशप्तकाः शूराः शपथादनिवर्तिनः ।
त्रिगर्ताः समराद्दूरं निन्युराहूय फाल्गुनम् ॥६९२॥
कौरवैः पाण्डवानीके कुरुसैन्ये च पाण्डवैः ।
त्रिगर्ताब्धौ च पार्थेन दारितेऽभून्नृपक्षयः ॥६९३॥
सुप्रतीकगजारूढस्ततः प्राग्ज्योतिषेश्वरः ।
मृद्नन्गजरथानीकं पाण्डुसेनां व्यलोकयत॥६९४॥
श्रुत्वास्य सैन्यसंमर्दं त्वरितः श्वेतवाहनः ।
मुरारिप्रेरितरथः कुञ्जरस्याभवत्पुरः ॥६९५॥
घोरे प्रवृत्ते समरे किरीटिभगदत्तयोः ।
ऊर्ध्वाधः पातिनामासीत्सङ्घर्षः पत्रिणामपि ॥६९६॥
विश्वक्षयक्षमं क्षिप्तं भगदत्तेन वैष्णवम् ।
जग्राहार्जुनरक्षायै वक्षसास्त्रमधोक्षजः ॥६९७॥
पार्थास्त्रकृत्ते पतिते भगदत्तेऽथ भूभृति ।
भग्नभूभृत्कुला पृथ्वी चकम्पे कुरुवाहिनी ॥६९८॥
तृतीये युद्धदिवसे प्रतिज्ञाभङ्गलज्जितः ।
चक्रव्यूहं व्यधात्क्रुद्धः संसारगहनं गुरुः ॥६९९॥
पार्थे संशप्तकान्याते व्यूहं धर्मसुताज्ञया ।
सौभद्रः केशरिशिशुर्गजयूथमिवाविशत॥७००॥
प्रवेष्टुमुद्यतान्व्यूहमभिमन्युविदारितम् ।
अवारयद्भर्गवरात्पाण्डुपुत्रान्जयद्रथः ॥७०१॥
अभिमन्युशरोत्कृत्तशिरसं कङ्कटक्षये ।
भूभृतां वज्रभिन्नानां शृङ्गभङ्ग इवाभवत॥७०२॥
नृपान्कर्णकृपद्रोणिशल्यहार्दिक्यसौबलान।
एकैकशः समस्तांश्च स शरैर्विमुखान्व्यधात॥७०३॥
कृत्तचापश्च कर्णेन हताश्वः कृतवर्मणा ।    
कृपेण हतसूतश्च हतः सर्वैर्महारथैः ॥७०४॥
हत्वा त्रिगर्तानायातः सव्यसाची दिनक्षये ।
मुमोह तनयं श्रुत्वा हतमेकं महत्तरैः ॥७०५॥
व्यूहद्वारनिरोद्धारं ज्ञात्वा हेतुं जयद्रथम् ।
अनस्तगे रवौ जिष्णुः प्रतिज्ञां तद्वधे व्यधात॥७०६॥
तत्प्रतिज्ञाभयाद्गन्तुं रात्रौ सैन्धवमुद्यतम् ।
गोप्ता तवाहमित्युक्त्वा दर्पाद्गुरुरवारयत॥७०७॥
स्वप्ने स कृष्णः श्वेताश्वः स्तुत्वा देवं पिनाकिनम् ।
विधिं पाशुपतास्त्रस्य तदादिष्टमवाप्तवान॥७०८॥
प्रभाते शकटव्यूहे सुचीपाशे जयद्रथम् ।
निनेश्य यत्नादाचार्यश्चक्रे दैवजयोद्यमम् ॥७०९॥
व्यूहद्वारस्थितं द्रोणं प्रणम्याथ धनञ्जयः ।
कम्पलोलं विवेशाशु सैन्यं वनमिवानलः ॥७१०॥
मनोजवस्य विशतः शरैर्गाण्डीवधन्वनः ।
शिरः समूह आच्छिन्नः पपात भुवि भूभृताम् ॥७११॥
दूरं प्रविष्टे श्वेताश्वे शङ्खशब्दमशृण्वता ।
विवेश सात्यकिर्व्यूहं विसृष्टो धर्मसूनुना ॥७१२॥
तस्य निर्दारितारातेर्विशिखाशनिवर्षिणः ।
भूरिश्रवा धैर्यनिधिर्वेगं गिरिरिवाग्रहीत॥७१३॥
तौ कृत्तकार्मुकरथो खड्गचर्मधरो मिथः ।
युद्धमानौ ददृशतुर्नान्तरं चित्रचारिणौ ॥७१४॥
सात्यकेः पातितस्याथ शिअर्श्छेत्तुं समुद्यतम् ।
जिष्णोरदर्शयद्दूरात्भूरिश्रवसमच्युतः ॥७१५॥
पार्थस्तस्यार्धचन्द्रेण सखड्गं भुजमुद्यतम् ।
कङ्कणारावसाक्रोशमिव च्छित्त्वा न्यपातयत॥७१६॥
स कृत्तबाहुर्धिक्कृत्य निन्दन्कृष्णकिरीटिनौ ।
तालुरन्ध्रोद्गतज्योतिर्योगेनात्मानमत्यजत॥७१७॥
अवाप्य संज्ञामज्ञातवृत्तः सात्यकिराकुलः ।
धिक्कृतः सर्वभूपालैश्चकर्तास्यासिना शिरः ॥७१८॥
युधिष्ठिराज्ञया व्यूहं प्रविशन्नथ मारुतिः ।
द्रोणं सरथमुत्क्षिप्य चिक्षेपाद्भुतविक्रमः ॥७१९॥
स निष्पिष्टगजानीकः प्रविष्टः कर्णमग्रतः ।
कृत्वायुधाश्वं षट्कृत्वश्चकाराहतकौरवः ॥७२०॥
ततः कर्णः समुत्कृत्तकवचायुधवाहनम् ।
तुदन्भीमं धनुष्कोट्या नावधीज्जननीं स्मरन॥७२१॥
दिनस्य शिरसीवार्के लम्बमाने क्षणक्षये ।
दृष्ट्वा जयद्रथं दूरात्सन्दधेऽस्त्रं धनञ्जयः ॥७२२॥
क्षितौ तस्य शिरः क्षेप्तुं शिरः पूर्वं पतेदिति ।
पित्रा दत्तं वरं कृष्णः फाल्गुनाय न्यवेदयत॥७२३॥
कुरुक्षेत्राद्बहिर्जिष्णुः सन्ध्यासीनस्य तत्पितुः ।
चिक्षेपाङ्के शरोऽकृतं शिरस्तस्मात्क्षितिं ययौ ॥७२४॥
अक्षौहिनीः सप्त हत्वा जिष्णुना सैन्धवे हते ।
देवमेव जनो मेने सर्वथा निष्प्रतिक्रियम् ॥७२५॥
उक्त्वापि गुरुणा रक्षां रक्षिते न जयद्रथे ।
लज्जितेन समादिष्टं रात्रियुद्धमवर्तत ॥७२६॥
समुद्धततमः केशी रणे तरलतारका ।
ननर्तासिभुजा वीररक्तक्षीबेव सा क्षपा ॥७२७॥
अर्धरात्रेऽथ निष्पिष्टकौरवानीकनायकः ।
शस्त्रानलशिखावर्षी खं विवेश घटोत्कचः ॥७२८॥
तस्याट्टहासविष्पष्टदंष्ट्रांशुपटलैर्मुहुः ।
पाट्यमानमिवाकृष्टं रुरावाघट्टितं तमः ॥७२९॥
कुरुसैन्ये रणे भग्ने हैडिम्बस्य प्रमाथिनः ।
कर्ण एव पुरस्तस्थौ पौलस्त्यस्येव राघवः ॥७३०॥
एक वीरवधव्यक्त्या शक्त्या वैकर्तनोऽथ तम् ।
जघान घनसंमर्दं कुमार इव तारकम् ॥७३१॥
पञ्चमे युद्धदिवसे प्रातर्दिव्यास्त्रदुःसहः ।
प्रजागरगरक्षीबान्क्षितीशानवधीद्गुरुः ॥७३२॥
हत्वा विराटं द्रुपदं पाञ्चालं च ससृञ्जयम् ।
ब्रह्मास्त्रेणाकरोद्द्रोणः कल्पान्ताविर्भवभ्रमम् ॥७३३॥
अश्वत्थामा हतः सङ्ख्ये स्पष्टमुक्त्वेति धर्मजः ।
हस्तीत्यसत्यचकितः पश्चात्स्वैरमभाषत ॥७३४॥
श्रुतपुत्रवधस्याथ त्यक्तशस्त्रधृतेर्गुरोः ।
उत्क्रान्तधाम्नः खड्गेन धृष्टद्युम्नः शिरोऽहरत॥७३५॥
हते द्रोणे प्रकुपितः कृतान्त इव तत्सुतः ।
नारायणास्त्रमसृजज्ज्वालालीढजगत्त्रयम् ॥७३६॥
अस्त्रानले प्रज्वलिते वीराः सर्वे हरेर्गिरा ।
रथेभ्योऽवातरन्न्यस्तशस्त्राः पवनजं विना ॥७३७॥
एकीभूतास्त्रदहनव्याप्तं भीममथाच्युतः ।
हृतायुधं समाकृष्य रथाग्रादनयद्भुवम् ॥७३८॥
शान्तेऽस्त्रे द्रौणिनाग्नेयं घोरमस्त्रमुदीरितम् ।
ब्रह्मास्त्रेणार्जुनः शान्तिं निनाय प्रलयोद्यतम् ॥७३९॥
अथ मोहविषावेशसमनीलमणिप्रभम् ।
प्राप्तं दृष्ट्वा मुनिं द्रौणिः प्रणम्य व्यासमभ्यधात॥७४०॥
कस्मान्मे भगवन्नस्त्रवैकल्यम्लानमानता ।
मदस्त्रदहनान्मुक्तौ कस्मात्कृष्णधनञ्जयौ ॥७४१॥
तमब्रवीन्मुनिद्रौणे त्वमंशस्त्रिपुरद्विषः ।
नरनारायणौ देवौ जातौ कृष्णधनञ्जयौ ॥७४२॥
मूर्तौ त्वयार्चितः शम्भुराभ्यां लिङ्गैः सुपूजितः ।
एतौ तेनाधिकौ त्वत्तस्त्यजैतां कोपविक्रियाम् ॥७४३॥
मुनिमाश्वासितद्रौणिं व्रजन्तं फाल्गुनः पुरः ।
दृष्ट्वा रथादवप्लुत्य प्रणम्य तमभाषत ॥७४४॥
भगवन्कौरवव्यूहं प्रविष्टेन मया पुरः ।
अस्पृष्टभूमिः पुरुषो दृष्टः शूलकरः स कः ॥७४५॥
मुनिः प्राहार्जुनं देवः स स्वयं शशिशेखरः ।
त्र्यमकस्त्रिपुरारातिस्त्र्यक्षस्त्रिपथगाधरः ॥७४६॥

स्मर स्मरारिं तमुमासहायं
शिवं जगद्ग्रासविलाससक्तम् ।
भयापहं भीममनेकरूपं
उक्त्वेति पार्थं प्रययौ मुनीन्द्रः ॥७४७॥

हते द्रोने प्रियं मित्रं कौर्वश्चिरचिन्तितम् ।
कर्णं सेनापतिं कृत्वा जगज्जितममन्यत ॥७४८॥
अभ्यर्थ्य सारथिं शल्यं चक्रे तस्य सुयोधनः ।
रुद्रस्य त्रिपुरारातेः संनद्धस्येव वेधसम् ॥७४९॥
कीर्णास्त्रकिरणः कर्णस्ततः पाण्डववाहिनीम् ।
शरत्तीव्र इवोष्णांशुर्निनायाल्पावशेषताम् ॥७५०॥
भीमः कुरुचमूमध्ये क्षपयन्धृतराष्ट्रजान।
कृष्णाकेशाम्बराकर्षकुशलं प्राप कौरवम् ॥७५१॥
असिकृत्तोरसस्तस्य भीमः शोणितमापपौ ।
प्रकोपराक्षसावेशविवशः कुरुते न किम् ॥७५२॥
कर्णास्त्रपीडनक्रुद्धयुधिष्ठिरगिरार्दितः ।
राधेयनिधनाधानसंनद्धोऽभूद्धनञ्जयः ॥७५३॥
प्रवृत्ते सम्भृतामर्षे रणे कर्णकिरीटिनोः ।
मृगस्त्वं जिष्णुसिंहाग्रे कर्णमित्याह मद्रपः ॥७५४॥
खण्डपुच्छाभिधं नागमथ सन्धाय संचितम् ।
प्राहिनोत्पाण्डुपुत्राय कर्णः खाण्डवखण्डितम् ॥७५५॥
हरिगौरवनम्रश्च विनतस्य स पन्नगः ।
जहाराप्राप्तकण्ठाग्रः किरीटांशं किरीटिनः ॥७५६॥
भूग्रस्तचक्रमुद्धर्तुमथ स्वरथमुद्यतः ।
क्षणक्षमार्थे राधेयः पार्थस्यातिथितां ययौ ॥७५७॥
कृष्णस्तमब्रवीद्व्रीडाकरशल्योक्तिपीडितम् ।
धर्मः स्मृतोऽद्य राधेय नाभिमनुवधे त्वया ॥७५८॥

यथा तप्तस्यान्ते भवति मृदुता संनतिमयी
तथा सा स्यात्पूर्वं यदि जनमता वृत्तिरथ सः ।
घनाघातोत्कर्षापरपुरुषहुङ्कारविहिता
न तस्यासीत्पीडा निविडजडतावाप्तविकृतेः ॥७५९॥

इत्युक्ते शौरिणा कर्णः समारुह्य रथं पुनः ।
सन्दधे भार्गवादिष्टं महास्त्रं शिथिलस्मृतिः ॥७६०॥

बाणेन कृत्तगलमञ्जलिकाभिधेन
तस्यार्जुनस्तरलकुण्डलदीप्तगण्डम् ।
वक्त्रं जहार पृथुहारविलम्बिशोण
रत्नप्रभानिभनभः प्रसृतप्रकाशम् ॥७६१॥

हते कर्णे वहन्नन्तः शोकशल्यं सुयोधनः ।
शल्यं सेनापतिं कृत्वा युयुधे निधनोत्सुकः ॥७६२॥
शल्येन पीडितं दृष्ट्वा निजसैन्यं युधिष्ठिरः ।
भ्रूभङ्ककङ्कवस्त्राङ्कस्तं समुद्धर्तुमाद्रवत॥७६३॥
तस्येषुवर्षिणश्छित्त्वा रथसारथिकार्मुकान।
प्राहर्षीत्पाण्डवः शक्तिं कालदंष्ट्रामिवोत्कटाम् ॥७६४॥
प्रविश्य शल्यहृदयं शक्तिर्बिलमिवोरगी ।
वेगशूत्कारनिःश्वासा साविशद्वसुधातलम् ॥७६५॥
स्वयं राज्ञा हते शल्ये सहदेवेन सौबले ।
सैन्ये शेषे च भीमेन निःसैन्योऽभूत्सुयोधनः ॥७६६॥
कृतवर्मकृपद्रौणिशेषः कुरुपतिस्ततः ।
विरथस्तान्समामन्त्र्य विवेशालक्षितो ह्रदम् ॥७६७॥
ह्रदस्यान्तर्नृपे तस्मिन्प्रविष्टे शत्रुशङ्किते ।
भीमं भीमभयेनेव पयश्चिरमकम्पत ॥७६८॥

यस्याशेषनरेशरत्नमुकुटैः पीडाभवत्पादयोस्
तस्यारातिनिपातशङ्कितमतेरेकाकिनोऽन्तर्जले ।
क्रोधव्याधुतनक्रचक्रमकरक्रूरान्तदन्ताहति
क्लेशक्लान्तिरभूद्धिगस्थिरपदाः शोकप्रदाः सम्पदः ॥७६९॥

ऋणशेषमिव ध्यायन्धार्तराष्ट्रं युधिष्ठिरः ।
लुब्धकानां गिरा ज्ञात्वा ससैन्यस्तूर्णमाययौ ॥७७०॥
स्तिमितं सलिलस्थं तं जगाद च तटस्थितः ।
राजन्नुत्तिष्ठ लज्जेयं युक्तं नान्ते पलायनम् ॥७७१॥
कृत्वा क्षत्रक्षयं शेषां रक्षसि क्षत्रियस्तनुम् ।
एकेन सह युध्यस्व जिते तस्मिन्जिता वयम् ॥७७२॥
श्रुत्वैतत्सहसोत्थाय तमभाषत कौरवः ।
एष क्षपाक्षपणधीः प्रविष्टोऽहं जलान्तरम् ॥७७३॥
न मे राज्ये शरीरे वा तृणे वापि स्पृहा क्वचित।
इत्युक्त्वा सहिता सर्वैः स कुरुक्षेत्रमाययौ ॥७७४॥
अत्रान्तरे हलधरः श्रुत्वा कुरुकुलक्षयम् ।
सारस्वतेषु तीर्थेषु स्नात्वा तं देशमाययौ ॥७७५॥
प्रधानक्षेत्रके तस्मिन्नुपविष्टे सहामरैः ।
भीमकौरवयोश्चित्रं गदायुद्धमवर्तत ॥७७६॥
वर्ज्यमानेऽथ भीमेन प्रहारे कौरवेण च ।
तदाघातच्युते भीमे भीमघातेन चापरे ॥७७७॥
सुचिरं संशयतुलारूढे स्वभटमण्डले ।
न तयोरन्तरं कश्चिद्ददर्शाश्चर्ययोधिनोः ॥७७८॥
अथ भीमगदाघातभिन्नोरुः कौरवेश्वरः ।
पपात कीर्णहाराश्रुधारां कुर्वन्निव क्षितिम् ॥७७९॥
पदा भीमेन तन्मौलौ स्पृष्टे क्रुद्धं हलायुधम् ।
शमयामास कंसारिर्वदन्कौरवदुर्नयम् ॥७८०॥
प्रयातेष्वथ सर्वेषु द्रौणिहार्दिक्यगौतमाः ।
निशि देशं तमभ्येत्य ददृशुः पतितं नृपम् ॥७८१॥

भिन्नोरुमध्यव्यथया दन्तदष्टमहीतलम् ।
वारयन्तं गदाग्रेण गृध्रगोमायुवायसाम् ॥७८२॥
तं दृष्ट्वा द्रौणिरवदत्तीव्रहृन्मर्मवेदनः ।
किं त्वया निःसहायेन शत्रुवह्नौ हुता तनुः ॥७८३॥
अकृष्णपाण्डवं लोकं करोमि तव शासनात।
इत्युक्त्वा तद्गिरा गत्वा प्रविवेश महद्वनम् ॥७८४॥
कृपभोजसखस्तत्र रात्रौ काकान्निपातिताम् ।
उलूकैर्वृक्षमूलस्थः स दृष्ट्वा चिन्तयच्चिरम् ॥७८५॥
काकान्कालबलेनैते घ्नन्त्येषारिवधे स्थितिः ।
हन्तुं पाण्डुसुतान्रात्रौ सुप्तानेव व्रजाम्यहम् ॥७८६॥
ध्यायन्निवार्यमाणोऽपि कृपेण कृतवर्मणा ।
क्रोधादगणयन्पापं स ताभ्यां प्रययौ सह ॥७८७॥
पाण्डवेषु गिरा शौरेः सुप्तेष्वन्यत्र शङ्कया ।
पाञ्चालसेनाशिबिरद्वारं द्रौणिरवाप्तवान॥७८८॥
तत्र दृष्ट्वा महद्भूतं सर्पकेयूरकङ्कणम् ।
प्रादुर्भूतं शिरश्छित्त्वा वह्नौ क्षेप्तुं समुद्यतः ॥७८९॥
प्रीत्या भगवता तेन रुद्रेण स्वयमर्पितम् ।
द्रौणिर्निस्त्रिंशमादाय विवेशारिक्षयोत्सुकः ॥७९०॥
पद्भ्यामशस्त्रनिधनं धृष्टद्युम्नं विधाय सः ।
शिखण्डिनं द्विधा कृत्वा जघानाक्षौहिणीं क्षणम् ॥७९१॥
स सुप्तवधपापेन प्रलिप्तः शोणितेन च ।
कृतान्तक्रूरचरितः प्रययौ कौरवान्तिकम् ॥७९२॥
निऊशेषशत्रुनिधनं श्रुत्वा द्रौणिनिवेदितम् ।
स्वर्गेऽस्तु सङ्ग इत्युक्त्वा स तत्याज जीवितम् ॥७९३॥
प्रातर्बन्धुवियोगार्तौ कृष्णाशोकाग्नितापितौ ।
भीमार्जुनौ प्रययतुः क्रुद्धौ द्रौणिजिघांसया ॥७९४॥
द्रौणिः सरस्वतीतीरे चरन्व्रणधृताप्लुतः ।
दृष्ट्वा भीमार्जुनावस्त्रं ब्रह्मशीर्षमवासृजत॥७९५॥
अर्जुनो ब्राह्ममस्त्रं च सङ्घर्षणास्त्रयोस्तयोः ।
अकालप्रलयारम्भसंरम्भोऽभूद्दिवौकसाम् ॥७९६॥
तद्द्रौणिमुक्तमपतन्महास्त्रं व्यासशासनात।
अभिमन्युवधूगर्भं द्रौणिचूडमणौ परम् ॥७९७॥

भीष्मपर्व

पाण्डवाः पुत्रशोकार्तं धृतराष्ट्रं प्रलापितम् ।
गान्धारीसहितं गत्वा प्रणेमुर्लज्जिताः शनैः ॥७९८॥
क्रमादालिङ्गने भीमः शौरिबुद्ध्यायसः कृतः ।
चूर्णतामगमद्गाढं धृतराष्ट्रेण पीडितः ॥७९९॥
युधिष्ठिरस्य गान्धारीं सतीं प्रणमतः पुरः ।
तद्दृष्टिः सानलज्वाला पादाङ्गुष्ठयुगेऽपतत॥८००॥
स्नुषाभिः सह गान्धारी स्वयं गत्वा रणावनिम् ।
दृष्ट्वा हतान्सुतान्कृष्णं शशाप क्षयकारिणम् ॥८०१॥
षट्त्रिंशवत्सरे कृष्ण तवाप्येवं कुलक्षयः ।
भविष्यतीति तद्वाक्यं श्रुत्वा तामच्युतोऽवदत॥८०२॥
पुनरुक्तस्त्वयायं मे दत्तः शापः पतिव्रते ।
अवश्यमेव भविता तस्मिन्वर्षे यदुक्षयः ॥८०३॥
ततः कृतोदकविधिर्बान्धवक्षयदुःखितः ।
राज्यं न लेभे मुनिभिर्बोधितोऽपि युधिष्ठिरः ॥८०४॥
कर्ण कुन्तीगिरा ज्ञात्वा भ्रातरं निहतं रणे ।
स शुशोच शुचाक्रान्तस्ततस्तं नारदोऽवदत॥८०५॥
क्षत्रियाचार्यके भीष्मनिकारात्कृतसंयमम् ।
अस्त्रार्थी भार्गवं कर्णं प्रययौ विप्रवेषवान॥८०६॥
रामस्तदङ्कसुप्तोऽर्धनिद्रासङ्क्षयभीरुणा ।
क्रूरक्रिमिक्षतेनापि कर्णेन न विबोधितः ॥८०७॥
तद्रक्ताक्तः प्रबुद्धोऽथ दृष्ट्वा क्लेशेऽपि निश्चलम् ।
रामः कर्णं न विप्रोऽसीत्युक्त्वास्त्रं विफलं व्यधात॥८०८॥
गुरुशप्तः स शक्रेण हृतसंनाहकुण्डलः ।
घटोत्कचे नष्टशक्तिः शल्याधिक्षेपशल्यवान॥८०९॥
द्विजवत्सापराधेन भूग्रस्तरथनिष्फलः ।
हतः कर्णः कुरुपतेः कुमन्त्रकृतसङ्क्षयः ॥८१०॥
नारदेनेत्यभिहिते व्यासमुख्यैर्महर्षिभिः ।
कृष्णेन भ्रातृभिः सर्वैः प्रयत्नेन विबोधितः ॥८११॥

राज्यं कथञ्चिज्जग्राह शल्यतुल्यं युधिष्ठिरः ।
कस्य बन्धुवियोगार्तिनिःश्वासोष्णाः श्रियः प्रियाः ॥८१२॥
अभिषेकार्द्रमुकुटं समेत्याथ युधिष्ठिरम् ।
उवाच ब्राह्मणाकारश्चार्वाको नाम रक्षसः ॥८१३॥

छत्रं त्रपाकरमहो व्यजनं जनाग्रे
दुःखप्रदं प्रविसृताश्रुकणानुकारः ।
हारः परं स्वजनमित्रवियोगशोक
पीडावतां वद विडम्बनमेव लक्ष्मीः ॥८१४॥

चार्वाकस्येति वचसा राज्यत्यागोद्यते नृप ।
राक्षसः कौरवसुहृद्विप्रकोपात्क्षयं ययौ ॥८१५॥
ज्ञात्वोत्तरायणं प्राप्तं क्षरशय्याश्रयस्ततः ।
मुनिमध्येऽस्मरद्विष्णुं भीष्मः पर्यन्तबान्धवम् ॥८१६॥

दोषाश्रयाखिलतमःशमसूर्यधाम
संसारसर्पविषवारणसिद्धमन्त्रः ।
शुद्धात्मनां भवति पुण्यपणोपपन्नं
पाथेयमन्तसमये स्मरणं मुरारेः ॥८१७॥

स्तुतिप्रवृत्तं विज्ञाय भगवान्भीष्ममच्युतः ।
सहितः पाण्डवैर्द्रष्टुं ययौ प्रीत्या ससात्यकिः ॥८१८॥
प्रणतं भीष्ममभ्यर्च्य हरिः सुरमुनिस्तुतः ।
शरशल्यव्यथाहीनं स्निघ्ददृक्सुधया व्यधात॥८१९॥
देहसंन्याससंनद्धं राजा लज्जानतः शनैः ।
शासनेन हरेर्भीष्मं श्रेयः पप्रच्छ धर्मजः ॥८२०॥
सोऽब्रवीद्भूभुजां राजन्भूषणं जनरञ्जनम् ।
धर्मः प्रजापरित्राणं कोषः सद्भृत्यसङ्ग्रहः ॥८२१॥

प्रजाकार्ये शक्तिः श्रवणमभिभूतार्तवचसां
स्पृहा कामक्रोधप्रमदमदमानव्युपरमे ।
क्षितेः कायस्थेभ्यः कृपणपरिरक्षा प्रतिपदं
गुणासङ्गः श्रेयानयमुदयलक्ष्म्या क्षितिभुजाम् ॥८२२॥

विरक्तस्वीकारः कृतकविरतिः कोषभरणं
बलाधिक्ये शत्रोः शरणगमनं पादपतनम् ।
प्रहारश्छिद्राप्तौ निहतरिपुमिश्याश्रुपतनं
धिया दैवादिष्टं शरणमिदमापन्निपतने ॥८२३॥

आशापाशविमुक्तनिश्चलमुखा स्वायत्तचित्तस्थितिः
स्नेहद्वेषविषादलोभविरतिः सनोत्षतृप्तः मनः ।
चिन्तानित्यमनित्यतापपरिचये सङ्गेऽपि निःसङ्गता
संवित्सेकविवेकपूतमनसामित्येष मोक्षक्रमः ॥८२४॥

कारुण्याद्गलितं प्रदानसमये चित्तं प्रसन्नं सदा
क्षीणः पुत्रकलत्रदुःखकृपणः पात्रं पवित्रं परम् ।
सश्रद्धं परवित्तशल्यरहितं वित्तं स्वधर्मीर्जितं
तद्दानं दयितं फलप्रियतया वाणिज्यसज्जं न यत॥८२५।

इत्युक्त्वा विविधं भीष्मः सर्वधर्मार्थसङ्ग्रहम् ।
विष्णोर्नामसहस्राख्यं मन्त्रराजमुदीर्य तम् ॥८२६॥
कर्मोदितबलोत्क्षिप्तबिन्दुभेदपथोदितम् ।
तालुरन्ध्रोच्छलज्ज्योतिर्योगेनात्मानमत्यजत॥८२७॥

अथ भीष्मवियोगार्तः पापशान्त्यै युधिष्ठिरः ।
अश्वमेधाभिधे चक्रे यज्ञे व्यासाज्ञया मतिम् ॥८२८॥
अथैकान्तस्थितः कृष्णः पुनः पृष्टः किरीटिना ।
यत्प्राह समरारम्भे ज्ञानयोगे तदुक्तवान॥८२९॥
कदाचिदथ कंसारिं दृष्ट्वा पथि रथस्थितम् ।
ऊचे मुनिरुतङ्काख्यः कुरुसङ्क्षयदुःखितः ॥८३०॥
शक्तेनोपेक्षितः कस्माद्भवता भरतक्षयः ।
न युक्तं कृतमित्युक्त्वा कोपाच्छापोद्यतोऽभवत॥८३१॥
ततस्तस्मै स्मितमुखः शौरिर्देहतमोहरम् ।
भासुराकं सहस्राभं विश्वरूपमदर्शयत॥८३२॥
अथाभिमन्युदयिता दिव्यास्त्रहतमुत्तरा ।
मत्स्यराजसुतासूत भस्मीभूताकृतिं शिशुम् ॥८३३॥
सुभद्रयार्तितः स्वस्रा भगवान्भूतभावनः ।
द्रोणपुत्रास्त्रनिर्दग्धं शौरिः शिशुमजीवयत॥८३४॥
कुरुवंशे परिक्षीणे संजातस्याङ्कुराकृतेः ।
परीक्षिदिति बालस्य नाम चक्रे त्रिविक्रमः ॥८३५॥
अथ यज्ञाश्वरक्षायै व्रजं जिष्णुर्जगज्जयी ।
मणिपूरपुरे प्राप बभ्रुवाहनमात्मजम् ॥८३६॥
तेनाविज्ञाय समरे सायकैः पातितोऽर्जुनः ।
उलूप्या नागसुतया रत्नेनार्पितजीवितः ॥८३७॥
प्रययौ हयमादाय स्वपुरं भ्रातुरन्तिकम् ।
प्रावर्तत च भूभर्तुर्यज्ञः काञ्चनवर्षिणः ॥८३८॥
अथैकपार्श्वे कनकद्युतिभृन्नकुलोऽद्भुतः ।
विप्रकोटिशतोच्छिष्टभुवं भेजे लुठत्तनुः ॥८३९॥
सोऽब्रवीद्भूभुजां पृष्टः शिलोञ्छस्वच्छवृत्तिना ।
सुचिरावाप्तमशनं प्राप्तायातिथयेऽर्पितम् ॥८४०॥
तदुच्छिष्टजलस्पृष्टं पार्श्वं मे हेमतां गतम् ।
द्वितीयपार्श्ववर्णाप्त्यै प्राप्तोऽहं त्वत्क्रतुक्षितिम् ॥८४१॥
निःसङ्ख्यब्राह्मणोच्छिष्टस्पृष्टस्यापि न मे द्युतिः ।
जाता सत्त्वोज्ज्वलं याति दानमल्पमनल्पताम् ॥८४२॥
इत्युक्त्वा नकुले याते दानमानमहोन्नतिः ।
सर्वस्वदक्षिणे यज्ञे राजा शिथिलतां ययौ ॥८४३॥
अथ देवतवन्नित्यं पूज्यमानोऽपि भूभुजा ।
भीमोग्रवचनोद्वेगी धृतराष्ट्रः शनैरभूत॥८४४॥
स सदा पुत्रशोकेन भूमिशायी फलाशनः ।
मिथ्या राज्योपभोगाप्तिं धर्मजाय न्यवेदयत॥८४५॥
स जातगाढवैराग्यः पत्न्या सह वनं ययौ ।
व्यासाज्ञया संजयेन कुन्त्या च विदुरेण च ॥८४६॥

दयितजनवियोगोद्वेगरोगातुराणां
विभवविरहदैन्यम्लानमानाननानाम् ।
शमयति शितशल्यं हन्त नैराश्यनश्यद्
भवपरिभवतान्तिः शान्तिरन्ते वनान्ते ॥८४७॥

यातस्तपःस्थितं द्रष्टुं धृतराष्ट्रं युधिष्ठिरः ।
ददर्श विदुरं ज्ञानयुक्तित्यक्तकलेवरम् ॥८४८॥
प्राप्तः स्वनगरं राजा शुश्राव कुरुपुङ्गवम् ।
सानुगं दावदहने प्रविष्टं सञ्जयं विना ॥८४९॥
षट्त्रिंशाब्दे सुखक्षीबा वृष्णयः कृष्णनन्दनम् ।
साम्बं स्त्रीवेशमादाय पप्रच्छ सस्मिता मुनीन॥८५०॥
भावी सुतः सुता वा स्यात्किमिति श्रीविशृङ्खलाः ।
क्रुद्धास्तान्मुनयः प्राहुः भविष्यति कुलान्तकः ॥८५१॥
कालेन लोहमुसलं जातं साम्बस्य वृष्णयः ।
घृष्ट्वा घृष्ट्वाम्बुधेस्तीरे तत्यजुः क्षयशङ्किताः ॥८५२॥
तच्चूर्णजातवल्लीभिः क्षीवाः स्पर्धाकथाक्रुधा ।
निर्बन्धाद्युध्यमानास्ते क्षणेन क्षयमाययुः ॥८५३॥
कृष्णः कुलक्षयोद्विग्नस्तेजः स्वं धाम्नि वैष्णवे ।
हेम हेम्नीव निक्षिप्य प्रययौ कायशेषताम् ॥८५४॥
याते प्रविश्य पातालमनन्तत्वं हलायुधे ।
लुब्धकेन हरिः सुप्तः कृष्णसारधिया हतः ॥८५५॥

अनल्पं कल्पान्तस्थिरमिव जनः कल्पयति यन्
न यस्मिन्नाशङ्का सुरगिरिगरिम्णि प्रचलने ।
तदेवाक्ष्णः पक्ष्माञ्चलतरलविक्षेपतुलया
क्षयक्षीवः कालः किल गिलति नैवाभवदिति ॥८५६॥

अथ वृष्णिक्षयं ज्ञात्वा द्वारकामेत्य फाल्गुनः ।
शोकार्तस्तद्वधूवृन्दं स्वपुरं नेतुमुद्ययौ ॥८५७॥
व्रजतः तस्य गोपाला बृहल्लगुडपाणयः ।
जह्रुराकृष्टजापस्य स्त्रैणमाकीर्णपत्त्रिणः ॥८५८॥
ते द्विषत्खण्डनां प्रापुः शरा गाण्डीवधन्वनः ।
निष्फलत्वं विलक्षस्य याचकस्य गुणा इव ॥८५९॥
नहि हीनमनाक्रान्त्या फाल्गुनस्य गलद्गुणम् ।
कलत्रं निर्धनस्येव विधेयं नाभवद्धनुः ॥८६०॥

रुद्राभिद्रवमुद्रिताद्रिशिखराः शुक्रोन्मुखाः खाण्डवे
खेलोत्ताललतायुधोद्यतकृताटोपेषु गोपेष्वहो ।
जग्मुर्जिष्णुशरा मुरारितरणीत्राणे तृणक्लीबतां
यस्यायन्त्रविचित्रपाककलया कालाय तस्मै नमः ॥८६१॥

युधिष्ठिरोऽथ विभवं ज्ञात्वा पर्यन्ततादृशम् ।
भ्रातृभिः सह पत्न्या च महाप्रस्थानमाविशत॥८६२॥
कृष्णायाः पतने प्राह राजा विजयरक्तताम् ।
प्रियस्य दोषाकलनं वियोगे दुःखभेषजम् ॥८६३॥
सोऽवदत्प्रच्युतस्याथ सहदेवस्य धीमदम् ।
नकुलस्यादरं रूपे जिष्णोर्विजयदृप्तताम् ॥८६४॥
भीमस्य बह्वशनतां व्रजन्नेव शुना सह ।
पर्यन्तेऽचिन्तयन्नन्तः संसारविशरारुताम् ॥८६५॥
अथ व्योमपथायातं विमानं सुकृतोज्ज्वलम् ।
देवदूतार्पितं राजा नारुरोह शुना विना ॥८६६॥
तत्तस्याश्रितवात्सल्यं धर्मस्त्यक्तश्वविग्रहः ।
तुष्टः स्वं रूपमास्थाय प्रशशंस पुनः पुनः ॥८६७॥
अथ राजा समारुह्य विमानं त्रिदिवं व्रजन।
ददर्श नरकं घोरं देवदूतं प्रदर्शितम् ॥८६८॥
ततस्तद्दर्शनोद्विग्नं देवदूतस्तमब्रवीत।
राजन्द्रोणवधामत्यान्मिथ्यैतत्तव दर्शितम् ॥८६९॥

प्रजापीडाक्रीडार्जितधनभरैर्भोगसुखिनाम्
अकर्णानां क्लाम्यत्कृपणकरुणाक्रान्दसमये ।
अवश्यं भूपानां भवति विभवोन्मादकुधियां
दुरन्ता पर्यन्ते नरककलुषक्लेशकुगतिः ॥८७०॥

इत्युक्ते देवदूतेन शक्रलोकं युधिष्ठिरः ।
धर्मधाम निजं भेजे स्वं स्वं चान्ये सुरांशजाः ॥८७१॥

लक्ष्मीश्चामरतारहारहसिता मत्तेभकुम्भस्तनी
त्रैलोक्याक्रमणः पराक्रमभरः सम्भोगयोग्यं वयः ।
पूर्वं सर्वमखर्वगर्वसुखदं सञ्चर्व्यमाणं पुनः
पर्यन्ते परिणाममीलदखिलास्वादं विषादास्पदम् ॥८७२॥

इति स भुवनभूत्यै भूतभर्ता विधाय
प्रसभविभवशक्त्या भूमिभारावतारम् ।
अगमदमरसङ्घैः कीर्त्यमानप्रभावः
सह नरमुनिना स्वं धाम नारायणांशः ॥८७३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते
कृष्णावतारोऽष्टमः
॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP