दशावतारचरित्रम् - बुद्धावतारो नवमः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


काले प्रयाते कलिविप्लवेन रागग्रहोग्रे भगवान्भवाब्धौ ।
मज्जत्सु संमोहजले जनेषु जगन्निवासः करुणान्वितोऽभूत॥१॥
स सर्वसत्त्वोपकृतिप्रयत्नः कृपाकुलः शाक्यकुले विशाले ।
शुद्धोदनाख्यस्य नराधिपेन्दोर्धन्यस्य गर्भेऽवततार पत्न्याः ॥२॥

मायाभिधाना नरनाथपत्नी
गर्भे हरिं विश्वगुरुं वहन्ती ।
आसन्नचन्द्रैव सुधाब्धिवेला
निधानधन्येव वसुन्धराभूत॥३॥

कुक्षिं ततस्तत्क्षणमक्षताया
विभिद्य मातुर्भगवान्प्रजातः ।
गर्भोदकास्पृष्टविशुद्धमूर्तिर्
जाम्बूनदेनेव विनिर्मिताङ्गः ॥४॥

स जातमात्रस्त्रिदशप्रमुक्त
नभोनदीवारिभराभिषिक्तः ।
पदत्रयीं कम्पितसर्वलोकां
दत्त्वा दिशन्दिक्षु भृशं जगाम ॥५॥

पूर्वां स्थितेयं मम निर्वृत्तिर्मे
धीः सर्वसत्त्वोद्धृतिदक्षिणेयम् ।
जन्मस्थितिः सम्प्रति पश्चिमेयं
संसारबन्धादियमुत्तरा च ॥६॥

इति ब्रुवाणं नृपतिस्तमेत्य
दृष्ट्वा त्रिलोकीपतिलक्षणाङ्कम् ।
स जातदिव्यानुभवाभिमानः
कुलस्य भूत्यै धृतिमाबबन्ध ॥७॥

तं लक्षणज्ञा जगदुः सहर्षम्
अयं शिशुर्लक्षणलक्ष्यमाणः ।
प्रभुर्भविष्यत्यवनीश्वराणाम्
अनुत्तरज्ञाननिधिर्मुनिर्वा ॥८॥

स सर्वविद्याविदितार्थसत्त्वः
सम्प्राप्तशस्त्रास्त्रगजाश्वशिक्षः ।
सर्वार्थसिद्ध्या पितुराप्तकीर्तिः
सर्वार्थसिद्धाभिधतां जगाम ॥९॥

सर्वस्वदानाभिमुखोऽर्थिसार्थे
सदेहदाने तृणवत्कृतेच्छः ।
लीलाविहारी विचरन्रथेन
ददर्श वृद्धं पथि जीर्णकायम् ॥१०॥

तं वीक्ष्य विच्छायमशक्तिलुप्तम्
अवाप्तपर्याप्तविरक्तभावः ।
सोऽचिन्तयन्निश्चितमन्तसक्ता
कायस्य निर्वेदमयी दशेयम् ॥११॥

अहो बतायं जरयाभिभूतः
कुरूपतां क्लेशमयीं प्रयातः ।
तारुण्यमाकुञ्चितकृष्णकेशं
शोचन्निवान्तः श्वसितिप्रकामम् ॥१२॥

महीनिविष्टाकृतिरल्पदृष्टिः
किं कष्टचारी नगरे करोति ।
सन्तोषशीतं श्रयति प्रशान्त्यै
किमाश्रमं श्रान्ततनुर्न वृद्धः ॥१३॥

भ्रमः कामश्वासः कफभररवः कण्ठकुहरे
श्रुतौ नेत्रे घ्राणे त्वचि सरसनायां विफलता ।
अहो वृद्धस्यास्मिन्सकलविरहक्लेशसमये
प्रमोहस्तृष्णां यत्त्यजति दयितां नैव तरुणीम् ॥१४॥

क्षणं विचिन्त्येति नरेन्द्रसूनुर्
व्रजन्पुरप्रान्तविलोकनाय ।
शोकाश्रयं हर्षविषादधाम
श्मशानमाकीर्णं शवं ददर्श ॥१५॥

स सारथिं प्राह विलोक्य लीनं
शरीरिणां कायमपायभूमौ ।
अनित्यताचिन्तनजातखेदः
संसारवैरस्य विचारसक्तः ॥१६॥

क्लेदामोदविविग्नवायसशुनः कृत्यापदस्याशुचेर्
अन्ते यस्य दशेदृशी क्षयमयी कायस्य भूशायिनः ।
मूढास्तस्य कृते परार्थहरणोद्योगं परस्त्रीरति
व्यासक्तिं परदेहदारणधनद्रोहं नराः कुर्वते ॥१७॥

नासत्यं न परापवादपिशुनं नो मर्मभिद्भाषते
नैराश्येन विशेषशीतलतनुः सेवा प्रवासोज्झितः ।
पापीपार्जनवर्जितः परगृहे द्वास्थैरसन्तर्जितः
कामद्वेषविषादमोहरहितः पश्यैष शेते शवः ॥१८॥

क्षितिप्रतिष्ठस्य कलेवरस्य
पर्यन्तभूमावियमेव निष्ठा ।
यत्काष्ठपाषाणसमानचेष्टं
प्रयाति मृद्भस्मशकृत्क्रिमित्वम् ॥१९॥

उक्त्वेति वैराग्यमयीं प्रशान्तिं
श्रयन्विचिन्त्यान्तविनाशि सर्वम् ।
अन्तःपुराभ्यन्तरमेत्य सोऽभूद्
विभूतिभोगे शिथिलाभिलाषः ॥२०॥

अन्तःपुरे तस्य नृपात्मजानां
सहस्रषष्ट्या हरिणेक्षणानाम् ।
चित्रार्पितानामिव सङ्गमोऽभून्
न शान्तिसक्तस्य सुखानुभावः ॥२१॥

ततः क्षितीशं समुपेत्य सर्वे
मौहूर्तिकां संसदि तत्त्वमूचुः ।
राजन्सुतस्ते भविता त्रिलोकी
पतिः प्रभावे भगवान्जिनो वा ॥२२॥

श्रुत्वेति राजा भुवनाधिपत्यं
पुत्रस्य यत्नेन समीहमानः ।
वनाभिकामस्य तपो निरोद्धुं
चक्रे पुरद्वारविशेषगुप्तिम् ॥२३॥

अत्रान्तरे शान्तिपथं प्रवेष्टुम्
आशापरित्यागधृतावधानः ।
अस्त्राद्रिशृङ्गाश्रमधाम्नि सूर्यः
सन्ध्याकषायाम्बरमाललम्बे ॥२४॥

रवौ प्रयाते ककुभां बभूव
घनोऽनुरागः क्षणमात्रलक्ष्यः ।
प्रमाणेन चित्तानि च जीवलोके
विद्युद्विलोकानि न कस्य नाम ॥२५॥

रवेर्वियोगे गुणिवल्लभस्य
शोकानुकारेण तमोभरेण ।
स्नेहेन साधोरिव बन्धुवर्गः
पद्माकरः क्लेशनिमीलितोऽभूत॥२६॥

दिक्केशपाशप्रतिमं तमस्तद्
दीपावलीचम्पकमालिकाङ्कम् ।
लेभे वियोगाच्च वधूस्मराग्नि
स्थानस्फुलिङ्गाकुलधूमलीलाम् ॥२७॥

अथोद्ययौ सत्त्वसितप्रकाशः
सुधां दधानः करुणामिवान्तः ।
निवारयन्मोहघनान्धकारं
विश्वोपकाराय शशीप्रवृत्तः ॥२८॥

चन्द्रोदयेऽन्तःपुरसुन्दरीणां
प्रसाधनव्यग्रपरिग्रहाणाम् ।
शृङ्गारलीलासमयं विलोक्य
क्षणं प्रदध्यौ नरनाथसूनुः ॥२९॥

इमाः संमोहाभ्रप्रसरतडितश्चारुनयना
यदक्षिक्षेपोऽन्तर्विशति हृदयं सूचिसचिवः ।
सुखादिग्धं मुग्धं विषमिव समुत्सृज्य विषयं
श्रयेऽहं पर्यन्तस्थितिपरिचितां शान्तितरुणीम् ॥३०॥

सञ्चिन्तयन्नित्यवनीशसूनुर्
द्वारेषु रुद्धेषु निशान्तपालैः ।
दिव्यप्रभावाप्तगतिर्विचार्य
विनिर्ययौ हर्म्यपथेन तूर्णम् ॥३१॥

स्वच्छन्दकाख्यं प्रविबोध्य सूतं
हयं समारुह्य च कन्थकाख्यम् ।
व्योम्ना जवाद्द्वादशयोजनानि
गत्वा वनं निर्जनमाससाद ॥३२॥

तत्रावरुह्याश्ववरात्प्रभाते
केयूरहाराङ्गदकुण्डलानि ।
मुक्त्वा किरीटं च वितीर्य सर्वं
सूताय सत्त्वाभरणस्तमूचे ॥३३॥

हंहो निवर्तस्व हयं गृहीत्वा
गृहाण सर्वाणि विभूषणानि ।
एतैर्न किंचिन्मम कृत्यमस्ति
भूभृत्कुले श्लिष्टविनष्टशिष्टैः ॥३४॥

एको वनेऽस्मिन्निति नैव कार्यस्
त्वया मयि स्नेहमयोऽनुतापः ।
सञ्जायते जन्मनि जन्तुरेकः
प्रयाति चान्ते परलोकमेकः ॥३५॥

द्रुमश्छत्रं मित्रं सरलहृदयोऽयं मम मृगः
स्थली लीलाशय्या तनुतरतरुत्वङ्निवसनम् ।
स्वकोषः सन्तोषः कृपणकरुणैव प्रियतमा
न संसारः कश्चिद्भवति विभवेऽस्मिन्परिभवः ॥३६॥

उक्त्वेति सूतं क्षितिपालसूनुः
स्वयं कृपाणेन निकृत्त जूटः ।
तमश्रुधारार्द्रपटं विसृज्य
शृङ्गं गिरेरुन्नतमारुरोह ॥३७॥

पर्यङ्कबन्धेन सुखोपविष्टे
समाधिसंनद्धविरुद्धचित्ते ।
तस्मिन्क्षणे विश्वगुरौ गिरीन्द्रः
स भग्नशृङ्गः शकलीबभूव ॥३८॥

गिरीन्द्रभङ्गेन विविग्नवक्त्रं
दृष्ट्वामरा व्योमचरास्तमूचुः ।
जगद्गुरुं त्वं गिरिरेष धर्तुं
प्रभो प्रसीदात्र शुभं न शक्तः ॥३९॥

ततः सनिष्कम्पमवाप्य देशं
वज्रासनाख्यं विकसद्विवेकः ।
अनुत्तरज्ञाननिधानमाप्तुं
धीरः स्थिरध्यानधुरन्धरोऽभूत॥४०॥

जात्यैव मारः शमनिश्चलानां
वैराग्यवैरेण विकारकारी ।
तस्येन्दुकान्त्येव कृताः समाधि
भङ्गाय कान्ताः स समादिदेश ॥४१॥

कटाक्षैः कुर्वाणाः कुवलयकुलं कान्तिविकलं
सृजन्त्यः पादाब्जैः स्थलकमलमालामलिनताम् ।
दिशन्त्यः शीतांशोर्मुखरुचिभिरायासमसमं
ययुस्तास्तस्याग्रे धृतदृढसमाधेर्विफलताम् ॥४२॥

अथागतैर्दुःसहमारसैन्यैः
शस्त्राश्मवह्निद्रुमपांसुवर्षैः ।
क्षिप्तैरनल्पप्रकरैः कुमारः
पुष्पैरिवाकीर्णतनुर्बभूव ॥४३॥

स्वयं समुत्सृष्टशरे स्मरेऽपि
याते विलक्षे घनदैन्यसैन्ये ।
वज्रासनध्यानधृतिः स सम्यक्
सम्बुद्धतां सर्वविदाससाद ॥४४॥

ब्रह्मप्रधानैस्त्रिदशैः प्रदत्तं
पात्रं समादाय सचीवरं च ।
संसारमुक्त्यै सुरमर्त्यनाग
सङ्घस्य सद्धर्ममथादिदेश ॥४५॥

हयं समादाय चिरेण सूते
शून्यासनं शाक्यपुरं प्रविष्टे ।
जनस्य सान्तापुरमण्डलस्य
समुद्ययौ तीव्रविषादनादः ॥४६॥

महीपतिः पुत्रवियोगतप्तः
प्रसुप्तजीवा क्षणमोहनिद्राम् ।
निद्रामिवासाद्य घनानुबन्धां
निःस्पन्दवृत्तिर्न विवेद किञ्चित॥४७॥

अवाप्तसंज्ञं सुचिरात्तमूचुर्
नभश्चरा मुञ्च विचार्य मोहम् ।
राजन्सुतस्ते सुगतत्वमाप्तः
सुरासुरैर्वन्दितपादपद्मः ॥४८॥

ततः क्षितीशस्त्रिजगत्प्रसिद्धं
ज्ञात्वापि तं जैनवने जिनेन्द्रम् ।
द्रष्टुं ययौ हर्षसुधानिधानं
सामात्यमित्रस्वजनः ससैन्यः ॥४९॥

तदाश्रमोपान्तमहीमवाप्य
वनं विलोक्य प्रशमाभिरामम् ।
शुद्धोदनं स्यन्दनपार्श्वसंस्थम्
उदायिनं बान्धवमित्युवाच ॥५०॥

क्रव्यादोऽपि न भुञ्जते परतनुद्रोहेण हिंसाशनं
क्रूराणामपि वैरवह्निविरहान्न क्रोधदिग्धं मनः ।
व्यालुम्पन्ति न तु स्वयं निपतितादन्यत्फलं वानरा
निर्दोषावरणं वनं भगवतः शम्भोः प्रसादादिम् ॥५१॥

अक्षोभनिर्भरजलाः सरितो वहन्ति
निर्विप्लवा विरजसः सुखयन्ति वाताः ।
सध्यानमौनमुनितां दधतीव वृक्षा
निश्चेतनेष्वपि बत प्रसृता प्रशान्तिः ॥५२॥

उक्त्वेति भूपरिवृढः शमसन्निधानं
प्राप्याश्रमाग्र्यमवरुह्य रथात्प्रहृष्टः ।
दूराद्ददर्श सुरसिद्धनरोरगाणां
रागादिदोषशमने सुगतं प्रवृत्तम् ॥५३॥

मुनिर्गतप्रततकाञ्चनपद्मपृष्ठ
पद्मासनस्थमविसंस्थुलधामधीरम् ।
मेरुं सदेहमिव चन्द्रसहस्रकान्ति
पूरैर्नवामृतचितैः कृतरूपकायम् ॥५४॥

सद्धर्मकायमुपदेशदिशा दिशन्तं
ज्ञानार्करश्मिहृतमोहमहान्धकारम् ।
सिंहोन्नतांसयुगमुन्नतबाहुनेत्रं
बालप्रवालतरुपल्लवलोहितौष्ठम् ॥५५॥

लावण्यराशिवदनं सरलोरुनासं
निर्भूषणश्रवणपाशविशेषशोभम् ।
तं निर्जितस्मरमुदारगणं प्रणम्य
लेभे प्रतिप्रणतिमानघनप्रमोदम् ॥५६॥

शक्रादिभिः सुरवरैरपि बिम्बसार
मुख्यैश्च भूमिपतिभिर्गुरुगौरवेण ।
नागैश्च नम्रवदनैरभिनन्द्यमानः
शुद्धोदनः कनकविष्टरमाससाद ॥५७॥

आनन्दबन्धुमवलोक्य तथागतेन्दुं
चित्तप्रसादमसमं समवाप्य भूपः ।
तं प्राप्य हर्षसहजाश्रुनिरुद्धदृष्टिस्
तद्दर्शनामृतरसे सुतरामतृप्तः ॥५८॥

देव प्रकामकरुणार्द्रदृशा सहर्ष
निःशेषदोषरहिता विहिता त्रिलोकी ।
कस्मादहो निजजनस्य कृतस्त्वयायं
संमोहकृद्विरहशोकदशोपदेशः ॥५९॥

नीत्वा क्षपां स्फटिकहर्म्यतले सुखेन
शय्यासु चीनवसनद्युतिसम्मितासु ।
शेषे कथं हरिणसंहतिदन्तदष्ट
शिष्टार्धशष्पपरुषासु वनस्थलीषु ॥६०॥

तच्चन्द्रकान्ति मणिशुक्तिषु सक्तशैत्यं
पीत्वा पयः कथमहो पिबसि त्वमद्य ।
ग्रीष्मोष्ममूढमहिषद्विरदावगाह
क्लिद्यद्यत्करीषकलुषोदरतिक्तमम्भः ॥६१॥

कस्मादेष विहारतामुपगतः कण्ठः कठोरेण किं
संवीतं मृगचर्मणानिलचलच्चीनांशुकार्हं वपुः ।
किं ते रत्नकिरीटधाम्नि च जटाजुटो निबद्धादरः
क्रूरक्लेशसखी सुखेषु विमुखी केनोपदिष्टा स्थितिः ॥६२॥

इत्यार्जवाज्जनपत्तौ जनकाभिमानात्
पुत्रोचितं सदसि रागमयं ब्रुवाणे ।
स्नेहोपलिप्तरजसा मलिनस्वभावं
तं तापसं भवभिषग्भगवान्बभाषे ॥६३॥

किं जीवावधिबन्धनैर्गुणगणेनाराधितैर्बन्धुभिर्
ये यान्त्यन्त्यदिने क्षणाश्रुपतनप्रत्यायनापात्रताम् ।
सद्धर्माधिगमः क्रियाव्युपरमः सत्सङ्गमः संयमः
पर्यन्तेऽप्यचलऽ विरक्तमनसामेते सतां बान्धवाः ॥६४॥

आकृष्याटविकैः परिअरपहृता सामन्तसीमान्तभूर्
ईर्ष्यार्ता मरणोद्यता प्रियतमा मुख्यस्तुरङ्गो मृतः ।
मन्त्री द्रोहसमुद्यतोऽतिबलवानित्यात्तचिन्ताशतैर्
भूपालैः किल कोमलेऽपि शयने निद्रादरिद्रः सदा ॥६५॥

आशापाशनिवेशबन्धनपृथुग्रन्थिव्यथावर्जितस्
तृष्णातापनिवृत्तिशीतलतनुर्मानावमानोज्झितः ।
रागद्वेषविषप्रशान्तिसुखितश्चिन्ताविहीने वने
पाषाणे घनदर्भसूचिनिचिते शेते सुखं निवृत्तः ॥६६॥

भोगी नित्यमजीर्णभोजनरुचा जिह्वां सदा दर्शयन्
वैद्यं पृच्छति तद्भयादभिमतं नाश्नाति तृष्णातुरः ।
भुक्त्वा स्वल्पकमपरयत्नपतितं मूलं फलं वा जलं
पीत्वा जातुरुजं जनेश भजते कांचिन्न निष्किञ्चनः ॥६७॥

शय्यास्तास्तनुतूलपेशलतलाः सा हेमहर्म्यस्थितिस्
ताः केयूरकिरीटहाररचनास्ते कुञ्जरास्ते हयाः ।
भोगास्तेऽभिमता न कस्य सुखदाः किन्त्वक्षिपक्ष्माञ्चल
च्छेदे सर्वमनन्त्यगण्यवशगं दृश्यं न किंचित्क्वचित॥६८॥

ग्रीष्मे हारतुषारचन्दनचयश्चीनांशुकं चन्द्रिका
शीते राङ्कवकुङ्कुमाङ्कतरुणीपीनस्तनालिङ्गनम् ।
रात्रौ वेणुरवोग्रवाररमणीगीतं दिने सत्सभा
यस्यैतत्क्रियते स कस्य नृपते कायः कृतघ्नः स्थिरः ॥६९॥

नैराश्ये शमशीतचित्तसुखिनां नानन्दनं चन्दनं
कारुण्याभरणाभिरामहृदये हारेण भारेण किम् ।
रत्नालङ्करणादिकं गुरुगिरामाकर्णनं कर्णयोर्
नेष्टं शीलदुकूलशीलनवतां चित्राम्बराडम्बरम् ॥७०॥

राजन्सन्त्यज्य मोहदुर्ग्रहमिमं स्नेहव्यथां मा कृथाः
संसारस्य विचारय प्रचलतां मा मज्ज जन्माम्बुधौ ।
नित्यापूर्वजनोद्भवे भवपथे प्रस्थानपान्थभ्रम
क्षिप्रालापसमागमप्रणयिनां को बान्धवः कः परः ॥७१॥

इत्युक्त्वा भगवान्नृपस्य विदधे प्राबोधिनीं बोधनां
दीप्तज्ञाननिशातवज्रशिखया कायाभिमानाभिधाम् ।
भित्त्वा विंशतितुङ्गशृङ्गगहनं स्थूलाचलं याकरतो
संसारावरणप्रहाणकलनावैमल्यलीनं मनः ॥७२॥

शाक्यानामथ तत्र मैत्रमनसां सप्ताधिकाः कोटयः
सप्त प्राप्तविवेकपूर्वकुशलश्चित्तप्रसादात्परम् ।
स्रोतः प्राप्तसकृत्समागमफलान्यागामिकार्हत्पदान्य्
आपुः सर्वजनाशयक्षयधिया सर्वज्ञसन्दर्शनात॥७३॥

अथ स भगवान्कृत्वा सर्वं जगज्जिनभास्करस्
तिमिररहितं ज्ञानालोकैः क्रमाद्गुणिबान्धवः ।
सद्धर्माख्यं निधाय परं वपुस्
तरणशरणं संसाराब्धावभूत्पुनरच्युतः ॥७४॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते
दशावतारचरिते बुद्धावतारो नवमः
॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP