दशावतारचरित्रम् - वामनावतारः पञ्चमः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


भक्त्याभिषिक्तः प्रह्लादः स्वयं देवेन विष्णुना ।
विदधे धर्ममर्यादां दितिजानां विभूतये ॥१॥
विकासहेतुर्गुणिनां मित्राभ्युदयकारिणः ।
प्रभातस्येव तस्य श्रीर्निदेषाभिमताभवत॥२॥
कालेन दैत्यमातङ्गाः संजातनिजदुर्मदाः ।
तच्छासनाङ्कुशाकर्षक्लेशलेशं न सेहिरे ॥३॥
राज्येऽभिषिच्य प्रह्लादः पात्रं पुत्रं विरोचनम् ।
भेजे सन्तोषसाम्राज्ये निःसङ्ख्यसुखसम्पदम् ॥४॥
कालेनासुरराज्येऽथ दैत्यदोषासहिष्णुना ।
त्यक्ते विरोचनेनापि तत्सुतोऽभूद्विभुर्बलिः ॥५॥
विक्रमप्रभवा संयत्सम्पन्नाभिनवोदया ।
सहस्रगुणतामेति धर्मेणाप्यायिता यदि ॥६॥
मार्गणापूरणासक्तिविस्तीर्णगुणसन्ततिः ।
स्वचापतुल्यस्त्रैलोक्यमजयल्लीलया बलिः ॥७॥
ससत्त्वतातिगाम्भीर्यं तेजः स्फूर्जितमूर्जितम् ।
तत्तस्य भूषणमभूद्दूषणं यन्महोदधेः ॥८॥
न बाणदानपूर्णेन शत्रुणा याचकेन च ।
प्रधने मार्गणे तस्य पुनः पाणिः प्रसारितः ॥९॥
क्षीणदोषस्य तस्याद्यैर्भाविभिर्वा दिनैरिव ।
न ग्रीष्मान्तदिनाभस्य महत्त्वेऽनुकृतं परैः ॥१०॥
शासनोल्लासितस्तस्य भ्रूलिसासाभ्रविभ्रमः ।
चकार सुरहंसानां सहसैव विवासनम् ॥११॥
विपपन्नविभवोत्पन्नदैन्याः शून्यवनाश्रयाः ।
गुणाप्तजनरागेण तेन विस्मारिताः सुराः ॥१२॥
अतपत्तपनो भूत्वा सोमो भूत्वासृजत्सुधाम् ।
उवाह हव्यं भूत्वाग्निर्वायुर्भूत्वा ववौ स्वयम् ॥१३॥
स दधार धरां धीरः शेषात्मा सचराचरम् ।
विधिर्भूत्वासृजद्विश्वं कुर्वन्सर्वामरक्रियाः ॥१४॥
मौलौ कमलजन्यस्तां हेममालामुवाह सः ।
सन्ध्यामिव जगद्वन्द्यां प्रतापार्कोदयाग्रजाम् ॥१५॥
तस्यातपत्रैर्यात्रासु गन्धर्वगणगीतिभिः ।
ननृतुः षट्सहस्राणि सुरवारमृगीदृशाम् ॥१६॥
तं सभाम्भोजिनीराजहंसं सिंहासनस्थितम् ।
सेवाप्ताः सप्तलोकेशमसुरेन्द्राः सिषेविरे ॥१७॥
तारकस्त्रिशिराः वृत्रः शम्बरस्तुरगाननः ।
विप्रचित्तिर्द्रुमः सुन्दः सुबन्धुर्बन्धुरन्धकः ॥१८॥
वातापिर्नमुचिर्जम्भः सुम्भः शम्भुर्जलोद्भवः ।
मायावी महिषः क्रौञ्चः कैटभो मधुरिल्वलः ॥१९॥
राहुर्गजासुराद्यश्च तत्सभासभ्यतां ययुः ॥२०॥
स बभौ जाह्नवीधूतव्यजनेनोपवीजितः ।
सेवाप्तेनेव लोलांशुकलापेन हिमत्विषा ॥२१॥
बिम्बितानन्तसामन्तलोकमौक्तिकशोभिना ।
स हारेण हरेश्चक्रे विश्वरूपप्रतिक्रियान॥२२॥
मणिकङ्कणकेयूरकिरणैः सोऽदिशद्दिशाम् ।
दरिद्र्यद्रावणोन्निद्रां सृष्टिं रत्नमयीमिव ॥२३॥
मौलौ तस्य सितोष्णीषपल्लवश्चपलाञ्चलः ।
शुशुभे भुवनाक्रान्तिहर्षहास इव श्रियः ॥२४॥
वज्रदन्तः प्रतीहारस्तस्याग्रे विदधे दिशः ।
हेमवेत्रांशुभिः पिङ्गः भ्रूभङ्गैरिव निश्चलाः ॥२५॥
सभां निःस्पन्दनिःशब्दां स कृत्वाङ्गुलिसंज्ञया ।
प्रसादप्रणयोत्साही दैत्यराजं व्यजिज्ञपत॥२६॥

पततिविनयपूते यस्य यस्य त्वदीयः
शिरसि नखमयूखोत्केसरः पादपद्मः ।
उपविशति सहर्षा तत्र तत्रातपत्र
व्यजनतिलकहासा हारझङ्कारिणी श्रीः ॥२७॥

एते बहिः प्रतीक्षन्ते देव सेवार्थिनस्तव ।
शक्रभ्रंशनिरालम्बाः सिद्धगन्धर्वकिन्नराः ॥२८॥
दृशं देहि प्रसादार्द्रां प्रणमत्येष मातलिः ।
प्रवेशप्रतिषेधोऽस्य नारदेन निवारितः ॥२९॥
एष विज्ञापयत्यग्रे हयग्रीवो हयाधिपः ।
उच्चैःश्रवाः श्रीसहजः कस्यां धुरि निधीयताम् ॥३०॥
आज्ञामर्थयते देव गजाध्यक्षो गजासुरः ।
क्वास्तामैरावणो गन्धं सहते नान्यदन्तिनाम् ॥३१॥
भार्गवस्य गिरालब्धतत्तुल्याभ्यर्चनासनः ।
मान्यतामवधानेन प्रस्तुताशीर्बृहस्पतिः ॥३२॥
विज्ञप्त्यवसराकाङ्क्षी राहुर्बहुमतस्तव ।
कमलाकेलिसदनं वदनाब्जं निरीक्षते ॥३३॥
प्रभोरभिमुखः कृत्वा क्षणं विज्ञापनमिति ।
परिवृताननोऽग्रस्थान्प्रतीहारोऽब्रवीत्पुनः ॥३४॥

रम्भे स्तम्भय विभ्रमभ्रमकरीं निर्ह्लादिनीं मेखलां
गीतं संवृणु चित्रसेन चतुरं स्वैरं पुनर्गास्यसि ।
आशीर्न प्रतिषिध्यते कुरुत तां सङ्क्षिप्य सप्तर्षयो
राहुर्दैत्यमहत्तमः प्रकुरुते विज्ञप्तिमग्रे प्रभोः ॥३५॥

द्रष्टा स्वर्गपुरे धृतः क्षितितले दत्तोऽधिकारी क्षमः
पाताले विहितश्च तत्समुचितास्तत्रैव विज्ञप्तयः ।
देवः सम्प्रति निवृत्तिप्रणयिनीं निश्चिन्ततां सेवते
पर्याप्तां सुखसुप्तसप्तभवनव्यापारपारङ्गमः ॥३६॥

इत्युक्ते वज्रदन्तेन तद्भ्रूनिर्दिष्टवेत्रिभिः ।
कृते सम्भ्रामे निःशब्दे भ्रूलेखाङ्गुलिसंज्ञया ॥३७॥
बलिः स्तोकनमन्मौलिरभिनन्द्य बृहस्पतिम् ।
तन्मानालोकनोत्साहादुच्चैरुच्चारिताशिषम् ॥३८॥
कृत्वा दृक्संविभागेन प्रणतानां कृतार्थताम् ।
विभज्याभिमताज्ञाभिः प्रणयं शासनार्थिनाम् ॥३९॥
स प्रसादादरस्निग्धस्मितदिग्धाधरद्युतिः ।
चक्रे श्रवणसन्नद्धं राहोरभिमुखं मुखम् ॥४०॥
क्षणं कुण्डलयोस्तस्य चण्डरश्मिशशित्विषोः ।
राहुसन्दर्शनत्रासादिवाभूत्कम्पविप्लवः ॥४१॥
उच्यतामिति तेनोक्तः प्राह राहुरदेहताम् ।
दंष्ट्रांशुपटलस्पर्शपटेनाच्छादयन्निव ॥४२॥
जीर्णत्वादतिवृद्धानां क्लेशाय चिरजीवितम् ।
सर्वभाववियोगेन सदा येषामनिर्वृतिः ॥४३॥
रम्यं किं त्वेकमेवास्ति विस्तीर्णस्यायुषः फलम् ।
दृश्यते यत्क्वचित्किंचित्सोत्कर्षचरिताद्भुतम् ॥४४॥
सर्गारम्भदिने जातैर्नास्माभिर्दृष्टमीदृशम् ।
तदैश्वर्यं त्वदैश्वर्यप्रभावस्योपमाक्षयम् ॥४५॥
इयं श्रीरपरिश्रान्ता प्रभावोऽयं भुजोद्भवः ।
इयं शक्तिर्यशः सिक्ता कस्यान्यस्य यथा तव ॥४६॥
सर्गारम्भान्निसर्गेण नैव दृष्टो न च श्रुतः ।
अदर्पसम्पत्प्रणयी निर्लोभविभवो जनः ॥४७॥
नतिर्मूर्ध्नि श्रुतं श्रोत्रे हृदये सत्त्वमुज्ज्वलम् ।
मौलिकुण्डलहारास्ते पुनरुक्तं विभूषणम् ॥४८॥
यशः सप्तसु लोकेषु श्रीराश्रितगृहेषु च ।
प्रोषितारातिचित्तेषु प्रतापाग्निस्त्वयार्पितः ॥४९॥
श्रुतमाश्रितवात्सल्यं कस्य वा सदृशं तव ।
प्रभोः प्रापयतो भृत्यान्भ्रुवैव भुवनेशताम् ॥५०॥

त्वत्पादाब्जप्रणामे नखकिरणमिलन्मौलिपट्टेन बद्धे
जम्भेनोत्तम्भिता भूः सरभवनवती शातकौम्भाद्रिभर्तुः ।
पातालं तालकेतोः सकलमुपनतं तारकेणाहृता भूः
कौवेरः कोष एव प्रविशति नमुचेर्वेश्म युष्मद्विलब्धः ॥५१॥

प्रसादभूमयः सर्वे दैत्यास्ते भुजशालिनः ।
महोत्साहात्स्वयं राहुरबाहुः क्वोपयुज्यते ॥५२॥
अहं हि हितमात्रैकचिन्तालब्धप्रजागरः ।
त्वत्पितामहमुख्यानां भोगभागी निरर्गलः ॥५३॥
अत्यन्तस्थविरः कायापायसङ्कुचितोद्यमः ।
चित्तग्रहं न जानेऽहं तारुण्यतरलस्य ते ॥५४॥
तुहिनातपतुल्योऽयं वीणापटहसंनिभः ।
स सङ्गः श्लिष्टतामेति वृद्धस्य तरुणस्य च ॥५५॥

केशोत्तालनमङ्गभङ्गवलनं भ्रूविभ्रमोल्लासनं
यत्तत्कत्थनमप्रसङ्गहसनं दन्तप्रभादर्शनम् ।
उत्सिक्तैः प्रकटीकृतं विटनटैः कौटिल्यनात्यायितं
यूनां वृद्धमतिद्विषामभिमतं प्रायः प्रभूणामिदम् ॥५६॥

भवानभिमुखायातैर्भृत्यै अभिमुखीकृतः ।
उत्सङ्गवर्धितमपि त्वां न जानामि सेवितुम् ॥५७॥
कोषप्रवेशकुशलाः सकलां कमलश्रियम् ।
मधुपा मधुरालापनिपुणा एव भुञ्जते ॥५८॥

अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं
मत्स्यः श्रीपरिरम्भनिर्भरतरं व्याकोशकोषोन्मुखैः ।
आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर्
दूरादेष निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥५९॥

दैवेन पक्षपातोऽयं कृतः कायव्ययाय मे ।
त्वत्कृतः पक्षपातस्तु न मयाप्तः शरीरदः ॥६०॥
ऐन्द्रं वारुणमाग्नेयं याम्यं सौम्यं च पावनम् ।
प्राजापात्यं च कुर्वाणः कर्म सर्वं त्वमास्थितः ॥६१॥
आस्तां शरीरविरहक्लेशप्रशमनं मम ।
त्वद्विभूतिप्रभावेऽस्मिन्प्रकृतं हारितं मया ॥६२॥
पीयूषपानपैशुन्यमन्युशल्यानुबन्धिनः ।
विधिना मम निर्दिष्टो चन्द्रार्कौ जातु भोजनम् ॥६३॥
भवद्भ्रूभङ्गसिंहेन त्रासितो हरिणाश्रयः ।
न वेद्मि विद्यते क्वेन्दुर्विद्रुताश्च क्व भास्करः ॥६४॥
चिरसेवापरिश्रान्तः क्षीणवृत्तिर्निरुद्यमः ।
विशेषलाभत्यक्ताशः स्वेनैवार्थेन तुष्यति ॥६५॥
तस्मान्ममानुरोधेन क्रियतामर्कचन्द्रयोः ।
त्वदादेशविमुक्तैव निर्विघ्ना गगने गतिः ॥६६॥
इत्युक्ते राहुणा नासान्यस्ताङ्गुलितलः क्षणम् ।
अलुलोके बलिः क्षोणीं वैलक्ष्यक्षामलोचनः ॥६७॥
सोऽवदन्मुखमुद्यम्य शनैर्मुकुलितस्मितम् ।
दिशन्दिक्षु प्रसादार्द्रां दृष्टिं चन्द्रमयीमिव ॥६८॥
मदाज्ञाप्रतिषिद्धोऽपि स्वाधिकारोऽर्कचन्द्रयोः ।
अधुना निर्विबन्धेन वज्रदन्त विमुच्यताम् ॥६९॥
इति शासनमम्लानप्रसादप्रभवं विभोः ।
प्रतीहारः समादाय वेत्रिमण्डलमादिशत॥७०॥
अत्रान्तरे समासन्नस्नानावसरसूचकः ।
उदभूद्भुवनव्याप्तिमुखरः शाङ्खनिःस्वनः ॥७१॥

राहोराश्रितवत्सलः फलवतीं कृत्वार्थनां मानदः
सर्वाशापरिपूरकः प्रणयिनामुन्निद्रकल्पद्रुमः ।
वेत्रिव्रातनिवेद्यमानविनमत्सामन्तचूडामणि
व्याकीर्णांशुविचित्रितादुदचलत्सिंहासनाग्राद्बलिः ॥७२॥

अथ कीर्तिसुधाधौतसुकृतः स्नपनं विधिम् ।
विधाय प्रययौ श्रीमान्दानस्थानभुवं बलिः ॥७३॥
तत्र त्रिवेदीविद्वद्भ्यः काञ्चनप्रचयान्बहून।
मेरुभ्रमोपविष्टाभ्रानदभ्रान्प्रत्यपादयत॥७४॥
मुहुर्विप्रार्प्यमाणानां हयानां हेममालिनाम् ।
स्खलत्खलीनफेनौघैर्यशः सिक्तेव भूरभूत॥७५॥
दन्तिदानक्षणे तत्र घटासंघट्टघट्टिताः ।
संश्लिष्टघण्टाटङ्कारैर्ययुर्मुखरतां दिशः ॥७६॥
रत्नभारानताश्चेरुर्यस्यां यस्यां दिशि द्विजाः ।
सन्तः सन्तोषिताश्चक्रुस्तस्यै तस्यै नमो नमः ॥७७॥

तस्याग्रे रोहिणाद्रेः शिरसि धृतमहारत्नसम्पूर्णपात्रः
कैलासः शक्रशैलः सह बहलतरैः कल्पवृक्षैः सदेहैः ।
भूमिश्चिन्तामणिः श्रीर्विविधनिधिगणः कामधेनुः सुधाब्धिः
भूक्षेपाज्ञाविलासे प्रचरणचतुरा दानकाले बभूवुः ॥७८॥

सम्पूर्णेष्वर्थिसार्थेषु याचकाभावदुःखिनः ।
विश्रान्तपाणेश्चिन्तान्तर्मुहूर्तमभवद्बलेः ॥७९॥

दानोद्यमेऽर्थिविरहाद्विपुलां विभूतिं
स क्षिप्रमूषरमहीमिव मन्यमानः ।
दृष्टिं मुहुर्दिशि प्रदिदेश दीर्घाम्
अस्तोकलोककरुणामृतवृष्टिमिष्टाम् ॥८०॥

सर्वार्थानर्थिसार्थेभ्यः परिकल्प्याविकल्पयोः ।
निजजीवितदानेन बलिश्चक्रे मनोरथम् ॥८१॥
अथ त्यक्तजलासङ्गः प्रसन्नगगनद्युतिः ।
प्रतिबद्धः शरत्कालः श्रीकान्तः समुपाययौ ॥८२॥
मयूरा मौनिनोऽरण्ये ययुर्दैन्यनिलीनताम् ।
शरत्कालेन बलिना सुरा इव हृतश्रियः ॥८३॥
ववुर्देवकदम्बेषु यातेषु विशरारुताम् ।
द्युलोकशोकनिःश्वासा इव सप्तच्छदानिलाः ॥८४॥
तीव्रशूरप्रतापेन नष्टमाना समाययौ ।
विलुप्तावरणोत्साहा हीनतां सुरवाहिनी ॥८५॥
सदा नवप्रभोल्लासं बभौ भ्राजिष्णुतारकम् ।
शरन्निशासु विपुलं दैत्यैश्वर्यमिवाम्बरम् ॥८६॥
लोकपालवियोगिन्यः ककुभः काशपाण्डुराः ।
फुल्लैः कमलकह्लारैः कृतशय्या इवाबभुः ॥८७॥
शुशुभे शैलशीर्षेषु नक्तं दीप्तौषधिव्रजः ।
नश्यतामिव मेघानां विद्युल्लेखाचयश्च्युतः ॥८८॥
भग्ने प्रभौ सहस्राक्षे पयोदास्त्यक्तकार्मुकाः ।
ययुस्तीव्रव्रतेनेव तनुतां भस्मपाण्डुराः ॥८९॥
बलिराज्योपमे तीव्रप्रतापे शरदुद्भवे ।
नाक्रान्तिः शक्रचापस्य भ्रष्टस्यादृश्यत क्वचित॥९०॥
ययुः शुकमृगापाते कलमक्षेत्रपङ्क्तयः ।
विधवा इव तारुण्ये कृच्छ्रसंरक्षणीयताम् ॥९१॥
काशेन्दुहंसकुमुदैर्महीव्योमसरिद्दिशः ।
दानोदितैरिव बलेर्यशोभिः शुभ्रतां ययुः ॥९२॥
अथास्मिन्समये जग्मुः सुराः शरणमच्युतम् ।
निवारितार्चा बलिना बलिना बलिना जिताः ॥९३॥
घनावमानसन्तप्ता मानलोपाप्तलाघवाः ।
प्रकाशाशाप्रणयिनः शारदा इव वासराः ॥९४॥
ते क्षीरोदधिमासाद्य ददृशुः शेषशायिनम् ।
सप्रसादं सकमलं शरदारम्भसंनिभम् ॥९५॥
समुच्छ्वसत्फणाग्रस्य फुल्लफेनाम्बुधेरिव ।
शेषस्योपरि पर्यङ्कबन्धेन सुखमास्थितम् ॥९६॥
प्रभाभिरामं श्रीकान्तं पीताम्बरमनोहरम् ।
प्रभातमिव लोकानां कल्याणोदयकारणम् ॥९७॥
तं प्रणम्य सहस्राक्षप्रमुखास्त्रिदिवौकसः ।
धृतिसञ्जीवनं प्रापुस्तत्प्रसादावलोकनम् ॥९८॥
प्रवासव्यसनोद्विग्नान्भगवान्भूतभावनः ।
तान्विभाव्याभवत्क्षिप्रं वैलक्ष्यविनताननः ॥९९॥
शनैश्चिन्ताविषावेशप्रशमासङ्गिनीं गिरम् ।
उज्जगारामृतोद्गारगुर्वी गरुडलाञ्छनः ॥१००॥
चिरप्रवासनिःश्रीकशोकशल्यशलाकया ।
चिन्तया व्यथिता यूयं सततं प्रथमानया ॥१०१॥
दैत्यदौरात्म्यसंजाता सह्या सर्वात्मना विपत।
ते कथं भाजनं भूतेर्ये सहन्ते न दुर्दशाम् ॥१०२॥

सुखलवदशाहर्षक्लैब्ये खलः खलु खेलते
स्खलति भजते क्लेशलेशे विषादविषूचिकाम् ।
भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्
दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥१०३॥

त्यक्त्वा श्रीदुर्जनान्दैत्यान्साधून्युष्मानुपैष्यति ।
स्थिरा सतां न विपदः खलानामिव सम्पदः ॥१०४॥
वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।
निर्दम्भता सदाचारे स्वभावोऽयं महात्मनाम् ॥१०५॥

स्वाम्ये पेशलता गुणे विनतता हर्षे निरुत्सेकता
मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।
साधौ सादरता खले विमुखता पापे परं भीरुता
दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥१०६॥

उक्ते हिते भगवता पद्मनाभेन भूतये ।
सुरास्तमूचिरे बाला इव वात्सल्यलालिताः ॥१०७॥
देव त्वय्यपि सन्नद्धे हितचिन्तासु नः परम् ।
इयती कर्मवैचित्र्याद्दुर्वारा दुःखसन्ततिः ॥१०८॥
जीवामः क्लिष्टसंश्लिष्टा निश्चेष्टा नष्टवृत्तयः ।
वनान्तविवरालीनाः शिशिरे मधुपा इव ॥१०९॥
बलिना वयमाक्रान्ताः प्राक्तनेनेव कर्मणा ।
त्वत्प्रभावोद्भवां भोक्तुं विभूतिं न लभामहे ॥११०॥
बलिप्रभावादस्तोकैस्त्रिलोकी लोककण्टकैः ।
इयं त्वद्भुजगुप्तापि लुण्ठ्यते दैत्यदस्युभिः ॥१११॥
सा नन्दनोद्यानवती हृता तेनामरावती ।
वने विनोदयत्यस्मान्मनोरथपथागताः ॥११२॥
वने स्वर्गपुरीमेव चिन्तयन्त्यः सुराङ्गनाः ।
काङ्क्षन्त्युत्कण्ठया निद्रां स्वप्नसन्दर्शनाशयाः ॥११३॥
अग्रे समग्रसैन्यानां बलिसंश्रयनिर्भयः ।
अहो बाहुविहीनोऽपि राहुराहवमीहते ॥११४॥
दैवेनेवार्पिताक्रान्तिर्बलिनाश्चर्यकारिणा ।
सहस्राक्षस्य निर्बन्धादन्धकः श्रीनिबन्धकः ॥११५॥
जृम्भते तारकः कामं त्रिदशश्रीप्रतारकः ।
दुःशीलः स बलेः शक्त्या लीलातरलतारकः ॥११६॥
गजासुर कथायाते स्पर्धाबन्धे मदान्धधीः ।
बलेरग्रे गणपतेरेकदन्तस्य लज्जते ॥११७॥
शोचन्सिंहनखोत्खातं हिरण्यकशिपुं रुरुः ।
असन्निधानुशयो हरिणा योद्धुमिच्छति ॥११८॥
सहस्रदोष्णा बाणेन बालेन बलिसूनुना ।
गुहवाहमयूरोऽपि नीतः क्रीडाशिखण्डिताम् ॥११९॥
वह्निवाहशुकस्तेन न्यस्तः काञ्चनपञ्जरे ।
गुहोपवनवापीषु राजहंसाश्च वारुणाः ॥१२०॥
सोऽपि प्रतापशिखिना युगपत्संयुगोन्मुखः ।
अचिरात्त्रिपुरप्लोषं रौद्रो बाणः करिष्यति ॥१२१॥
शम्बरोऽम्बरचित्राभं दर्शयत्यद्भुतं रणे ।
यदस्य शत्रुहृदये शक्तिर्व्रजति शूलताम् ॥१२२॥
यान्ति निष्फलतामेव तेषूपायाः प्रकल्पिताः ।
उपकाराः कृतघ्नेषु सज्जनेष्विव मन्यवः ॥१२३॥
समतां सामविमुखः सामस्वनविधायिनः ।
स तवाप्यश्वशीर्षस्य हयग्रीवः समीहते ॥१२४॥
सुरसर्वस्वहारिभ्यस्तेभ्यः किं वा प्रदीयते ।
मेरुरत्नाकरवती कोषो येषां जगत्त्रयी ॥१२५॥
बलिशासनवश्यानां भेदो नास्ति सुरद्विषाम् ।
आलिङ्गति हयग्रीवं निर्वैरो महिषासुरः ॥१२६॥
भवद्भ्रूभङ्ग एवैकस्तेषां दण्डः क्षयक्षमः ।
सोऽप्यस्मद्भाग्यलेशेन मन्ये विस्मारितस्तव ॥१२७॥
बलिः करोति भगवन्लोकपालक्रियाः स्वयम् ।
लोके द्रष्टासि निःशेषे शेषे शेषे नु केवलम् ॥१२८॥
इत्युक्ते त्रिदशैरूचे विचार्य चिरमच्युतः ।
सुराणां विभवभ्रंशं बलेश्च गुणगौरवम् ॥१२९॥
बलिः पुण्यप्रवृत्तत्वान्नोच्छेद्यः सत्त्वसागरः ।
चिरं क्लेशार्दिता यूयमिति दोलायते मनः ॥१३०॥
विचार्यमाणस्तु बलेर्नात्मदोषः प्रदृश्यते ।
दैत्यदुर्जनसङ्गेन स गतश्चिन्तनीयताम् ॥१३१॥

शमयति यशः क्लेशं सूते दिशत्यशिवां दशां
जनयति जनोद्वेगायासं नयत्युपहास्यताम् ।
भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं
गिलति सकलं कल्याणानां कुलं खलसङ्गमः ॥१३२॥

सर्वात्मना गुणनिधिर्न वध्यः सुकृती बलिः ।
किं त्वस्य विभवभ्रंशं करोमि भवतां हितम् ॥१३३॥
हितक्रियासु युष्माकं न कार्यं गणयाम्यहम् ।
गम्यतां त्यज्यतां चिन्ता यतिष्ये कुशलाय वः ॥१३४॥
इत्युक्ते विश्वगुरुणा तं प्रणम्य ययुः सुराः ।
अचिन्तयच्च तत्कार्यं भगवान्गरुडध्वजः ॥१३५॥
अत्रान्तरे भृगुसुतः षाड्गुण्यज्ञानलोचनः ।
शुक्रः प्रोवाच वात्सल्यान्निर्जनावसरे बलिम् ॥१३६॥
औचित्याभरणं चित्तं सत्याभरणमाननम् ।
गुणाभरणमैश्वर्यं भुवनाभरणस्य ते ॥१३७॥
लोके त्वत्सदृशी लक्ष्मीर्न श्रुता न विलोकिता ।
शक्यानुकर्तुं लेशेन या न पूर्वैर्न चापरैः ॥१३८॥
गुणक्षये पलायन्ते धीवराणामिव क्षणात।
एताश्चपलचारिण्यश्चमर्य इव सम्पदः ॥१३९॥
क्षीयते श्रीः प्रमादेन शरत्कालेन निम्नगा ।
ग्रीष्मागमेन रजनी कृष्णपक्षेण चन्द्रिका ॥१४०॥

नीतेरश्रवणं हिते विहसनं धूर्तव्रजावर्जनं
दोषे व्याकरणं गुणेऽप्यगणनं छिद्रच्छलालोकनम् ।
लोकानां विनिपातलक्षणमिदं श्रीभोगनिर्वासनं
साधूनां दलनं खलेषु ललनं मित्रादिसन्दूषणम् ॥१४१॥

दोषा अपि न बाधन्ते विचारविमलीकृतः ।
गुणा अप्यगुणायन्ते गाढग्रहगणीकृताः ॥१४२॥
न शरीरविकाराय स्वल्पमात्राहृतं विषम् ।
देहं चन्दनलेपोऽपि निविडः पीडयत्यलम् ॥१४३॥
गुणरत्नावलीमध्ये सारभूतं गुणद्वयम् ।
तवैतद्दोषतां यातमतिनिर्बन्धसेवया ॥१४४॥
श्लाघ्यमाश्रितवात्सल्यं दानं च श्रीविभूषणम् ।
विभवायासतां नीतं भवतात्यन्तवर्धितम् ॥१४५॥
कुर्यादाश्रितवात्सल्यात्पक्षपातं न दुर्जने ।
कृष्णपक्षाश्रयेणैव पक्षे पक्षे क्षयो विधुः ॥१४६॥
चित्रं चारित्रचित्रं ते दिग्भित्तिलिखितं महत।
दैत्यदुर्जनवात्सल्यधूमेन मलीनीकृतम् ॥१४७॥

भूतैर्दुर्व्यसनं धृतेरसहनं मानोन्नतेर्याचनं
प्रीतेर्विस्मरणं तनोर्निकषणं नीतेरसन्मन्त्रणम् ।
कीर्तेर्लोभधनं स्थितेः प्रवसनं वृत्तेरसञ्चिन्तनं
शक्तेर्दुर्जनपक्षपातकरणं निःशेषनिर्मूलनम् ॥१४८॥

अतिप्रदाननिर्बन्धः सर्वस्वक्षपणक्षमः ।
छिनत्त्यन्यार्थवैफल्याद्धर्मवृक्षं क्रियाफलम् ॥१४९॥
सर्वोपजीव्यं सर्वस्वं सकृद्येन व्ययीकृतम् ।
पुनः सर्वार्थिदानस्य तेन मूलक्षयः कृतः ॥१५०॥
वित्तायत्तः सदा धर्मः कामो वित्तनिबन्धनः ।
वित्तायत्तानि चित्तानि वित्तं जीवितवर्धनम् ॥१५१॥
धनं रूपमवैक्लव्यं धनं कुलमसङ्कुलम् ।
धनं यौवनमम्लानं धनमायुर्निरामयम् ॥१५२॥
रूपं वेषैर्बलं भृत्यैरुत्तमैर्मानमर्थिभिः ।
महाकुलविवाहैश्च कुलं क्रीणाति वित्तवान॥१५३॥

भिषग्भैषज्याभ्यां तरति धनवान्रोगविपदं
धनेनान्धश्चक्षुर्युत इव चरत्यर्पितकरः ।
धनैः सत्कारार्चां जगति गतजीवोऽपि लभते
धनेन प्राप्नोति प्रगुणगुरुमाराध्य सुगतिम् ॥१५४॥

श्राद्धोत्सवलसद्बन्धुर्जीवतीव शवः श्रिया ।
भोज्योपचारविरहाद्बन्धूनां निर्धनो मृतः ॥१५५॥
क्लेशलभ्यं धनं येन क्षपितं नातिमात्रया ।
कुलमानगुणाचारनिधनं तेन रक्षितम् ॥१५६॥
गुणा धनेन लभ्यन्ते न गुणैर्लभ्यते धनम् ।
धनी गुणवतां सेव्ये गुणी न धनिनां क्वचित॥१५७॥
सेव्यन्तेऽर्थार्थिभिर्भूया जयजीवेति वादिभिः ।
स्याच्चेन्न धनसम्बन्धः कः सेव्यः कश्च सेवकः ॥१५८॥
सदृशे पुरुषत्वेऽपि तुल्यपादकरोदरे ।
एकः प्रभुः परो दासः इति वित्तविजृम्भितम् ॥१५९॥
सर्वे धनमदान्धस्य प्रातः प्रातर्धनाशया ।
सेवां विधातुं धावन्ति विविधाराधनोद्यमैः ॥१६०॥
सिद्धौ वेतालवद्यस्य भोग्यस्तस्यैव भूपतिः ।
शेषाः शीतातपश्रान्ताः दिनान्ते यान्ति निष्फलाः ॥१६१॥

दिशति कथमप्यन्तस्तारां दृशं मदमन्थरां
वदति विरलं देवोऽस्मीति प्रमूढ्मदो नृपः ।
प्रणमति च तं भीत्या भृत्यस्तदुत्तरकातरस्
तदिदमखिलं दानादानं धनोपनिबन्धनम् ॥१६२॥

क्षीणे धने गुणे ग्लाने म्लाने माने गते जने ।
कलत्रमपि वैमुख्यमचिराद्याति निश्चितम् ॥१६३॥
धनवैक्लव्यवैराग्यादपक्वाः प्रव्रजन्ति ये ।
धनोपायव्रतं तेषां धने ध्यानं धने जपः ॥१६४॥
पुंसां निवृत्तवित्तानां प्रवृत्ते वित्तयाचने ।
उत्तानपाणिदीनानां मन्ये मरणमुत्तमम् ॥१६५॥
जीवत्यर्थक्षये नीचो यां चापचयवञ्चनैः ।
कुलाभिमानमूकानां साधूनां नास्ति जीवितम् ॥१६६॥

अप्रस्तावस्तुतिभिरनिशं कर्णशूलं करोति
स्वं दारिद्र्यं वदति वसनं दर्शयत्वेव जीर्णम् ।
छायाभूतश्चलति न पुनः पार्श्वयोर्नापि पश्चान्
निःस्वः खेदं दिशति धनिनां व्याधिवद्दुश्चिकित्स्यः ॥१६७॥

तस्मात्सर्वप्रयत्नेन रक्ष्यं मानार्थिभिर्धनम् ।
महाव्ययपरिष्कारैर्विशेषेण नरेश्वरैः ॥१६८॥
अश्वमेधस्त्वयारब्धः क्रतुः सर्वस्वदक्षिणः ।
एवमेव त्वमुद्दामवर्षी यज्ञे विशेषतः ॥१६९॥
दृश्यन्ते दुर्निमित्तानि प्रवृत्तानि समन्ततः ।
दैत्यानां यैः कुवृत्तानां निवृत्तिः सूच्यते श्रिया ॥१७०॥
इत्युक्तं कविना श्रुत्वा बभाषे तं शनैर्बलिः ।
सत्त्वोदधिः सृजन्दन्तकान्त्या चन्द्रकलामिव ॥१७१॥
युक्तं कल्याणसंयुक्तमुक्तमुन्मुक्तसंशयम् ।
भगवन्भवता सर्वमखर्वप्रतिभोद्भवम् ॥१७२॥
न जातु मे भुजच्छायाविश्रान्तिसुखशायिषु ।
अपत्येष्विव दैत्येषु पक्षपातो निवर्तते ॥१७३॥
चिराश्रितपरित्यागे मतिर्यस्य प्रवर्तते ।
भूमिर्भारं वहन्ती तं मन्ये मज्जति लज्जिता ॥१७४॥
स्वजनद्रोहरौद्रस्य चिताग्नेरिव भीषणा ।
भूतिः सर्वजनोद्वेगकारिणी क्वोपयुज्यते ॥१७५॥

आशाप्ताश्रितपक्षपातविकला या शक्तिरुज्जृम्भते
दीर्घा वेतसवल्लरीव विफला कस्योपकाराय सा ।
वन्द्यश्चन्दनपादपः पृथुभुजच्छायाश्रया यस्य ते
सन्तापं प्रविहाय शीतलतया सर्पाः सुखं शेरते ॥१७६॥

प्रदानफलशून्याभिः किमेताभिर्विभूतिभिः ।
दृश्यते यासु भग्नाशाविमुखं मुखमर्थिनाम् ॥१७७॥
आयाति धातुरादेशात्तदादिष्टं पलायते ।
न त्यागेन न भोगेन क्षीयते रक्ष्यते धनम् ॥१७८॥
निर्बन्धादपि लुब्धेन निरुद्धं बद्धमुष्टिना ।
निर्यात्यलक्षितं क्षिप्रं मत्स्यपुच्छोपमं धनम् ॥१७९॥
कुर्वन्ति सुधियो यत्नादेतदर्थं धनार्जनम् ।
आर्तोपकारसन्तोषः कदाचिल्लभ्यते धनात॥१८०॥
क्षणेन वृद्धिं व्रजतां क्षणात्क्षयमुपेयुषाम् ।
धनानां च धनानां च केन विज्ञायते गतिः ॥१८१॥

गुप्तं विनष्टं प्रकटं विनष्टं
कीर्णं विनष्टं मिलितं विनष्टम् ।
स्वयं विनष्टं परतो विनष्टं
दीनार्तदत्तं द्रविणं न नष्टम् ॥१८२॥

मृत्पाषाणगुणैः सुवर्णमणिभिः शुक्त्यस्थिभिर्मौक्तिकैर्
लोके मूढतमे धनं धनमिति व्यक्त्या प्रसिद्धिं गतैः ।
यः कोषः क्रियते न तस्य रुचिरं पश्यामि किञ्चित्फलं
निःशेषाश्रितभृत्यबान्धवसुहृद्दीनार्थिदानं विना ॥१८३॥

त्यक्ता मर्त्यभुवं स्थितस्य विजने मेरोः सुवर्णश्रियं
विश्रान्तां स्वशरीर एव वहतः किं निष्फलेनायुषा ।
एकस्योन्नतिरेव सत्ववसतेर्विन्ध्यस्य बन्ध्या न सा
दत्त्वा या किल तामनन्यमहिमा शेते सुखं भूसमः ॥१८४॥

इत्युक्तं बलिना श्रुत्वा चिन्तयन्भवितव्यताम् ।
किञ्चिदालक्ष्यः शुक्रश्चक्रे नतं शिरः ॥१८५॥
अथाश्वमेधासम्भारः प्रावर्तत महान्बलेः ।
पुनः प्रदानदक्षस्य दक्षस्येवापरिक्षयः ॥१८६॥
ततः प्रजापतिगणे प्राप्ते सप्तर्षिभिः सह ।
अभूत्सुरर्षिभिर्जुष्टं ब्रह्मलोकनिभः सदः ॥१८७॥
तस्मिन्क्रतौ महादानपरिपूर्णेऽर्थिमण्डले ।
बभूव याचकाभावाद्बलेश्चिन्तैव केवलम् ॥१८८॥

अत्रान्तरे दैत्यजयासहिष्णुर्
विष्णुस्त्रैलोकीकुशलप्रवृत्तः ।
देवस्तनुं स्वां बलिवञ्चनाय
विश्वाकृतिर्वामनतां निनाय ॥१८९॥

धृतैव चित्ते लघुतां करोति
या धैर्यमानाहरणैकभूमिः ।
सा दुर्दशेवातिशयेन याच्ञा
न कस्य मानाक्षतिमातनोति ॥१९०॥

श्यामः शिशुः कुञ्चितकृष्णकेशस्
त्रिदण्डिकालङ्कृतपाणिपद्मः ।
सकङ्कणः कुण्डलवान्किरीटी
स ब्रह्मराज्यप्रतिमश्चकाशे ॥१९१॥

स मञ्जुसामस्वरसारेणोद्यद्
दन्तांशुसूत्रत्रयसंनिवेशम् ।
यज्ञोपवीतं धवलं दधानः
शनैर्बलेर्यज्ञमहीमवाप ॥१९२॥

स वेत्रिभिस्तत्र सुदुर्लभार्थि
सन्दर्शनात्यादरविस्मयेन ।
असंनिरुद्धः प्रसभं प्रविश्य
वृतं मुनीद्रैर्बलिमालुलोक ॥१९३॥

बलिश्च तं पद्मदलायताक्षं
विलोक्य लक्ष्मीनिलयं प्रहृष्टः ।
अदापयत्तस्य सुर्वणपीठं
समुन्नतं मानमिवादरेण ॥१९४॥

सामस्वरेणाशिषमभ्युदीर्य
क्षणं स विश्रम्य जगाद धीरः ।
सन्दर्शयन्दन्तरुचान्तरस्थ
जगत्त्रयश्चान्द्रमिव प्रकाशम् ॥१९५॥

इन्द्रस्य चन्द्रस्य चतुर्मुखस्य
रुद्रस्य दक्षस्य मनोश्च यज्ञाः ।
पुरा बभूवुर्न बभूव कश्चिद्
आश्चर्यकृत्त्वत्सदृशस्तु यज्ञः ॥१९६॥

अहो महात्मा सुकृती जगत्स्य्
जातस्त्वमेवाद्भुतसत्त्वसिन्धुः ।
यश्चारुरत्नाश्वगजेन्द्रचन्द्र
लक्ष्मीप्रदानेष्वपि निष्प्रकम्पः ॥१९७॥

धवस्त्रिलोक्यास्तिलकः कुलस्य
सर्वस्वदानेष्वतिमुक्तहस्तः ।
दत्त्वाप्यशोकः सरलः प्रकृत्या
त्वं श्रीफलोऽप्यर्थिषु कल्पवृक्षः ॥१९८॥

इत्युक्तमत्यर्थसुधास्वभावं
तेनान्तरस्थामृतसिन्धुनेव ।
श्रुत्वा बलिः प्रीतिविकासिताक्षस्
तमस्यधादागतपक्षपातः ॥१९९॥

अल्पं वयः स्वल्पशरीरतेयम्
अनल्पकल्पः प्रतिभाविकल्पः ।
कर्णानुकूलं च वचस्तवैतत्
कस्याद्भुतार्थं न मनः करोति ॥२००॥

हर्षं वर्षति दर्शनं नयनयोः सूतं श्रुतौ वाक्सुधां
चित्तं चन्दनपेशलश्च सहसा स्नेहः परं लिम्पति ।
बध्नन्त्यन्यमनस्कतामपि गुणा भाग्यैर्भवत्सगमः
सञ्जातः सुकृताय मे सुमहते कीर्तिप्ररोहाय च ॥२०१॥

निरर्गलं सम्प्रति कथ्यतां तद्
यदीप्सितं प्रीतिपदोपयुक्तम् ।
सर्वस्वमेतन्मम जीवितं वा
न नाम किञ्चिद्भवतेऽस्त्यदेयम् ॥२०२॥

इति प्रयन्तात्प्रथमादरेण
सोऽभ्यर्थितः सर्वपरिग्रहाय ।
दैत्याधिपेनप्रथ्मानमान
महोदया च प्रणयात्तमूचे ॥२०३॥

त्वद्दर्शनात्प्रीतिसुधानिधानात्
परं किमस्मादुपयुज्यते मे ।
न नाम बन्ध्यं क्रियते वचस्ते
पदत्रयी देहि वसुन्धरायाः ॥२०४॥

श्रुत्वैवमाश्चर्यकरं वचस्तद्
बलिः सर्वलक्ष्यमिवाबभाषे ।
अहो भवान्सङ्कुचितार्थवादी
विडम्बनायैव मम प्रवृत्तः ॥२०५॥

अहं प्रदाता त्वमुदारशीलः
प्रतिग्रहीतात्र पदत्रयी किम् ।
प्रदीयते यद्यवमानलीला
विनिर्मिता नर्ममयी स्मिताय ॥२०६॥

गृहाण सर्वं मम विद्यते यत्
त्वद्दर्शनानन्दसमुद्भवस्य ।
मनः प्रसादस्य हि सत्यमस्य
न तुल्यमूल्या सकला त्रिलोकी ॥२०७॥

इत्यर्थितः पूर्णपरिग्रहाय
पुनः प्रयत्नाद्बलिनापि देवः ।
यदाग्रहीन्नाभ्यधिकं तदास्मै
पदत्रयीमेव बलिर्दिदेश ॥२०८॥

प्रतिग्रहाग्रावसरेऽथ विष्णोर्
उत्तानहस्ताम्बुरुहेऽम्बुधाराम् ।
सुवर्णभृङ्गगारमुखात्पतन्तीम्
अस्तम्भयद्दैत्यहिताय शुक्रः ॥२०९॥

तं शुक्रवक्रक्रममाकलय्य
चक्री त्रिलोक्याक्रमणाभिकामः ।
स्तोकस्मिताङ्ककुशतूलिकाग्र
भेदेन चक्रे कविमेकनेत्रम् ॥२१०॥

विश्वाकृतिर्दानजलं गृहीत्वा
लोकत्रयाक्रान्तिविवर्धमानः ।
बभौ जगन्मण्डपमानदण्ड
शोभाभिरामोदितदण्डपादः ॥२११॥

त्रैलोक्याक्रान्तिलीलाप्रविसृतवपुषः श्रीपतेर्दण्डपादः
प्रौढौत्क्षेपोग्रवेगोल्लसदतुलबलोद्भ्रान्तकल्पान्तवातः ।
निःशेषाशाप्रबन्धप्रचलतभुवनाखण्डनाकाण्डकल्प
भ्रश्यद्ब्रह्माण्डरक्षानिहितमरकतस्तम्भशोभां बभार ॥२१२॥

प्रवर्धमानस्य विलम्बिहार
पर्यन्तसक्तस्तरणिर्मिउहूर्तम् ।
विष्णोर् बभौ नाभिभवाब्जचुम्बी
कुर्वन्मुहुर्लोहितरत्नशङ्काम् ॥२१३॥

प्राप्तेऽत्र विष्णोश्चरणारविन्दे
विरञ्चिलोकं त्रिदशाभिनन्द्ये ।
पादार्घ्यदानावसरेऽब्जजन्मा
कमण्डलुं निर्जलमालुलोके ॥२१४॥

धर्मे द्रुते तत्क्षणमम्बुभावं
यातेऽथ पाद्ये कमलासनेन ।
भक्त्या प्रदत्तं बलिकीर्तिशुभ्रा
तरङ्गभङ्गैरुदियाय गङ्गा ॥२१५॥

किं विष्णोः पदपद्मस्फुटनखकिरणश्रेणिरच्छोच्छलन्ती
विश्वव्याप्तिप्रजातोर्जितविजयलसद्वैजयन्ती सिता किम् ।
किं स्वर्गश्रीप्रहर्षोचितहसितरुचिः प्रोन्मिषत्संशयानाम्
इत्युच्चैः खेचराणां चिरममरसरित्सम्भ्रमेऽभूत्प्रवादः ॥२१६॥

एकक्रमावृतसमस्तजगत्त्रयस्य
शेषक्रमद्वितयदानविशुद्धिधीरः ।
निर्व्याजधर्मधवलः स्थिरसत्त्वसत्यस्
तत्याज दैत्यतिलकः सकलां त्रिलोकीम् ॥२१७॥

तस्याथ शक्त्यसमयप्रतिपन्नसर्व
त्यागस्य दीर्घगुणपाशनियन्त्रितस्य ।
धीरस्य सप्तमतलान्तसुतालनाम्नि
पातालधाम्नि भगवान्स्थितिमादिदेश ॥२१८॥

जातो जगत्युचितकृद्बलिरेक एव
तस्यैव सप्तभुवनाभरणं यशांसि ।
येनातिदानविततद्रविणावशेष
शुद्धिकृता स्वतनुबन्धसमर्पणेन ॥२१९॥

अश्रद्धया कुहकदम्भभरेण यद्यत्
पित्र्यक्रतुव्रतजपादि करोति लोकः ।
तत्तद्बलेर्नियमसङ्कलितात्मवृत्तेर्
वृत्त्यै विचार्य परिकल्पितमच्युतेन ॥२२०॥

साश्चर्यं युधि शौर्यमप्रतिहतं तत्खण्डिताखण्डलं
याच्ञोत्तानकरः कृतः स भगवान्दानेन लक्ष्मीपतिः ।
ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः
सर्वं दुर्जनसङ्गमेन सहसा स्पष्टं विनष्टं बलेः ॥२२१॥

सशरशवरत्रासत्वङ्गन्मृगीतरलाः श्रियः
सुखमपि कपिप्रेङ्खद्वल्लीदलाञ्चलचञ्चलम् ।
प्रतिदिनमियं भुङ्क्ते जन्तोरभावविधायिनी
प्रसभपतिता भावं भावं भवे भवितव्यता ॥२२२॥

इति स भगवान्विष्णुः कर्तं सुराश्रयिणीं श्रियं
बलिभुजतरुच्छायाहीनान्विधाय महासुरान।
अपि खलजनासङ्गाद्भूमेर्गतस्य तलं बलेः
प्रणयरचितां पुण्ये कीर्तिं निनाय समुन्नतिम् ॥२२३॥

इति श्रीव्यासदासापराख्यक्षेमेन्द्रविरचिते दशावतारचरिते
वामनावतारः पञ्चमः
॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP