दशावतारचरित्रम् - वराहावतारस्तृतीयः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच, त्यातीलच एक काव्य म्हणजे महाकविश्रीक्षेमेन्द्र रचित दशावतारचरित्रम्.


अथामृते विष्णुहृते दितेः सुतः
कृतो हिरण्याक्ष इति प्रभावभूः ।
तपः श्रिया सर्वजगज्ज्योतिर्जिताम्
अवाप भूतिं परिभूतवासवः ॥१॥

कदाचिदास्थानसमाभुवं श्रितः
स विप्रचित्तिद्रुमभौमतारकान।
निसुम्भसुम्भान्यकजम्भशम्बरान्
महासुरान्वृत्रमुखानभाषत ॥२॥

अपि श्रुतं दृष्टमदृष्टमीदृशं
सुरैः कृतं वक्रतया कुकर्म यत।
न मर्मसंलग्नविषोक्षितेषुवत्
करोत्यहो दुःसहदाहलाघवम् ॥३॥

न लज्जते सज्जनवर्जनीयया
भुजङ्गवक्रक्रिययापि दुर्जनः ।
धियं कुमायासमयाभिचारिणीं
विदग्धतामेव हि मन्यते खलः ॥४॥

रणाग्रभित्तिर्लिखितेव चक्रिणा
दिगन्तपट्टेष्वयशोयषीभरैः ।
भुजाभिमानाभरणः करोति किं
सुधापहारं वनिताकृतिच्छलात॥५॥

निपीयपीयूषमुपायमायया
जराक्षयादक्षयकायतां गताः ।
ध्रुवं समुत्सारितसम्पदः सुराः
सदैव निन्दन्त्यतिदीर्घजीवितम् ॥६॥

अदानभोगेन धनोदयेन किं
मदस्पृशा द्वेषजुषा श्रुतेन किम् ।
सदम्भसम्भारवता व्रतेन किं
विपद्विमानेन कुजीवितेन किम् ॥७॥

यस्मिन्नूर्जिततेजसा निजभुजोत्साहार्जिताः सम्पदो
भुजन्तेऽल्पतरोऽप्यनल्पसुकृतैह्पूज्यः स जीवक्षणः ।
याच्ञाक्लिष्टनिकृष्टचेष्टमनिशं कष्टेऽप्यपुष्टाशनं
काकानामिव पुण्यपिण्डकभुजां कस्येष्टमायुश्चिरम् ॥८॥

विवासिताः स्वर्गपदान्मयाधुना
सुधानिबद्धायतजीवितद्विषः ।
व्रतानि देवाः कुगतिक्षताः क्षितौ
चरन्ति तीर्थेषु तपोवनेषु ॥९॥

घनावमानाशनिशातितौजसां
वियोगिनां दैवनिपीतसम्पदाम् ।
प्रतिक्रियाहीनरिपुप्रणामिनां
प्रजायतेऽतीव तपोवनादरः ॥१०॥

रिपोर्गतस्यापि शरीरशेषतां
न नामयुक्तं क्षणमप्युपेक्षणम् ।
अतः सुराणां व्यसनप्रवासिनां
समूलनिर्मूलनकर्म कुर्महे ॥११॥

इति स्थिरान्तर्गतगूढमन्युना
यथार्थयुक्तं सुरवैरिभूभृता ।
निशम्य दैत्याः प्रमदात्तमूचिरे
सुधापहारोग्रनिकारदारिताः ॥१२॥

वयं त्वदाज्ञापरतन्त्रवृत्तयः
पराभवं शत्रुकृतं सहामहे ।
रिपुक्षमापङ्ककलङ्कितं यशो
न नाकिकान्ताश्रुजलैः पुनीमहे ॥१३॥

स कुञ्जरेन्द्रः स हयः स कौस्तुभः
प्रसह्य सा श्रीः स शशी स पादपः ।
हृताः सुरैरेव विलोकिताः पुरः
प्रणष्टचेष्टैर्लिखितैरिवासुरैः ॥१४॥

अमर्षिभिर्मर्षित एष दुःसहः
सुधाशया दैत्यवरैर्व्यतिक्रमः ।
न सापि पीता बत निष्फलोदयः
कृतोऽतिलोभादभिमानविक्रयः ॥१५॥

पुनः पुनः किं विपुलं विचार्यते
समीहितं हन्त हिते विधीयताम् ।
भवत्यभावप्रभवे दिवौकसां
न नाम नामापि यथा जगत्त्रये ॥१६॥

इति प्रवृद्धोद्धतमन्युमूर्च्छितैः
सुरारिभिः क्रूरतरैरुदाहृतम् ।
प्रियं समाकर्ण्य हिरण्यलोचनः
प्रमोददिग्धः सचिवानभाषत ॥१७॥

अतीव युक्तं मतमायतिक्षमं
भवद्भिरुक्तं हितयुक्तमुत्तमम् ।
विनाशसज्जः प्रथमे दिवौकसां
क्षितिं स्थितिं देहधृतिं हराम्यहम् ॥१८॥

ममाज्ञया सम्प्रति सैन्यनायकाः
प्रविश्य पातालतलं बलाधिकाः ।
क्षितिं समाक्षिप्य नयन्त्वदृश्यताम्
असंशयं संक्षय एव विद्विषाम् ॥१९॥

इति प्रभोर्भ्रूभ्रमभीमशासनं
निशम्य दैत्याः पृथिवीप्रवासनम् ।
समुच्चलन्तश्चरणैः प्रचक्रिरे
क्षितिं क्षयत्रासविसंस्थुलामिव ॥२०॥

अथ दितिसुतसेना मज्यमानाननानां
स्थितिविदलनलज्जां दिग्गजानां दिशन्ती ।
धरणिहरणसज्जा मज्जयन्ती दिगन्तान्
अविशदतिविशालोत्तालपातालमूलम् ॥२१॥

क्षितौ हृतायां दितिजैः सदानवैर्
जगत्सु जाते स्थितिलोपविप्लवे ।
भुवं समुद्धर्तुमथाच्युतः स्वयं
वराहवक्त्रः प्रविवेश भूतलम् ॥२२॥

स राजवर्ताचलतुल्यविग्रहः
सशङ्खचक्रः शशिसूर्यवानिव ।
अकालसन्ध्यामिव पिङ्गलोचनः
प्रभां बभार क्षयलक्षणां द्विषाम् ॥२३॥

स सप्तपातालतलान्तकोटरे
निसूदितामुन्मददानवैर्महीम् ।
समुज्जहाराम्बुविहारलीलया
तनीयसीं शेवलवल्लरीमिव ॥२४॥

पोत्रप्रान्तसमुद्धृता भगवतः क्रोडाकृतेः श्यामला
दंष्ट्राग्रे शशिनीव लक्ष्मलहरीशोभां दिशन्ती क्षणम् ।
वक्रालोकनकम्पभीतितरला स्वेदाम्बुतिम्यत्तनुर्
लीलापल्लवमुस्तपत्रलतिकालीलामुवाह क्षितिः ॥२५॥

अथाययौ भूमिसमुद्धृतिक्रुधा
सुधापहारस्मृतिवर्धमानया ।
भरेण दैत्याधिपतिश्चलच्चमू
रजः पटग्रस्तसमस्तवासरः ॥२६॥

ततस्तदुत्सृष्टराश्ममुद्गर
त्रिशूलपाशाङ्कुशशक्तितोऽमरैः ।
बभूव देवः परिपूरिताकृतिर्
महाभ्रवर्षैरिव निश्चलोऽचलः ॥२७॥

आशाकाशप्रसृतवपुषा व्याप्तसप्ताब्धिलोकः
स्तोकारम्भक्षुभितभुवनभ्रंशशङ्कानिलीनः ।
स्वस्थां धृत्वा स्थिरनिजपदे क्ष्मां हिरण्याक्षमुग्रं
क्रोडीकृत्य प्रसभमवधीत्क्रीडया क्रोडराजः ॥२८॥

इति स भगवान्विष्णुर्जिष्णुर्जगत्कुशलक्रिया
प्रणिहितमतिः कृत्वा विश्वं समृद्धृतकण्टकम् ।
निजनिजपदे धृत्वा देवाञ्जगत्त्रितयस्थितिं
विभुरभिनवोत्साहां चक्रे पुनः प्रथमामिव ॥२९॥

इति श्रीव्यासदासापराख्यश्रीक्षेमेन्द्रविरचिते
दशावतारचरिते वराहावतारो तृतीयः
॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP