योगयात्रा - उपसंहाराध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


अत्र ध्वजप्रहरणान्य् अभिमन्त्रितानि कुर्वन्ति शत्रुकदन रिपुवाहिनीनाम् ।
मन्त्रं जगाद भगवान् उशनाः स्वशास्त्रे यल् लिख्यते स इह पूर्वविधिक्रमेण ॥
प्रचलितगजवाजिशूरयोधं समभिमुखोद्यतशस्त्रम् अभ्युपेतम् ।
एf ।अभिमुखदिनकृत्प्रभञ्जनं च स्थिरहृदयो ऽरिबल सुखं निहन्यात् ॥
अशुभखगमृगं च दक्षिणे निपतति केतुपताकभेव वा ।
परुषविषममन्दजर्जरो यदि खलु तूर्यरवो ऽस्य वामतः ॥
यत् पृष्ठतः सेषुगजाश्वयोधम् निष्ठितव्यूहमरातिसैन्यम् ।
यस्येन्द्रचापं च ललाटसंस्थ तत् पृष्ठभागः कुशलो ऽभिहन्यात् ॥
नार्त्ता न भीता न तृणाननाश् च विमुक्तशस्त्राः प्रपलयमानाः ।
क्षीणायुधा वाजिगजावतीर्णा ह्य् एते न बध्या न च पीडनीयाः ॥
कुलैकतन्तुः शरणागतो वा कृताञ्जलिर्यश् च वदेत् तव ऽस्मि ।
अयुध्यमानान् अवगम्य हन्याश् न पालकान् स्त्रीपरिरक्षितांश् च ॥
दिग्दाहक्षितिजरजोश्मवृष्टिपातैर् निर्घातक्षितिचलनादिवैकृतैश् च ।
युद्धान्ते मृगशकुनैश् च दीप्तनादैर् नो भद्रं भवति जये ऽपि पार्थिवस्य ॥
शुभा मृगपतत्रिणो मृदुसमीरणोह्लादकृद् ग्रहाः स्फुटमरीचयो विगतरेणुदिग्मण्डलम् ।
यद् अन्यम् अपि वैकृतन् न विजयावसाने यदा तदा सुखम् अकण्टकं नृपतिर् अत्ति देशं रिपोः ॥
परविषयपुराप्तौ साधुदेवद्विजस्वं कुलजनवनिताश् च क्ष्माधिपो नोपरुन्ध्यात् ।
जनपदहितयुक्तान् पूजयेत् पौरमुख्यान् शुभतिथिकरणर्क्षे हृष्टसैन्यो विशोच् च ॥
दृति मनुजपतिर् यथोपदेशं भगणविदां प्रकरोति यो वचांसि ।
स सकलमहिमण्डलाधिपत्यं व्रजति दिवीव पुरन्दरो ऽचिरेण ॥
अलब्धलिप्सा प्रथमं नृपस्य लब्धस्य संरक्षणसम्प्रवृद्धी ।
सम्यक् प्रवृद्धस्य च लाभको ऽयं तीर्थेषु सम्यक् पतिपादनानि ॥
केन्द्रेषु सौम्यैर् गुरुशुक्रलग्ने पापेषु केन्द्राष्टमवर्जितेसु ।
प्राम्ये स्थिरे वा ऽनिधने च लग्ने गृहं विशेच् छ्रीतकरे ऽनुकूले ।
पौष्णे धनिष्ठास्व् अथ वारुणेषु स्वायम्भुवर्क्षेषु त्रिषूत्तरासु । अक्षीणचन्द्रे शुभवासरे च तिथाव् अरिक्ते च गृहप्रवेशः ॥
धर्मेण पृथ्वीं किल पालयित्वा जलाशयारामसुरालयाढ्याम् ।
कृत्वा सकूपां चितिभिश् चिताञ् च जयन्ति लोकान् अमरेश्वरस्य ॥
स्वविषयम् उपगम्य मानवेन्द्रो वल्लिम् उपयाचितकानि चाधिकानि ।
निगदितविधिनैव सम्प्रदद्यात् प्रमथगणासुरभूतदेवताभ्यः ॥
यात्रावतार आदाव् आचारश् वाभियोज्यको देशः ।
योगाध्यायो भिषकबल्युपहारौ तथा स्नानम् ॥
अग्निनिमित्तं नक्षत्रकैन्दुभं लक्षणं तथा वार्याः ।
शालाविधिर् गजेङ्गितमदकरणं वाजिचेष्टा च ॥
खड्गविधिः प्रस्थानं शाकुनम् उत्साहपुरनिवेशश् च ।
अध्यायसंप्रहो ऽयं समासतश् चात्र निर्दिष्टः ॥


इति योगयात्रा

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP