कामाख्या सिद्धी - कामाख्या कवच

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।


ॐ कामाख्याकवचस्य मुनिर्वृहस्पति स्मृतः ।

देवी कामेश्वरी तस्य अनुष्टुपछन्द इष्यतः ॥

विनियोगः सर्व्वसिद्धौ नञ्च श्रृण्वन्तु देवताः ।

शिरः कामेश्वरी देवी कामाख्या चक्षुषी मम ॥

शारदा कर्णयुगलं त्रिपुरा वदनं तथा ।

कण्ठे पातु महामाया हदि कामेश्वरी पुनः ॥

कामाख्या जठरे पातु शारदा पातु नाभितः ।

त्रिपुरा पार्श्वयोः पातु महामाया तु मेहने ॥

गुदे कामेश्वरी पातु कामाख्योरुद्वये तु माम् ।

जानुनोः शारदा पातु त्रिपुरा पातु जङ्घयोः ॥

महामाया पादयुगे नित्यं रक्षतु कामदा ।

केशे कोटेश्वरी पातु नासायां पातु दीर्घिका ॥

दन्तसङ्घाते मातङ्यवतु चाङ्गयोः ।

बाह्वोर्म्मां ललिता पातु पाण्योस्तु बनवासिनी ॥

विनध्यवासिन्यङ्ग लीषु श्रीकामा नखकोटिषु ।

रोमकूपेषु सर्व्वेषु गुप्तकामा सदावतु ॥

पादाङ्गुलि - पार्ष्णिभागे पातु मां भुवनेश्वरी ।

जिह्वायां पातु मां सेतुः कः कण्ठाभ्यन्तरेऽवतु ॥

पातु नश्चान्तरे वक्षः ईः पातु जठारान्तरे ।

सामिन्दुः पातु मां वस्तौ विन्दुर्व्विद्वन्तरेऽवतु ॥

ककारस्त्वचि मां पातु रकारोऽस्थिषु सर्व्वदा ।

लकाराः सर्व्वनाडिषु ईकारः सर्व्वसन्धिषु ॥

चन्द्रः स्नायुषु मां पातु विन्दुर्मज्जासु सन्ततम् ।

पूर्व्वस्यां दिशि चाग्नेष्यां दक्षिणे नैऋते तथा ॥

वारुणे चैव वायव्यां कौवेरे हरमन्दिरे ।

अकाराद्यास्तु वैष्णवा अष्टौ वर्णास्तु मन्त्रगाः ॥

पान्तु तिष्ठन्तु सततं समुदभवविवृद्धये ।

ऊर्द्घाधः पातु सततं मान्तु सेतुद्वयं सदा ॥

नवाक्षराणि मन्त्रेषु शारदा मन्त्रगोचरे ।

नवस्वरन्तु मां नित्यं नासादिषु समन्ततः ॥

वातपित्तकफेभ्यस्तु त्रिपुरायास्तु त्र्यक्षरम् ।

नित्यं रक्षतु भूतेभ्यः पिशाचेभ्यस्तथैव च ॥

तत् सेतु सततं पाता क्रव्यादभ्यो मान्निवारकौ ।

नमः कामेश्वरी देवीं महामायां जगन्मयीम् ॥

या भूत्वा प्रकृतिर्नित्यं तनोति जगदायतम् ।

कामाख्यामक्षमालाभयवरदकरां सिद्धसूत्रैकहस्तां ॥

श्वेतप्रेतोपरिस्थां मणिकनकयुतां कुङ्कमापीतवर्णाम् ।

ज्ञानध्यानप्रतिष्ठामतिशयविनयां ब्रह्मशक्रादिवन्द्या ॥

मग्नौ विन्द्वन्तमन्त्रप्रियतमविषयां नौमि विद्धयैरतिस्थाम् ।

मध्ये मध्यस्य भागे सततविनमिता भावहावली या,

लीला लोकस्य कोष्ठे सकलगुणयुता व्यक्त रुपैकनम्रा ।

विद्या विद्यैकशान्ता शमनशमकरी क्षेमकत्रीं वरास्या,

नित्यं पायात् पवित्रप्रणववरकरा कामपूर्वीश्वरी नः ॥

इति हरकवचं तनुस्थितं शमयति वै शमनं तथा यदि ।

इह गृहाण यतस्व विमोक्षणे सहित एष विधिः सह चामरैः ॥

इतीदं कवचं यस्तु कामाख्यायाः पठेद् बुधः ।

सुकृत् तं तु महादेवी तनुव्रजति नित्यदा ॥

नाधिव्याधिभयं तस्य न क्रव्यादमो भयं तथा ।

नाग्नितो नापि तोयेभ्यो न रिपुभ्यो न राजतः ॥

दीर्घायुर्व्वहुभोगी च पुत्रपौत्रसमन्वितः ।

आवर्त्तयन् शतं देवी मन्दिरे मोदते परे ॥

यथा यथा भवेदबद्धः संग्रामेऽन्यत्र वा बुधः ।

ततक्षणादेव मुक्तः स्यात् स्मरणात् कवचस्य तु ॥

- कालिका पुराण

N/A

References : N/A
Last Updated : July 21, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP