कामाख्या सिद्धी - दीप अर्पण

कामरूप कामाख्या में जो देवी का सिद्ध पीठ है वह इसी सृष्टीकर्ती त्रिपुरसुंदरी का है ।

ॐ अग्निर्ज्योति रविज्योंति चन्द्रज्योतिस्थैव च ।
ज्योतिशा मुक्तयो कामाक्ष्ये दीपोऽयं प्रतिगृह्यताम् ।

अब अक्षत लेकर निम्न मन्त्र से दीप की प्रार्थना कर उसी कर उसी पर छोड़ दें -

भो दीप देवस्वरुपस्त्वं कर्म साक्षी सविघ्नकृत ।
यावत्कर्म समाप्तिः स्यात् तावत्वं सुस्थिरो भव ॥

कलश स्थापन के पश्चात् वरुण देवता का इस पर आह्वान करें । पुनः हाथ में अक्षत लेकर -

ॐ पातालवासिनं देवं वरुणं श्रेष्ठ देवताम् ।
आवाह्यामि देवेश तिष्ठ त्व पूजयाम्यहम् ॥
अस्मिन्कलशे वरुणं आवहेयामि । अब इसके बाद गौरी - गणेश पूजन के विधि अनुसार और मन्त्र से प्रतिष्ठा, आसन पाद्यादि समर्पित कर हाथ में जल लेकर कहे - अत्र गन्धाक्षत पुष्प धूप दीप, नैवेद्यतांबूल पूंगीफलं दक्षिणा वरुणाय न मम । अनया पूजया वरुण देवता सांगाय सपरिवाराय प्रीयतां न मम ।

फिर कलश को स्पर्श करें और कामना करते हुए पढ़े -

सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य ( मम परिवारस्य ) दुरितक्षयकारकाः ॥१॥
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समश्रितः ।
मूले तस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥२॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥३॥
अङ्गैश्च सहिता सर्वे कलशं तु समाश्रिता ।
अत्र गायत्री सावित्री शान्ति पुष्टिकरी तथा ॥४॥

पुनः कलश की प्रार्थना करें -

देव दानवसंवादे मध्यमाने महोदधौ ।
उत्पन्नोसि तदा कुम्भः विधृतो विष्णुना स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वेत्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताह ॥
शिव स्वयं त्वमेवासि विष्णुत्वं च पजापतिः ।
आदित्या वसवो रुदाः विश्वेदेवः सपैत्रिकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिदं यज्ञं कर्तुमीहे जलोदभवः ॥
सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ।
यावत्कर्म समाप्तिः स्यात्तावत्वं सन्निधोभाव ॥

N/A

References : N/A
Last Updated : July 16, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP