श्रीविष्णुपुराण - चतुर्थ अंश - अध्याय ११

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥१॥

यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरउरगविहगदैत्यदानवादित्य

रुद्रवस्वश्चिमरुद्देवर्षिभिर्मुमुक्षुभिर्धर्मार्थकाममोक्षाथिभिश्च तत्तत्फललाभाय

सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवानानादिनिधनो विष्णुरवततार ॥२॥

अत्र श्‍लोकः ॥३॥

यदोर्वशं नरः श्रुत्वां सर्वपापैः प्रमुच्यते । यत्रावतीर्णं कृष्णाख्यं परं ब्रह्मा निराकृति ॥४॥

सहस्त्रजिक्रोष्टुनलनहुषसंज्ञाश्चत्वारो यदुपुत्रा बभूवुः ॥५॥

सहस्त्रजित्पुत्रश्शतजित् ॥६॥

तस्य हैहयहेहय्वेणुहयास्त्रयः पुत्रा बभुवुः ॥७॥

हैहयपुत्रो धर्मास्तस्यापि धर्मनेत्रस्ततः कुन्तिः कुन्ते सहजित ॥८॥

तत्तनयो महिष्मान् योऽसौ माहिष्यातीं पुरीं निवासयामास ॥९॥

तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनको धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभुवुः ॥१०॥

कृतवीर्यादर्जुनस्सत्पद्वीपाधिपतिर्बाहुसहस्त्रो जज्ञे ॥११॥

योऽसौ भगवदंशमत्रिकुलप्रसुतं दत्तात्रेयाख्यमराध्य बाहुसहस्त्रमर्धसेवानिवारणं स्वधर्मसेवित्वं

रणे पृथिवीजयं धर्मतश्चानुपालनमरातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषिततवाँल्लेभे च ॥१२॥

तेनेयमशेषद्वीपवती पृथिवी सम्यक् परिपालिता ॥१३॥

दशयज्ञसहस्त्राण्यसावयजत् ॥१४॥

तस्य च श्‍लोककोऽद्यापि गीयते ॥१५॥

न नुनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवः । यज्ञेर्दानैस्तपोभिर्वा प्रश्चयेण श्रुतेन च ॥१६॥

अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥१७॥

एवं च पत्र्चाशीतिवर्शसहस्त्राण्यव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥१८॥

माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकुलेनायत्नेनैव

तेनाशेषदेवदैत्यगन्धर्वेशजयोद्भूतमदावलेपाऽपि रावणः पशुरिव बद्‍ध्वा स्वनगरैकान्ते स्थापितः ॥१९॥

यश्च पत्र्चाशीतिवर्षसहस्त्रोपलक्षणकालावसाने भगवान्नारायणांशेन परशुरामेणोपसंहृतः ॥२०॥

तस्य च पुत्रशतप्रधानाः पत्र्च पुत्रा बभुवुः शूरशुरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥२१॥

जयध्वजात्तालजंघः पुत्रोऽभवत् ॥२२॥

तालजंघस्य तालजंघाख्यं पुत्रशतमासीत् ॥२३॥

एषां ज्येष्ठो वीतिहोत्रस्तथान्यो भरतः ॥२४॥

भरतादवृषः ॥२५॥

वृषस्य पुत्रो मधुरभवत् ॥२६॥

तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत ॥२७॥

यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥२८॥

मधुसंज्ञाहेतुश्व मधुरभवत् ॥२९॥

यादवाश्च यदुनामोपलक्षणादिति ॥३०॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP