साधुसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


चित्ताह्लादि व्यसनविमुखं शोकतापापनोदि

यज्ञोत्पादि श्रवणसुखदं न्यायमार्गानुयायि ।

तथ्यं पथ्यं व्यपगतमदं सार्थकं मुक्तवादं

यो निर्दोषं रचयति वचस्तं बुधाः सन्तमाहुः ॥७६॥

कुलं पवित्रं जननी कृतार्थ वसुन्धरा पुण्यवती च तेन ।

अपारसंवित्सुखसागरेऽस्मिँल्लीनं परे ब्रह्माणि यस्य चेतः ॥७७॥

शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः ।

तीर्णाः स्वयंभीमभवार्णवं जनानहेतुनान्यानपि तारयन्तः ॥७८॥

साधवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।

मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि ॥७९॥

सन्तोऽनपेक्षा मच्चिताः प्रणताः समदर्शिनः ।

निर्ममा निरहंकारा निर्द्वन्द्वा निष्परिग्रहाः ॥८०॥

तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।

अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥८१॥

धर्मे तत्परता मुखे मधुरता दाने समुत्साहिता

मित्रेऽवञ्चकता गुरौ विनयिता चित्तेऽतिगम्भीरता ।

आचारे शुचिता गुणे रसिकता शास्त्रेऽतिविज्ञानिता

रुपे सुन्दरता हरौ भजनिता सत्स्वेव संदृश्यते ॥८२॥

विपदि धैर्यमथाभ्युदये क्षमा

सदसि वाक्पटुता युधि विक्रमः ।

यशसि चाभिरुचिर्व्यसनं श्रुतौ

प्रकृतिसिद्धमिदं हि महात्मनाम् ॥८३॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP