प्रेमसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


त्रिधाप्येकं सदागम्यं गम्यमेकप्रभेदने ।

प्रेम प्रेमी प्रेमपात्रं त्रितयं प्रणतोऽस्म्यहम् ॥५८॥

अहो साहजिकं प्रेम दूरादपि विराजते ।

चकोरनयनद्वन्द्वमाह्लादयति चन्द्रमाः ॥५९॥

दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा ।

हृदयस्य द्रवत्वं यत्तत्प्रेम इति कथ्यते ॥६०॥

प्रेमप्रादुर्भावक्रमः

आदौ श्रद्धा ततः सङगस्ततोऽथ भजनक्रिया ।

ततोऽनर्थनिवृत्तिः स्यात्ततो निष्ठा रुचिस्ततः ॥६१॥

अथासक्तिस्ततो भावस्ततः प्रेमाभ्युदञ्चति ।

साधकानामयं प्रेम्णः प्रादुर्भावे भवेत्क्रमः ॥६२॥

रागात्मिका भक्तिः

इष्‍टे स्वारसिको रागः परमाविष्‍टता भवेत् ।

तन्मयी या भवेद्भक्तिः सात्र रागात्मिकोदिता ॥६३॥

अनुभावाः

क्षान्तिरव्यर्थकालत्वं विरक्तिर्मानशून्यता ।

आशाबद्धसमुत्कण्ठा नामगाने सदा रुचिः ॥६४॥

आसक्तिस्तद्‌गुणाख्याने प्रीतिस्तद्वसतिस्थले ।

इत्यादयोऽनुभावाः स्युर्जातभावाङकुरे जने ॥६५॥

सात्त्विका भावाः

ते स्वेदस्तम्भरोमाञ्चाः स्वरभेदोऽथ वेपथुः ।

वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥६६॥

सर्वेषां भावानुभावानां संकीर्णान्युदाहरणानि

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः

कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णवाष्पाम्बुना ।

नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिना-

मस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवनम् ॥६७॥

चन्द्रोदये चन्द्रकान्तो यथा सद्यो द्रवीभवेत् ।

कृष्णभक्त्युदये प्रेम्णा तथैवात्मा द्रवीभवेत् ॥६८॥

तदश्मसारं हृदयं बतेदं यद्‌गृह्यमाणैर्हरिनामधेयैः ।

न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥

एवंव्रतः स्वप्रियनामकीर्त्या

जातानुरागो द्रुतचित्त उच्चैः ।

हसत्यथो रोदिति रौति गाय-

त्युन्मादवन्नृत्यति लोकबाह्यः ॥७०॥

यदा ग्रहग्रस्त इव क्वचिद्धस-

त्याक्रन्दते ध्यायति वन्दते जनम् ।

मुहुः श्वसन्वक्ति हरे जगत्पते

नारायणेत्यात्ममतिर्गतत्रपः ॥७१॥

पञ्चत्वं तनु रेतु भूतनिवहाः स्वांशान् विशन्तु प्रभो

धातस्त्वां शिरसा प्रणम्य कुरु मामित्यद्य याचे पुनः ।

तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयालये

व्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलम् ॥७२॥

संगमविरहविकल्पे वरमिह विरहो न सङगमस्तस्य ।

सङेग सैव तथैकस्त्रिभुवनमपि तन्मयं विरहे ॥७३॥

नयनं गलदश्रुधारया वदनं गद्गदरुद्धया गिरा ।

पुलकैर्निचितवपुः कदा तव नामग्रहणे भविष्यति ॥७४॥

इन्दुः क्व क्व च सागरः क्व च रविः पद्माकरः क्व स्थितः

क्वाभ्रं वा क्व मयूरपङ्‌क्तिरमला क्वालिः क्व वा मालती ।

मन्दाध्वक्रमराजहंसनिचयः क्वासौ क्व वा मानसं

यो यस्याभिमतः स तस्य निकटे दूरेऽपि वा वल्लभः ॥७५॥

N/A

References : N/A
Last Updated : March 14, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP