श्रीलक्ष्मीसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै

रत्यै नमोऽस्तु रमणीयगुणाश्रयायै ।

शक्‍त्यै नमोऽस्तु शतपत्रनिकेतनायै

पुष्टयै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥१३७॥

मम न भजनभक्तिः पादयोस्ते न रक्ति-

र्न च विषयविरक्तिर्ध्यानयोगेन शक्तिः ।

इति मनसि सदाहं चिन्तयन्नाद्यशक्ते

रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥१३८॥

सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरिप्रसीद मह्यम् ॥१३९॥

विष्णुपत्‍नीं क्षमां दैवीं माधवीं माधवप्रियाय् ।

विष्णुप्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥१४०॥

सर्वमङगलमाङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥१४१॥

N/A

References : N/A
Last Updated : March 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP