श्रीविष्णुसूक्तिः

भगवान के प्रती सूक्ति मे श्रवण-सुखद,सुन्दर शब्दविन्यास और प्रसाद माधुर्य आदि गुणोंसे समन्वित सारभूत श्लोकोंका संचय किया जाता है।


शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥

न नाकपृष्ठं न च पारमेष्ठयं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङेक्ष ॥२॥

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेव व्युषितं विषण्णा मनो‍ऽरविन्दाक्ष दिदृक्षते त्वाम् ॥३॥

यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नस्मन्मनोरथपथः सकलः समेति ।

स्तोष्यामि नः कुलधनं कुलदैवतं तत्

पादारविन्दमरविन्दविलोचनस्य ॥४॥

तत्त्वेन यस्य महिमार्णवशीकराणुः

शक्यो न मातुमपि सर्वपितामहाद्यैः ।

कर्तुं तदीयमहिमस्तुतिमुद्यताय

मह्यं नमोऽस्तु कवये निरपत्रपाय ॥५॥

यद्वा श्रमावधि यथामति वाप्यशक्तः

स्तौ म्येवमेव खलु तेऽपि सदा स्तुवन्तः ।

वेदाश्चतुर्मुखमुखाश्च महार्णवान्तः

को मज्ज्तोरणुकुलाचलयोर्विशेषः ॥६॥

किञ्चैष शक्तयतिशयेन न तेऽनुकम्प्यः

स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।

तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमोऽयमुचितो मम चाब्जनेत्र ॥७॥

नावेक्षसे यदि ततो भुवनान्यमूनि

नालं प्रभो भवितुमेव कुतः प्रवृत्तिः ।

एवं निसर्गसुहृदि त्वयि सर्वजन्तोः

स्वामिन्न चित्रमिदमाश्रितवत्सलत्वम् ॥८॥

स्वाभाविकानवधिकातिशयेशितृत्वं

नारायण त्वयि न मृष्यति वैदिकःकः ।

ब्रह्मा शिवः शतमखः परमः स्वराडित्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥९॥

कः श्री श्रियः परमसत्त्वसमाश्रयः कः

कः पुण्डरीकनयनः पुरुषोत्तमः कः ।

कस्यायुतायुतशतैककलांशकांशे

विश्‍वं विचित्रचिदचित्प्रविभागवृत्तम् ॥१०॥

वेदापहारगुरुपातकदैत्यपीडा द्यापद्विमोचनमहिष्ठफलप्रदानैः ।

कोऽन्यः प्राजपशुपती परिपाति कस्य

पादोदकेन स शिवः स्वशिरोधृतेन ॥११॥

कस्योदरे हरविरिञ्चमुखप्रपञ्चः

को रक्षतीममजनिष्‍ट च कस्य नाभेः ।

क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः

कः केन चैष परवानिति शक्यशङकः ॥१२॥

त्वां शीलरुपचरितैः परमप्रकृष्‍टसत्त्वेन

सात्त्विकतया प्रबलैश्च शास्त्रैः ।

प्रख्यातदैवपरमार्थविदां मतैश्च

नैवासुरप्रकृतयः प्रभवन्ति बोद्‌धुम् ॥१३॥

उल्लङ्‌घितत्रिविधसीमसमातिशायि सम्भावनं तव परिव्रढिमस्वभावम् ।

मायाबलेन भवतापि निगुह्यमानं

पश्यन्ति केचिदनिशं त्वदनन्यभावाः ॥१४॥

यदण्डमण्डान्तरगोचरञ्च यद्दशोत्तराण्यावरणानि यानि च ।

गुणाः प्रधानं पुरुषः परम्पदं परात्परं ब्रह्म च ते विभूतयः ॥१५॥

वशी वदान्यो गुणवानृजुः शुचिर्मृदुर्दयालुर्मधुरः स्थिरः समः ।

कृती कृतज्ञस्वमसि स्वभावतः समस्तकल्याणगुणामृतोदधिः

उपर्य्युपर्यब्जभुवोऽपि पूरुषान् प्रकल्प्य ते ये शतमित्यनुक्रमात् ।

गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते

त्वदाश्रितानां जगदुद्भवस्थितिप्रणाशसंसारविमोचनादयः ।

भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीर मनोऽनुसारिणः

नमो नमो वाङ्‌मनसातिभूमये नमो नमो वाङ्‌मनसैकभूमये ।

नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे

न धर्मनिष्‍ठोऽस्मि न चात्मवेदी न भक्तिमांस्त्वच्चरणारविन्दे ।

अकिञ्चनोऽनन्यगतिः शरण्यंत्वत्पादमूलं शरणं प्रपद्ये ॥२०॥

न निन्दितं कर्म तदस्ति लोके सहस्त्रशो यन्न मया व्यधायि ।

सोऽहं विपाकावसरे मुकुन्द क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥२१॥

निमज्ज्तोऽनन्तभवार्णवान्तश्चिराय मे कूलमिवासि लब्धः ।

त्वयापि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥२२॥

अभूतपूर्वं मम भावि किंवा सर्वं सहे मे सहजं हि दुःखम् ।

किन्तु त्वदग्रे शरणागतानां पराभवो नाथ न तेऽनुरुपः ॥२३॥

निरासकस्यापि न तावदुत्सहे महेश हातुं तव पादपङकजम् ।

रुषा निरस्तोऽपि शिशुःस्तनन्धयो न जातु मातुश्चरणौ जिहासति

तवामृतस्यन्दिनि पादपङकजे निवेशितात्मा कथमन्यदिच्छति ।

स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥२५॥

त्वदङ्‌घ्रिमुद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कृतोऽञ्जलिः

तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिम् ।

प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।

धनं मदीयं तव पादपङकजं कदा नु साक्षात्करवाणि चक्षुषा ॥

कदा पुनः शङखरथाङगकल्पकध्व जारविन्दाङ्‌कुशवज्रलाञ्छनम् ।

त्रिविक्रमत्वच्चरणाम्बुजद्वयं मदीयमूर्द्धानमलङकरिष्यति ॥२९॥

विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविम् ।

निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षः स्थलशोभिलक्षणम् ॥

चक्रासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्बिभिर्भुजैः ।

प्रियावतंसोत्पलकर्ण भूषणश्लथालकाबन्धविमर्दशंसिभिः ॥३१॥

उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् ।

मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुविम्बाम्बुरुहोज्ज्वलश्रियम्

प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् ।

शुचिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥

स्फुरत्किरीटाङगधारकण्ठिकामणीन्द्रकाञ्चीगुणनू पुरादिभिः ।

रथाङगशङखासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम् ॥

चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।

जगत्समग्रं यदपाङगसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि च ।

स्ववैश्वरुप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया ।

गुणेन रुपेण विलासचेष्टितैः सदा तवैवोचितया तव श्रिया ॥३६॥

तया सहसीन मनन्त भोगिनि प्रकृष्टविज्ञानबलैकधामनि ।

फणामणिव्रातमयूखमण्डल प्रकाशमानोदरदिव्यधामनि ॥३७॥

निवासशय्यासनपादुकांशुकोपधानवर्षात पवारणादिभिः ।

शरीरभेदैस्तव शेषतां गतैर्यथोचितं शेष इतीरिते जनैः ॥३८॥

दासः सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।

उपस्थितं तेन पुरो गरुत्मता त्वदङ्‌घ्रिसंमर्द्दकिणाङकशोभिना

त्वदीयभुक्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।

प्रियेण सेनापतिना निवेदितं तथानुजानन्तमुदारवीक्षणैः ॥४०॥

हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः ।

गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितम् ॥

अपूर्वनानारसभावनिर्भरप्रबुद्धया मुग्धविदग्धलीलया ।

क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥

अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् ।

श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम् ।

भवन्तमेवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।

कदाहमैकान्तिकनित्यकिङकरः प्रहर्षयिष्यामि सनाथजीवितम्

धिगशुचिमविनीतं निर्दयं मामलज्जं

परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।

विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं

तव परिजनभावं कामये कामवृत्तः ॥४५॥

अपराधसहस्त्रभाजनं पतितं भीमभवार्णवोदरे ।

अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥४६॥

अविवेकघनान्धदिङ्‌मुखे बहुधा सन्ततदुःखवर्षिणि ।

भगवन् भवदुर्दिने पथः स्खलितं मामवलोकयाच्युत ॥४७॥

न मृषा परमार्थमेव मे श्रृणु विज्ञापनमेकमग्रतः ।

यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ॥४८॥

तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च ।

विधिनिर्मितमेतदन्वयं भगवन् पालय मा स्म जीहपः ॥४९॥

वपुरादिषु योऽपि कोऽपि गुणतोऽसानि यथातथाविधः ।

तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥५०॥

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ।

नियतस्वमिति प्रबुद्धधीरथवा किन्नु समर्पयामि ते ॥५१॥

अवबोधितवानिमा यथा मय नित्यां भवदीयतां स्वयम् ।

कृपयैवमनन्यभोग्यतां भगवन् भक्तिमपि प्रयच्छ मे ॥५२॥

तव दास्यसुखैकसङगिनां भवनेष्वस्त्वपि कीटजन्म मे ।

इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ॥५३॥

सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।

महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः

न देहं न प्राणान्न च सुखमशेषाभिलषितं

न चात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।

बहिर्भूतं नाथ क्षणमपि सहे यातु शतधा

विनाशं तत्सत्यं मधुमथन विज्ञापनमिदम् ॥५५॥

दुरन्तस्यानादेरपरिहरणीयस्य महतो

विहीनाचारोऽहं नृपशुरशुभस्यास्पदमपि ।

दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे

तव स्मारं स्मारं गुणगणमितीच्छामि गतभीः ॥५६॥

अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नश्छद्मस्तुतिवचनभङगीमरचयम् ।

तथापीत्थं रुपं वचनमवलम्ब्यापि कृपया

त्वमेवैवंभूतं धरणिधर मे शिक्षय मनः ॥५७॥

पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वमेव

त्वं मित्रं गुरुरपि गतिश्चासि जगताम् ।

त्वदीयस्त्वद्‌भृत्यस्तव परिजनस्त्वद्गतिरहं

प्रपन्नश्‍चैवं सत्यहमपि तवैवास्मि हि भरः ॥५८॥

अमर्यादः क्षुद्रश्चलमतिरसूयाप्रभवभूः

कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।

नृशंसः पापिष्ठः कथमहमितो दुःखजलधे-

रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥५९॥

रघुवर यदभूस्त्वं तादृशो वायसस्य

प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।

प्रतिभवमपराद्‌धुर्मुग्ध सायुज्यदोऽभूर्वद

किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥६०॥

ननु प्रपन्नः सकृदेव नाथ तवाहमस्मीति च याचमानः ।

तवानुकम्प्यः स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते ॥६१॥

(४ संख्यात आरभ्य ६१ संख्यापर्यन्तं सर्वं श्रीमद्यामुनाचार्यस्वामिप्रणीतालवन्दारस्तोत्रात् )

विपदो नैव विपदः सम्पदो नैव स्मपदः ।

विपद्विस्मरणं विष्णोः सम्पन्नारायणस्मृतिः ॥६२॥

मधुमर्दि महन्मञ्जु मन्द्यं मतिमतामहम् ।

मन्येऽमलमदोऽमन्दमहिम श्यामलं महः ॥६३॥

नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथिव्याम् ।

अनेकजन्मार्जितपापसञ्चयं हरत्यशेषं स्मरतां सदैव ॥

मेघश्यामं पीतकौशेयवासं श्रीवत्साङंक कौस्तुभोद्भासिताङगम् ।

पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥६५॥

स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् ।

तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढास्तु मे ॥६६॥

आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु व्याघ्रादिषु वर्तमानाः ।

सङकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥६७॥

अहं तु नारायणदासदासदासस्य दासस्य च दासदासः ।

अन्येभ्य ईशो जगतो नराणामस्मादहं चान्यतरोऽस्मि लोके ॥६८॥

ये ये हताश्चक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन ।

ते ते गता विष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥६९॥

मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव ।

त्वद्‌भृत्यभृत्यपरिचारकभृत्यभृत्य

भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥७०॥

यज्ञेशाच्युत गोविन्द माधवानन्त केशव ।

कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥७१॥

तत्रैव गङगा यमुना च वेणी गोदावरी सिन्धुसरस्वती च ।

सर्वाणि तीर्थानि वसन्ति तत्र यत्राच्युतोदारकथाप्रसङगः ॥७२॥

नाथ योनिसहस्त्रेषु येषु येषु व्रजाम्यहम् ।

तेषु तेष्वचला भक्तिरच्युतास्तु सदा त्वयि ॥७३॥

या प्रीतिरविवेकानां विषयेष्वनपायिनी ।

त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥७४॥

नित्योत्सवस्तदा तेषां नित्यश्रीर्नित्यमङगलम् ।

येषां हृदिस्थो भगवान्मङगलायतनं हरिः ॥७५॥

नमामि नारायणपादपङकजं करोमि नारायणपूजनं सदा ।

वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥७६॥

नारायणेति मन्त्रोऽस्ति वागस्ति वशवर्तिनी ।

तथापि नरके घोरे पतन्तीत्येतदद्भुतम् ॥७७॥

आलोड्य सर्वशास्त्राणि विचार्यैवं पुनः पुनः ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥७८॥

आकाशात्पतितं तोयं यथा गच्छति सागरम् ।

सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥७९॥

(६४ संख्यात आरभ्य ७९ संख्यापर्यन्तं श्रीपाण्डवगीतायाम् )

श्रीवल्लभेति वरदेति दयापरेति

भक्तप्रियेति भवलुण्ठनकोविदेति ।

नाथेति नागशयनेति जगन्निवासे-

त्यालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥८०॥

नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः

कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।

रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं

भावे भावे हृदयभवने भावयेयं भवन्तम् ॥८१॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे

यद्यद्भव्यं भवतु भगवन्पूर्वकर्मानुरुपम् ।

एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि

त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥८२॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।

अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥८३॥

भवजलधिमगाधं दुस्तरं निस्तरेयं

कथमहमिति चेतो मा स्म गाः कातरत्वम् ।

सरसिजदृशि देवे तावकी भक्तिरेका

नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥८४॥

तृष्णातोये मदनपवनोद्‌धूतमोहोर्मिमाले

दारावर्ते तनयसहजग्राहसङघाकुले च ।

संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन्

पादाम्भोजे वरद भवतो भक्तिभाव्म प्रदेहि ॥८५॥

आम्नायाभ्यसनान्यरण्यरुदितं वेदव्रतान्यन्वहं

मेदश्छेदफलानि पूर्तविधयः सर्वं हुतं भस्मनि ।

तीर्थानामवगाहनानि च गजस्नानं विना यत्पद-

द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देवः स नारायणः ॥८६॥

भवजलधिगतानां द्वन्द्ववाताहतानां

सुतदुहितृकलत्रत्राणभारार्दितानाम् ।

विषमविषयतोये मज्जतामप्लवानां

भवतु शरणमेको विष्णुपोतो नराणाम् ॥८७॥

आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति ।

वक्तुं समर्थोऽपिन वक्ति कश्चिदहो जनानां व्यसनानि मोक्षे ॥८८॥

क्षीरसागरतरङगसीकरासारतारकितचारुमूर्तये ।

भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥८९॥

प्रभो वेङकटेश प्रभा भूयसी ते तमः संछिनत्ति प्रदेशे ह्यशेषे ।

अहो मे हृदद्रेर्गुहागूढमन्धन्तमो नैति नाशंकिमेतन्निदानम् ॥९०॥

कदा श्रृङैगः स्फीते मुनिगणपरीते हिमनगे

द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् ।

क्वचिद्धयानासक्तो विषयसुविविक्तो भवहर

स्मरंस्ते पादब्जं जनिहर समेष्यामि विलयम् ॥९१॥

यन्नामकीर्तनपरः श्वपचोऽपि नूनं

हित्वाखिलं कलिमलं भुवनं पुनाति ।

दग्ध्वा ममाघमखिलं करुणेक्षणेन

दृग्गोचरो भवतु मेऽद्यस दीनबन्धुः ॥९२॥

सर्ववेदमयी गीता सर्वधर्ममयो मनुः ।

सर्वतीर्थमयी गङगा सर्वदेवमयो हरिः ॥९३॥

वेदे रामायणे चैव पुराणे भारते तथा ।

आदौ मध्ये तथा चान्ते हरिः सर्वत्र गीयते ॥९४॥

नेदं न भोमण्डलमम्बुराशिर्नैताश्च तारा नवफेनभङगाः ।

नायं शशी कुण्डलितः फणीन्द्रो नायं कलङकः शयितो मुरारिः ॥९५॥

अरे भज हरेर्नाम क्षेमधाम क्षणे क्षणे ।

बहिस्सरति निःश्वासे विश्वासः कः प्रवर्तते ॥९६॥

कदा प्रेमोद्गारैः पुलकिततनुः साश्रुनयनः

स्मरन्नुच्चैः प्रीत्या शिथिलहृदयो गद्गदगिरा ।

अये श्रीमन् विष्णो रघुवर यदूत्तंस नृहरे

प्रसीदेत्याक्रोशन् निमिपमिव नेष्यामि दिवसान् ॥९७॥

तपन्तु तापैः प्रपतन्तु पर्वतादटन्तु तीर्थानि पठन्तु चागमान् ।

यजन्तु यागैर्विवदन्तु वादैर्हरिं विना नैव मृतिं तरन्ति ॥९८॥

अभिमानं सुरापानं गौरवं रौरवं समम् ।

प्रतिष्ठा सूकरीविष्ठा त्रयं त्यक्‍त्वा हरिं भजेत् ॥९९॥

संसारसागरं घोरमनन्तं क्लेशभाजनम् ।

त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥१००॥

न ते रुपं न चाकारो नायुधानि न चास्पदम् ।

तथापि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥१०१॥

किं पाद्यं पदपङकजे समुचितं यत्रोद्भवा जाह्नवी

किं वार्घ्यं मुनिपूजिते शिरसि ते भक्तयाहृतं साम्प्रतम् ।

किं पुष्पं त्वयि शोभनं व्रजपते सत्पारिजातार्चिते ।

किं स्तोत्रं गुणसागरे त्वयि हरे केनार्चयेत्त्वां नरः ॥१०२॥

माता च कमला देवी पिता देवो जनार्दनः ।

बान्धवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥१०३॥

केचिद् वदन्ति धनहीनजनो जघन्यः

केचिद् वदन्ति गुणहीनजनो जघन्यः ।

व्यासो वदत्यखिल्वेदविशेषविज्ञो

नारायणस्मरणहीनजनो जघन्यः ॥१०४॥

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥१०५॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङगम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥१०६॥

सशङखचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।

सहारवक्षःस्थल कौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥

जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।

ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥१०८॥

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवै-

र्वेदैः साङगपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।

ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो

यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥१०९॥

केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ।

चतुर्भुजं कञ्जरथाङगशङखगदाधरं धारणया स्मरन्ति ॥११०॥

प्रसन्नवक्त्रंनलिनायतेक्षणं कदम्बकिञ्जल्कपिशङगवाससम् ।

लसन्महारत्नहिरण्मयाङगदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥१११॥

उन्निद्रहृत्पङकजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् ।

श्रीलक्ष्मणं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालयाञ्चितम्

विभूषितं मेखलयाङगुलीयकैर्महाधनैर्नूपुरकङकणादिभिः ।

स्निग्धामलाकुञ्चित नीलकुन्तलैर्विरोचमानाननरसपेशलम् ॥

अदीनलीलाहसितेक्षणोल्लसद्‌भ्रूमङगसंसूचितभूर्यनुग्रहम् ।

ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयावतिष्ठते ॥११४॥

प्रसादाभिमुखं शश्वत्प्रसन्नवदनेक्षणम् ।

सुनासं सुभ्रुवं चारुकपोलं सुरसुन्दरम् ॥११५॥

तरुणं रमणीयाङगमरुणोष्ठेक्षणाधरम् ।

प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥११६॥

श्रीवत्साङ्‌कं घनश्यामं पुरुषं वनमालिनम् ।

शङखचक्रगदापद्मैरभिव्यक्तचतुर्भुजम् ॥११७॥

किरीटिनं कुण्डलिनं केयूरवनमालिनम् ।

कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ॥११८॥

काञ्चीकलापपर्यस्तं लसत्काञ्चननूपुरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥११९॥

पद्‌भ्यां नखमणिश्रेण्या विलसद्‌भ्यां समर्चताम् ।

हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्यात्मन्यव स्थितम् ॥१२०॥

स्मयमानमभिध्यायेत्सानुरागावलोकनम् ।

नियतेनैकभूतेन मनसा वरदर्षभम् ॥१२१॥

महामरकतश्यामं श्रीमद्वदनपङकजम् ।

कम्बुग्रीवं महोरस्कं सुनासं सुन्दरभ्रुवम् ॥१२२॥

श्वासैजदलकाभातं कम्बुश्रीकर्णदाडिमम् ।

विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥१२३॥

पद्मगर्भारुणापाङंग हृद्यहासावलोकनम् ।

श्वासैजद्‌बलिसंविग्ननिम्ननाभिदलोदरम् ॥१२४॥

चार्वङगुलिभ्यां पाणिभ्यामुन्नीय चरणाम्बुजम् ।

मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥१२५॥

भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः ।

दृश्यैर्बुद्धयादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥१२६॥

तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्योभगवान्नृणाम् ॥१२७॥

यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनंयच्छ्रवणं यदर्हणम् ।

लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥१२८॥

तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङगलाः ।

क्षेमंन विदन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥१२९॥

किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङका यवनाः खशादयः ।

येऽन्येच पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः

ग्राहग्रस्ते गजेन्द्रे रुदति सरभसं तार्क्ष्यमारुह्य धावन्

व्याघूर्णन् माल्यभूषावसनपरिकरो मेघगम्भीरघोषः ।

आबिभ्राणो रथाङंगशरमसिमभयं शङखचापौ सखेटौ

हस्तैः कौमोदकीमप्यवतु हरिरसावंहसां संहतेर्नः ॥१३१॥

नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेति खिन्ने

नाहं नाहं न चाहं न च भवति पुनर्मादृशस्त्वादृशेषु ।

इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते

मूलं यत्प्रादुरासीत्स दिशतु भगवान् मङगलं सन्ततं नः ॥१३२॥

यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो

बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।

अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः

सोऽयं नो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥१३३॥

यत्र निर्लिप्तभावेन संसारे वर्तते गृही ।

धर्मं चरति निष्कामं तत्रैव रमते हरिः ॥१३४॥

लोकं शोकहतं वीक्ष्य हाहाकारसमाकुलम् ।

अशोकं भज रे चेतस्तद्विष्णोः परमं पदम् ॥१३५॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

गतिः प्रादक्षिण्यक्रमणमदनान्याहुतविधिः ।

प्रणामः संवेशः सकलमिदमात्मार्पणविधौ

सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥१३६॥

N/A

References : N/A
Last Updated : March 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP