श्रीदत्तात्रेयप्रार्थना

योगीश्वर श्रीदत्तप्रभूंचे श्रेष्‍ठ व पापनाशक असे माहात्म्य, श्रीसत्यदत्तव्रतातून व्यक्त होणारे असून मनुष्यांना तात्काळ सिद्धी देणारे आहे.


श्रीपाद श्रीवल्लभ त्वं सदैव । श्रीदत्तास्मान्पाहि देवाधिदेव ॥

भावग्राह्य क्लेशहारिन्सुकीर्तें । घोरात्कष्‍टादुद्धरास्मान्नमस्ते ।

त्वं नो माता त्वं पिताऽऽतोधिपस्त्वं । त्राता योगक्षेमकृत्सद्गुरुस्त्वम्।

त्वं सर्वस्वं नोऽप्रभो विश्वमूर्ते । घोरात०॥

पापं तापं व्याधिमाधिं च दैन्यं। भितिं क्लेशं त्वं हराशु त्वदैन्यम् ।

त्रातारं नो वीक्ष ईशास्तजूर्ते । घोरात्‌०॥

नान्यस्त्राता नापि दाता न भर्ता । त्वत्तो देव त्वं शरण्योऽकहर्ता ।

कुर्वात्रेयानुग्रहंपूर्णराते । घोरात्‌०॥

धर्मे प्रीतिं सन्मतिं देवभक्तिं । सत्संगाप्तिं देहि भुक्तिं च मुक्तिम् ।

भावासक्तिं चाखिलानंदमूर्ते । घोरात्‌०॥

श्र्लोकपंचकमेतद्यो लोकमंगलवर्धनं ॥ प्रपठेन्नियतो भक्तया स श्रीदत्तप्रियो भवेत् ।

श्रीसत्यदत्त आरती

N/A

References : N/A
Last Updated : December 09, 2007

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP