मराठी मुख्य सूची|स्तोत्रे|गुरु स्तोत्रे|
विश्‍वं दर्पणदृश्यमाननगरी...

दक्षिणामूर्तिस्तोत्रम् - विश्‍वं दर्पणदृश्यमाननगरी...


गुरु म्हणजे शिक्षक ज्ञान देणारा. खरे तर आई हीच पहिली गुरु होय.
A Guru is a teacher in Hinduism


विश्‍वं दर्पणदृश्यमाननगरी तुल्यं निजांतर्गतं पश्यन्नात्मनि मायया बहिरिवोद्‍भूतं यथा निद्रया ।
यः साक्षीकुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥
बीजस्यांतरिवांकुरो जगदिदं प्राङ निर्विकल्पं पुनर्मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीवविजृंभयत्यपि महायोगीव यः स्वेच्छ्या तस्मै श्री गुरु० ॥ २ ॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवांभोनिधौ तस्मै श्रीगुरु० ॥ ३ ॥
नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पंदते ।
जानामीति तमेव भांतमनुभात्येतत्समस्तं जगत्तस्मै श्रीगुरु० ॥ ४ ॥
देहप्राणमपींद्रियाण्यपि चलां बुद्धिं च शून्य विदुः स्‍त्रीबालांधजडोपमस्त्वहमिति भ्रांता भृशं वादिनः । मायाशक्‍तिविलासकल्पितमहाव्यामोहसंहारिणे तस्मै श्रीगुरु० ॥ ५ ॥
राहुग्रस्तदिवाकरेन्दुसदृशीमायासमाच्छादनात्सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरु० ॥ ६ ॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यंतः स्फुरंतं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरु० ॥ ७ ॥
विश्‍वं पश्यति कार्यकारणतया स्वस्वामिसंबंधतः शिष्याचार्यतया तथैव पितृपुत्रात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मयपरिभ्रामितस्तस्मै श्रीगुरु० ॥ ८ ॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमानित्याभाति चराचरात्मकमिदं ।
यस्यैव मूर्त्यष्टकम् नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभोस्तस्मै श्रीगुरु० ॥ ९ ॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन्स्तवे तेनास्य श्रवणात्तथार्थमननाद्धयानाच्च ।
संकीर्तनात् सर्वात्मत्वमहाविभूतिसहितं स्वादीश्‍वरत्वं स्वतः ।
सिद्ध्यैतत्पुनरष्टधा परिणतं चैश्‍वर्यमव्याहतम् ॥ १० ॥
वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् त्रिभुवनगुरुमीशं ।
दक्षिणामूर्तिदेवं जननमरणदुखच्छेददक्षं नमामि ॥ ११ ॥
चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा । गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥ १२ ॥
ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये । निर्मलाय प्रशांताय दक्षिणामूर्तये नमः ॥ १३ ॥
निधये सर्वविद्यानां भिषजे भवरोगिणाम् । गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ १४ ॥
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं वर्षिष्ठांतेवसदृषिगणैरावृतं ब्रह्मनिष्ठः आचार्येन्द्रं ।
करकलितसुचिन्मुद्रमानंदरूपं स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ १५ ॥
इति श्रीमत्परमहंस० शंकराचार्यविरचितं दक्षिणामूर्तिस्तोत्रं संपूर्णम्

N/A

N/A
Last Updated : July 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP