संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|धर्मारण्य खण्डः| अध्याय २४ धर्मारण्य खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० विषयानुक्रमणिका धर्मारण्य खण्डः - अध्याय २४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २४ Translation - भाषांतर ॥ व्यास उवाच ॥एतत्तीर्थस्य माहात्म्यं मया प्रोक्तं तवाग्रतः ॥अनेकपूर्वजन्मोत्थपातकघ्नं महीपते ॥१॥स्थानानामुत्तमं स्थानं परं स्वस्त्ययनं महत् ॥स्कंदस्याग्रे पुरा प्रोक्तं महारुद्रेण धीमता ॥२॥त्वं पार्थ तत्र स्नात्वा हि मोक्ष्यसे सर्वपात कात् ॥तच्छ्रुत्वा व्यासवाक्यं हि धर्म्मराजो युधिष्ठिरः ॥३॥धर्मात्मजस्तदा तात धर्मारण्यं समाविशत् ॥महापातकनाशाय साधुपालनत त्परः ॥४॥विगाह्य तत्र तीर्थानि देवतायतनानि च ॥इष्टापूर्तादिकं सर्वं कृतं तेन यथेप्सितम् ॥५॥ततः पापविनिर्मुक्तः पुनर्गत्वा स्वकं पुरम् ॥इद्रप्रस्थं महासेन शशास वसुधातलम् ॥६॥इदं हि स्थानमासाद्य ये शृण्वंति नरोत्तमाः॥तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः॥ ७॥भुक्त्वा भोगान्पार्थिवांश्च परं निर्वाणमाप्नुयुः ॥श्राद्धकाले च संप्राप्ते ये पठंति द्विजातयः ॥८॥उद्धृताः पितरस्तैस्तु यावच्चंद्रार्क्कमेदिनि॥द्वापरे च युगे भूत्वा व्यासेनोक्तं महात्मना ॥९॥वारिमात्रे धर्मवाप्यां गयाश्राद्धफलं लभेत् ॥अत्रागतस्य मर्त्यस्य पापं यमपदे स्थितम् ॥१०॥कथितं धर्मपुत्रेण लोकानां हितकाम्यया ॥विना अन्नैर्विना दर्भैर्विना चासनमेव वा ॥११॥तोयेन नाशमायाति कोटिजन्मकृतं त्व घम् ॥सहस्रमुरुशृंगीणां धेनूनां कुरुजांगले ॥दत्त्वा सूर्यग्रहे पुण्यं धर्मवाप्यां च तर्पणाम् ॥१२॥एतद्वः कथितं सर्वं धर्मारण्यस्य चेष्टितम् ॥यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥१३॥एकविंशतिवारैस्तु गयायां पिंडपातने ॥तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति ॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यतीर्थमाहात्म्यप्रभावकथनं नाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : November 19, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP