चर्यापदः - शैवोत्पत्तिविधिपटलः

प्रस्तुत ग्रंथ शके १८३६ यावर्षी कै. गुरूभक्त व्यंकटरमणा मच्छावार यांनी प्रसिद्ध केला होता.


अथातः संप्रवक्ष्यामि चर्यापादविधिक्रमम् ।
तस्य पादस्य पूर्वे तु शैवानामुद्भवं शृणु ॥१॥

शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ।
एतच्चतुर्विधं शास्त्रं भेदाभावमिति स्मृतम् ॥२॥

चतुर्विधेषु शास्त्रेषु यो भक्त्यदीक्षितः क्रमात् ।
त्रयाणाञ्चास्त्रनाम्ना तु प्रोच्यते सकलावधि ॥३॥

चतुर्थे तु स्थितानां तु निष्कले कलवर्जितम् ।
शैवे तु वर्तते पुंसां शैवाश्चेति प्रकीर्तिताः ॥४॥

पाशुपतादिशास्त्रेषु तथा नामान्युदीरिताः ।
त्रिषु शास्त्रेषु भेदानि भिद्यन्ते स्वस्वमार्गकैः ॥५॥

इदानीं शैवभेदानि वक्ष्यंते तु समासतः ।
शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् ॥६॥

सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् ।
वामादिशास्त्रभेदेषु ये दीक्षां वर्तते क्रमात् ॥७॥

वामी च दक्षिणीमिश्रीसिद्धान्तीति च कीर्तिताः ।
वामं हि शांभवं शादे दक्षिणं भैरवात्मकम् ॥८॥

मिश्रं यामलमित्युक्तं सप्तमातृप्रधानकम् ।
सिद्धान्तं शुद्धशैवन्तु केवलं शांभवस्तथा ॥९॥

सिद्धान्तं सर्वसारं हि तत्त्वशुद्धं शिवं स्मृतम् ।
वामं च दक्षिणञ्चैव तद्वयोर्मिश्रकन्तु हि ॥१०॥

शैवबाह्याः समाख्याता ते तु शैवेऽप्यपूजिताः ।
कामिकादिप्रभेदेन चाष्टाविंशतिसंहिता ॥११॥

शुद्धं शैवान्तसिद्धान्तं तेषां भेदोपभेदकैः ।
सिद्धान्तं मिश्रमित्युक्तं नवयामलसंज्ञकम् ॥१२॥

वामाचारस्तु वै पञ्चदक्षिणेऽपि तथैव च ।
द्वयोर्मिश्रं च गुरवः पञ्चपञ्चैव चोदिताः ॥१३॥

सिद्धान्तं मिश्रशैवानां पञ्चानां लक्षणं शृणु ।
आचार्यः साधकश्चैव समयि पुत्रकस्तथा ॥१४॥

चित्रकेटक इत्युक्तो मातृयज्ञेषु पूजितः ।
शुद्धशैवाख्य सिद्धान्तं दीक्षयादीक्षितः क्रमात् ॥१५॥

साधकादि चतुष्काणामाचार्यस्त्वधिप स्मृतः ।
मातॄणां स्थापनं पूजा तासां वह्नेस्तु तर्पणम् ॥१६॥

स्नपनोत्सवशान्त्यादिस्त्वाचार्येणैव कारयेत् ।
तम्मिश्रोक्तानि कर्माणि कुर्यात्तैः साधकादिभिः ॥१७॥

शिवाग्रजान्वयो भूत्वा आचार्यादि चतुष्ककाः ।
उक्तः पारशिवञ्चैव चित्रकेटकनामतः ॥१८॥

समासमिश्रशैवानां यथा तथ्यं शृणूद्भवम् ।
अनादि शैवाः प्रथमं महाशैवा द्वितीयकम् ॥१९॥

आदिशैवास्त्रितीयं चतुर्थञ्चनुशैवकाः ।
पञ्चमेऽन्तरशैवास्तु शैवाः पञ्चविधा स्मृताः ॥२०॥

शक्तिमूर्तीविशक्ती च नादो बिन्दुरिति स्मृतम् ।
सदाशिवेश्वरश्चैव षट्स्थाने ये च संस्थिताः ॥२१॥

अनादिशैवा इमे प्रोक्ता महाशैवास्ततः शृणु ।
अनन्तादिशिखण्ड्यन्तास्तथा मन्त्रमहेश्वराः ॥२२॥

मायाद्यवनिपर्यन्तं रुद्रा ये च महाबलाः ।
अनन्तेश्वर शिष्यास्ते दैत्याश्च ऋषयस्तथा ॥२३॥

ब्रह्मविष्णादि देवास्तु यक्षोरक्षगणैः सह ।
महाशैवास्तु विख्याता आदिशैवान् शृणुष्व हि ॥२४॥

अनुशैवा स्मृता ह्येते यक्षरक्षोरगैः सह ।
ब्राह्मणादि चतुर्वर्णा काश्यपादि समुद्भवाः ॥२५॥

परमेश्वरप्रसादेन अधिकारे नियोजिताः ।
शिवधर्मप्रकाशाय सर्वेषां बोधनाय च ॥२६॥

स्थापना प्रोक्षणादीक्षा विधिना कृत्यकारणात् ।
ऋषीणां मूर्तिमास्थानि शिवेन परमात्मना ॥२७॥

अनुग्रहीताश्च ये सर्वे शैवास्त्वे वान्तर स्मृताः ।
शिवज्ञानयुताः सर्वे शिवधर्मपरायणाः ॥२८॥

आचार्याः शिवशास्त्रज्ञा मोक्षज्ञाः शिववत् भुवि ।
शिववत् चिन्तयेत् सर्वे इति शास्त्रस्य निश्चयः ॥२९॥

गोचरं गोत्रसूत्रौ च संक्षेपेण वदाम्यहम् ।
गोचरं शिवचिन्हं हि गोत्रं स्वमुनिवर्गकम् ॥३०॥

सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् ।
शिवः शिखा तथा ज्योतिः सावित्री व्योमगोचराः ॥३१॥

एतानि पञ्चनामानि शैवानां शिवशासने ।
गोचरं कुलमित्युक्तं तच्चिन्हञ्चातुर्वर्णिनाम् ॥३२॥

काश्यप कौशिकश्चैव भारद्वाजोथ गौतमः ।
आत्रेयः पञ्चधा ज्ञेयाः संप्रोक्तामुनयस्त्विह ॥३३॥

काश्यपादिमुनीनान्तु शिवगोचरमुच्यते ।
काश्यपोनमुचिश्चैव मनुजोमनुभः सह ॥३४॥

विश्वामित्रश्च वाल्मीकः पुलस्त्यः पुलहः क्रतुः ।
सनत्कुमारो मेधावी सवक्क्रश्च पराशरः ॥३५॥

सनंदनः सदीर्घश्च सनकश्च सनातनः ।
एतेषां ऋषिवर्गाणां गोचरं शिवगोचरः ॥३६॥

कौशिकादिमुनिनान्तु शिखागोचरमुच्यते ।
कौशिकः कुशिकश्चैव प्राजापतिस्तु पञ्चमः ॥३७॥

शद्ध्यायन्तं तथा भूमि सनन्तः खद्यपूरणः ।
शाण्डिल्योजनकश्चैव सुवर्णस्थाण्डिरेव च ॥३८॥

शंखस्थूलो ऋतुश्चैव वीरजोरोमहर्षणः ।
सर्वे तेषामृषीणाञ्च शिखागोचरमुच्यते ॥३९॥

मुनीनां भारद्वाजादि ज्योतिर्गोचरमुच्यते ।
भारद्वाजोवसिष्ठश्च मार्कण्डस्थण्डिलो गुरुः ॥४०॥

स्थापनं प्रोक्षणं दीक्षा विधिनाकृत्यकारणात् ।
ये शिवं निर्मितायेन शिवेन परमात्मना ॥४१॥

सशैव ब्रह्मवक्त्रे च मर्त्यलोकं व्रजेत् क्रमात् ।
काश्यपादीनि नामानि ऋषिरूपैश्च कीर्तिताः ॥४२॥

आदौ शिवस्त्वमस्तीति आदिशैव उदीरितः ।
शिवेन दीक्षिताश्चैते ते शिवब्राह्मणा स्मृताः ॥४३॥

सर्वोत्तमाः पराचार्याः विप्रोत्तमाः शिवोत्तमाः ।
द्विजोत्तमोत्तमाश्चैव शिवभेदाः शिवात्मकाः ॥४४॥

एषां पर्यायनामानि संक्षेपात् कथितं तव ।
क्रिमिकीटपदंकेभ्यः पर्शपः प्राज्ञयाज्ञकाः ॥४५॥

पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजास्तथा ।
द्विजातिष्वधिका विप्रा विप्रेषुक्र तु बुद्धयः ॥४६॥

क्रतु बुद्धेषु कर्तव्यास्तेभ्यः सन्यासयोधिकाः ।
सन्यासयोधिकात् श्रेष्ठास्तेषु शंकरपूजिताः ॥४७॥

इति चर्यापादेशैवोत्पत्तिविधिपटलः प्रथमः ॥१॥

N/A

References : N/A
Last Updated : October 11, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP