संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|गिरिराजखण्डः| अध्यायः ०५ गिरिराजखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ गिरिराजखण्डः - अध्यायः ०५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णस्य वर्णदर्शने गोपगणानां सन्देहः विवादश्च Translation - भाषांतर श्रीनारद उवाच -एकदा सर्वगोपाला गोप्यो नन्दसुतस्य तत् ।अद्भुतं चरितं दृष्ट्वा नन्दमाहुर्यशोमतीम् ॥१॥गोपा ऊचुः -हे गोपराज त्वद्वंशे कोऽपि जातो न चाद्रिधृक् ।न क्षमस्त्वं शिलां धर्त्तुं सप्ताहं हे यशोमति ॥२॥क्व सप्तहायनो बालः क्वाद्रिराजस्य धारणम् ।तेन नो जायते शंका तव पुत्रे महाबले ॥३॥अयं बिभ्रद्गिरिवरं कमलं गजराडिव ।उच्छिलींध्रं यथा बालो हस्तेनैकेन लीलया ॥४॥गौरवर्णा यशोदे त्वं नन्द त्वं गौरवर्णधृक् ।अयं जातः कृष्णवर्ण एतत्कुलविलक्षणम् ॥५॥यद्वाऽस्तु क्षत्रियाणां तु बाल एतादृशो यथा ।बलभद्रे न दोषः स्याच्चन्द्रवंशसमुद्भवे ॥६॥ज्ञातेस्त्यागं करिष्यामो यदि सत्यं न भाषसे ।गोपेषु चास्य वोत्पत्तिं वद चेन्न कलिर्भवेत् ॥७॥श्रीनारद उवाच -श्रुत्वा गोपालवचनं यशोदा भयविह्वला ।नन्दराजस्तदा प्राह गोपान् क्रोधप्रपूरितान् ॥८॥श्रीनंद उवाच -गर्गस्य वाक्यं हे गोपा वदिष्यामि समाहितः ।येन गोपगणा यूयं भवताशु गतव्यथाः ॥९॥ककारः कमलाकान्तो ऋकारो राम इत्यपि ।षकारः षड्गुणपतिः श्वेतद्वीपनिवासकृत् ॥१०॥णकारो नारसिंहोऽयमकारो ह्यक्षरोऽग्निभुक् ।विसर्गौ च तथा ह्येतौ नरनारायणावृषी ॥११॥संप्रलीनाश्च षट् पूर्णा यस्मिञ्छब्दे महात्मनि ।परिपूर्णतमे साक्षात्तेन कृष्णः प्रकीर्तितः ॥१२॥शुक्लो रक्तस्तथा पीतो वर्णोऽस्यानुयुगं धृतः ।द्वापरांते कलेरादौ बालोऽयं कृष्णतां गतः ॥१३॥तस्मात्कृष्ण इति ख्यातो नाम्नायं नन्दनन्दनः ।वसवश्चेन्द्रियाणीति तद्देवश्चित्त एव हि ॥१४॥तस्मिन्यश्चेष्टते सोऽपि वासुदेव इति स्मृतः ॥१५॥वृषभानुसुता राधा या जाता कीर्तिमन्दिरे ।तस्याः पतिरयं साक्षात्तेन राधापतिः स्मृतः ॥१६॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान्स्वयम् ।असंख्यब्रह्माण्डपतिर्गोलोके धाम्नि राजते ॥१७॥सोऽयं तव शिशुर्जातो भारावतरणाय च ।कंसादीनां वधार्थाय भक्तानां पालनाय च ॥१८॥अनन्तान्यस्य नामानि वेदगुह्यानि भारत ।लीलाभिश्च भविष्यन्ति तत्कर्मसु न विस्मयः ॥१९॥इति श्रुत्वाऽऽत्मजे गोपाः सन्देहं न करोम्यहम् ।वेदवाक्यं ब्रह्मवचः प्रमाणं हि महीतले ॥२०॥गोपा ऊचुः -यद्यागतस्तव गृहे गर्गाचार्यो महामुनिः ।तत्क्षणे नामकरणे नाहूता ज्ञातयस्त्वया ॥२१॥स्वगृहे नामकरणं भवता च कृतं शिशोः ।तव चैतादृशी रीतिर्गुप्तं सर्वं गृहेऽपि यत् ॥२२॥श्रीनारद उवाच -एवं वदंतस्ते गोपा निर्गता नन्दमन्दिरात् ।वृषभानुवरं जग्मुः क्रोधपूरितविग्रहाः ॥२३॥वृषभानुवरं साक्षान्नन्दराजसहायकम् ।प्राहुर्गोपगणाः सर्वे ज्ञातेर्मदसमन्विताः ॥२४॥गोपा ऊचुः -वृषभानुवर त्वं वै ज्ञातिमुख्यो महामनाः ।नन्दराजं त्यज ज्ञातेर्हे गोपेश्वर भूपते ॥२५॥श्रीवृषभानुवर उवाच -को दोषो नन्दराजस्य ज्ञातेस्तं सन्त्यजाम्यहम् ।गोपेष्टो ज्ञातिमुकुटो नन्दराजो मम प्रियः ॥२६॥गोपा ऊचुः -न चेत्त्यजसि तं राजंस्त्यजामस्त्वां व्रजौकसः ।त्वद्गृहे वर्धिता कन्योद्वाहयोग्या महामुने ॥२७॥भवता ज्ञातिमुख्येन संपदुन्मदशालिना ।न दत्ता वरमुख्याय कलुषं तव विद्यते ॥२८॥अद्य त्वां ज्ञातिसंभ्रष्टं पृथङ्मन्यामहे नृप ।न चेच्छीघ्रं नन्दराजं त्यज त्यज महामते ॥२९॥श्रीवृषभानुवर उवाच -गर्गस्य वाक्यं हे गोप वदिष्यामि समाहितः ।येन गोपगणा यूयं भवताशु गतव्यथाः ॥३०॥असंख्यब्रह्माण्डपतिर्गोलोकेशः परात्परः ।तस्मात्परो वरो नास्ति जातो नन्दगृहे शिशुः ॥३१॥भुवो भारावताराय कंसादिनां वधाय च ।ब्रह्मणा प्रार्थितः कृष्णो बभूव जगतीतले ॥३२॥श्रीकृष्णपट्टराज्ञी या गोलोके राधिकाऽभिधा ।त्वद्गेहे साऽपि संजाता त्वं न जानासी तां पराम् ॥३३॥अहं न कारयिष्यामि विवाहमनयोनृप ।तयोर्विवाहो भविता भाण्डीरे यमुनातटे ॥३४॥वृन्दावनसमीपे च निर्जने सुन्दरे स्थले ।परमेष्ठी समागत्य विवाहं कारयिष्यति ॥३५॥तस्माद्राधां गोपवर विद्ध्यर्द्धाङ्गीं परस्य च ।लोकचूडामणेः साक्षाद्राज्ञीं गोलोकमन्दिरे ॥३६॥यूयं सर्वेऽपि गोपाला गोलोकादागता भुवि ।तथा गोपीगणा गावो गोकुले राधिकेच्छया ॥३७॥एवमुक्त्वा गते साक्षाद्गर्गाचार्ये महामुनौ ।तद्दिनादथ राधायां सन्देहं न करोम्यहम् ॥३८॥वेदवाक्यं ब्रह्मवचः प्रमाणं हि महीतले ।इति वः कथितं गोपाः किं भूयः श्रोतुमिच्छथ ॥३९॥इति श्रीगर्गसंहितायां गिरिराजखण्डे श्रीनारदबहुलाश्वसंवादेगोपविवादो नाम पञ्चमोऽध्यायः ॥५॥हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP