३१
अत्यासरत् प्रथमा धोक्षमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी ।
उप वत्सं सृजत वाश्यते गौर्व्यसृष्टः सुमना हिं कृणोमि ॥१॥
बधान वत्समभि धेहि भुञ्जन्तीं निद्य गोधुगुप सीद दुग्धि।
इडामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम् ॥२॥
सा धावतु यमराज्ञः सवत्सा सुकृतां पथा प्रथमेह दत्ता ।
अतुर्ष्टदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपाम् ॥३॥
प्रथमेदमागन् प्रथमा दत्तेताह्यस्मिंल्लोके सय्य उ त्वा ददाति।
सैनं धेनो: प्रथमा पारयासि श्रद्धया दत्ता परमे व्योमन् ॥४॥
जानीहि स्म संस्कृते धेनो गोपतिं यस्त्वा ददाति प्रथमा स्वधानाम्।
पूर्वा हि तत्र सुकृतः परेह्यथैष एता जरसः परस्तात् ॥५॥
अति धेनुरनड्वाहमत्यन्यद्वयो अक्रमीत्।
अति वत्सानां पितरमृषभं प्रति मा सरत् ॥६॥
ज्योतिष्मती सुकृतो याहि सूरे स्योनास्ते धेनो पतयो भवन्तु।
सप्त त्वा सूर्या अन्वा तपन्तु यमं धाव माति सरः पराचीः ॥७॥
दात्रे मूत्रे मह्यं दुहानभौ लोकौ भुञ्जती वि क्रमस्व।
इषमूर्जं दक्षिणाः संवसाना भगस्य धारामवसे प्रतीमः ॥८॥
सहस्राङ्गा शतं ज्योतींष्यस्या यज्ञस्य पप्रिरमृता स्वर्गा ।
सा न ऐतु दक्षिणा विश्वरूपाहिंसन्तीं प्रति गृह्णीम एनाम् ॥९॥

३२
ये ते पाशा वरुण सप्तसप्ततीस्त्रेधा तिष्ठन्ति विसिता रुशन्तः ।  
छिनन्ति सर्वे अनृतं वदन्तं य: सत्यवाद्यति तं सृजन्ति ॥१॥
इह स्पशः प्र चरन्तीमे अस्य सहस्राक्षा अति पश्यन्ति भूमिम् । भुमिम्
योऽस्य वृत्रं प्रमिनाति कश्चन स मुच्यते वरुणस्य पाशात् ॥२॥
उतेयमस्य पृथिवी समीच्युतासौ द्यौर्बृहती दूरे अन्ता ।
उतो समुद्रो वरुणस्य कुक्षा उतास्मिन्नल्प उदकेन मुक्त: ॥३॥
यस्तिष्ठति मनसा यश्च वञ्चति यो निलायं चरति यः प्रलायम् ।
द्वौ यद्वदत: सन्निषद्य राजा तद्वेद वरुणस्तृतीयः ॥४॥
सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत् परस्तात्।
संख्याता अस्य निमिषो जनानामक्षान्न श्वघ्नी भुवना मिमीते ॥५॥
त्वमेव राजन् वरुण धर्ता देवानामसि विश्वरूपः।
दुश्चर्मास्त्वधमः पिशङ्गो यः सत्यां वाचमनृतेन हन्ति ॥६॥
यः समाम्यो वरुणो यो व्याम्यो यः सन्देश्यो वरुणो यो विदेश्यः।
यो दैव्यो वरुणो यश्च मानुषः सर्वांस्त्वेतान् प्रति मुञ्चाम्यत्र ॥७॥
शतेन पाशैर्वरुणाभि धेहि मा ते मोच्यनृतवाङ् नृचक्षः ।
आस्तां जाल्म उदरं श्रंसयित्वा कोश इवावध्रः परिकृत्यमानः ॥८॥
उतो त्वतत् प्र पातयत्वतो त्वदपि नह्यसि॥
उतो तदस्वकं कृत्वा राजा वरुण ईयते ॥९॥
ऐनं छिनत्ति वरुणो नड़ं कशिपुने यथा ।
मूलं तस्य वृश्चति य एनं प्रमिमीषति ॥१०॥

३३
य इमां देवी मेखलामाबबन्ध य: संननाह य उ मा युयोज।
यस्य देवस्य प्रशिषा चरामि स पारमिच्छात् स उ मा वि मुञ्चात् ॥१॥
आहुतास्यविहुतर्षीणामस्यायुधम् ।
पूर्वा व्रतस्य प्राश्नाति वीरघ्नी भव मेखले ॥२॥
मृत्योरहं ब्रह्मचारी यदस्मि भूतां निर्याचं पुरुषं यमाय ।
तमहं ब्रह्मणा तपसा श्रमेणानैनं मेखलया सिनामि ॥३॥
अयं वज्रस्तर्पयतां व्रतेनावास्य राष्ट्रमभि हन्तु जीवम्।
भिनत्तु स्कन्धान् प्र शृणातूष्णिहाः ॥४॥
अधरोत्तरमधरोत्तरेण गूढ़: पृथिव्या मोत् सृपत्।
वज्रेणावहतः शयान् ॥५॥
यो जिनाति तमन्विच्छ यो जिनाति तमिज्जहि ।
जिनतो वज्र सायक सीमन्तमन्वञ्चमनु पातय ॥६॥
यदश्नामि बल कुर्वे वज़मा ददा इति ।
स्कन्धानमुष्य शातयन् वृत्रस्येव शचीपतिः ॥७॥
यत् पिबामि सं पिबामि समुद्र इव संपिबः ।
प्राणानमुष्य संपिबन् सं पिबाम्यहं पिबम् ॥८॥
यद् गिरामि सं गिरामि समुद्र इव संगिरः ।
प्राणानमुष्य संगिरन् सं गिराम्यहं गिरम् ॥९॥
श्रद्धाया दुहिता तपसोऽधि जाता स्वसर्षीणां भूतकृतां बभूव।
सा नो मेखले मतिमा धेहि मेधामथो नो थेहि तप इन्द्रियं च ॥१०॥
यां त्वा पूर्वे भूतकृत ऋषय: परिबेधिरे॥
सा त्वं परि ष्वजस्व मा दीर्घायुत्चाय मेखले ॥११॥

३४
अशन्ते श्वश्रूर्वदतु श्वशुरस्ते अशन्तरम् ।
देवा ते अभिशोचनं ब्रह्म विद्वेषणं कृतम् ॥१॥
आ क्रन्दयोलुला कुरु वाचमा धेह्यप्रियाम् ।
शिरो लिप्सस्व हस्ताभ्यां केशास्ते अभिशोचनम् ॥२॥
केशा यौ प्रतिधी यत् कुरीरं य ओपशः।
अथो ये ते स्वाः सन्ति सर्वे ते तेऽभिशोचनम् ॥३॥
अप त्रस परिधाना उन्मादनं कृणोमि ते ।
अथो यत्ते स्वं वासः सर्वे तत्ते ऽभिशोचनम् ॥४॥
अर्कमद्धि प्र पतातो मुनिचक्षं कृणोमि ते ।
अथो श्वभ्यो रायद्भ्य: प्रति स्म गङ्गणं कुरु ॥५॥
उतिष्ठारे पलायस्व मरीचीनां पदं भव ।
अथो यत् कार्यं कुर्वासां समृष मुष्कयोः ॥६॥
उप क्ष्वेदाभि चालय वातस्तूलमिवैजय ।
दद्धि: संदह्य बाह्वोरुदद्धि मुरवस्थिये ॥७॥
अधि गाय शावलेयं शौणेयं साधुवाहिनम् ।
काल्माषे यस्य चक्रुर्ध्यायतः प्रति चालय ॥८॥
रिश्यपुच्छं शुन:पुच्छं वातरंहं मनोजवम् ।
तं ते रथं सं भरन्तु देवास्तेना चरामि पतिमिच्छमाना ॥९॥

३५
अग्नये समनमन् तस्मै पृथिव्या समनमन् ।
यथाग्नये पृथिव्या समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥१॥
वायवे समनमन् तस्मा अन्तरिक्षेण समनमन् ।
यथा वायवे अन्तरिक्षेण समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥२॥
सूर्याय समनमन् तस्मै दिवा समनमन् ।
यथा सूर्याय दिवा समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥३॥
चन्द्राय समनमन् तस्मै नक्षत्रै: समनमन् ।
यथा चन्द्राय नक्षत्रैः समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं में नमत स्वाहा ॥४॥
सोमाय समनमन् तस्मा ओषधीभिः समनमन् ।
यथा सोमायौषधीभि: समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥५॥
यज्ञाय समनमन् तस्मै दक्षिणाभिः समनमन् ।
यथा यज्ञाय दक्षिणाभि: समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम्॥
सं नतय स्थ सं मे नमत स्वाहा ॥६॥
समुद्राय समनमन् तस्मै नदीभिः समनमन् ।
यथा समुद्राय नदीभिः समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥७॥
ब्रह्मणे समनमन् तस्मै ब्रह्मचारिभिः समनमन् ।
यथा ब्रह्मणे ब्रह्मचारिभिः समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥७॥
इन्द्राय समनमन् तस्मै वीर्यण समनमन् ।
यथेन्द्राय वीर्येण समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥८॥
देवेभ्यः समनमन् तेभ्यो ऽमृतेन समनमन् ।
यथा देवेभ्यो ऽमृतेन समनमन्नेवा मह्यं संनमः सं नमन्तु ।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥९॥
प्रजापतये समनमत् तस्मै प्रजाभि: समनमन् ।
यथा प्रजापतये प्रजाभिः समनमन्नेवा मह्यं संनमः सं नमन्तु।
वित्तिं भूतिं पुष्टिं पशून् ब्रह्म ब्राह्मणवर्चसम् ।
सं नतय स्थ सं मे नमत स्वाहा ॥१०॥
सप्त संनमोऽष्टमी धीतिसाधनी ।
सं कामानध्वन: कृणु सं ज्ञानमस्तु वो धने ॥११॥
(इति अष्टर्चोनामपञ्चमकाण्डे सप्तमो अनुवाक:)

N/A

References : N/A
Last Updated : May 11, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP