चतुर्थोऽध्यायः - द्वितीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


वाङ्ग्मनसि दर्शनाच्छब्दाच्च ॥१॥
अत एव च सर्वाण्यनु ॥२॥
तन्मनः प्राण उत्तरात् ॥३॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥४॥
भूतेषु तच्छ्रुतेः ॥५॥
नैकस्मिन् दर्शयतो हि ॥६॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥७॥
तदपीतेः संसारव्यपदेशात् ॥८॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥९॥
नोपमर्देनातः ॥१०॥
अस्यैव चोपपत्तेरूष्मा ॥११॥
प्रतिषेधादिति चेन्न शारीरात् ॥१२॥
स्पष्टो ह्येकेषाम् ॥१३॥
स्मर्यते च ॥१४॥
तानि परे तथा ह्याह ॥१५॥
अविभागो वचनात् ॥१६॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति योगाच्च हार्दानुगृहीताः शताधिकया ॥१७॥
रश्म्यनुसारी ॥१८॥
निशि नेति चेन्न संभन्धात् ॥१९॥
यावद्देहभावित्वाद्दर्शयति च ॥२०॥
अतश्चायनेऽपि दक्षिणे ॥२१॥
योगिनः प्रति स्मर्यते स्मार्ते चैते ॥२२॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP