प्रथमोध्यायः - तृतीयः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


द्युभ्वाद्यायतनं स्वशब्दात् ॥१॥
मुक्तोपसृप्यव्यपदेशात् ॥२॥
नानुमानमतच्छब्दात् ॥३॥
प्राणभृच्च ॥४॥
भेदव्यपदेशात् ॥५॥
प्रकरणात् ॥६॥
स्थित्यदनाभ्यां च ॥७॥
भूमा सम्प्रसादादध्युपदेशात् ॥८॥
धर्मोपपत्तेश्च ॥९॥
अक्षरमम्बरान्तधृतेः ॥१०॥
सा च प्रशासनात् ॥११॥
अन्यभावव्यावृत्तेश्च ॥१२॥
ईक्षतिकर्मव्यपदेशात् सः ॥१३॥
दहर उत्तरेभ्यः ॥१४॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥१५॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥१६॥
प्रसिद्धेश्च ॥१७॥
इतरपरामर्शात् स इति चेन्नासम्भवात् ॥१८॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥१९॥
अन्यार्थश्च परामर्शः ॥२०॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥२१॥
अनुकृतेस्तस्य च ॥२२॥
अपि स्मर्यते ॥२३॥ [पाठभेद : अपि च स्मर्यते]
शब्दादेव प्रमितः ॥२४॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥२५॥
तदुपर्यपि बादरायणः संभवात् ॥२६॥
विरोधः कर्मणीति चेदनेकप्रतिपत्तेर्दर्शनात् ॥२७॥
शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥२८॥
अत एव च नित्यत्वम् ॥२९॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो
दर्शनात्स्मृतेश्च ॥३०॥
मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥३१॥
ज्योतिषि भावाच्च ॥३२॥
भावं तु बादरायणोऽस्ति हि ॥३३॥
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥३४॥
क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥३५॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥३७॥
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥३८॥
कम्पनात् ॥३९॥
ज्योतिर्दर्शनात् ॥४०॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥४१॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥४२॥
पत्यादिशब्देभ्यः ॥४३॥

इति ब्रह्मसूत्रेषु
प्रथमाध्यायस्य तृतीयः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP