प्रथमोऽध्यायः - प्रथमः पादः

ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.


अथातो ब्रह्म जिज्ञासा ॥१॥
जन्माद्यस्य यतः ॥२॥
शास्त्र योनित्वात् ॥३॥
तत्तु समन्वयात् ॥४॥
ईक्षतेर्नाशब्दम् ॥५॥
गौणश्चेन्नात्मशब्दात् ॥६॥
तन्निष्ठस्य मोक्षोपदेशात् ॥७॥
हेयत्वावचनाच्च ॥८॥
स्वाप्ययात् ॥९॥
गतिसामान्यात् ॥१०॥
श्रुतत्वाच्च ॥११॥
आनन्दमयोऽभ्यासात् ॥१२॥
विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॥१३॥
तद्धेतुव्यपदेशाच्च ॥१४॥
मान्त्रवर्णिकमेव च गीयते ॥१५॥
नेतरोऽनुपपत्तेः ॥१६॥
भेदव्यपदेशाच्च ॥१७॥
कामाच्च नानुमानापेक्षा ॥१८॥
अस्मिन्नस्य च तद्योगं शास्ति ॥१९॥
अन्तस्तद्धर्मोपदेशात् ॥२०॥
भेदव्यपदेशाच्चान्यः ॥२१॥
आकाशस्तल्लिङ्गात् ॥२२॥
अत एव प्राणः ॥२३॥
ज्योतिश्चरणाभिधानात् ॥२४॥
छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा हि दर्शनम् ॥२५॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥२६॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥२७॥
प्राणस्तथानुगमात् ॥२८॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्ध भूमा ह्यस्मिन् ॥२९॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥३०॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपास त्रैविध्यादाश्रितत्वादिह तद्योगात् ॥३१॥

इति ब्रह्मसूत्रेषु

प्रथमाध्यायस्य प्रथमः पादः समाप्तः

N/A

References : N/A
Last Updated : March 16, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP