दयाशतकं

दयाशतकं

॥ ॐ नमो परमात्मने॥
॥दयाशतक प्रारम्भ:॥
श्रेयांसि सन्दिशति कन्दळयत्यमन्दमानन्दमस्य दळयत्यघबृन्दमाती: ।
धूनोति किडकरयति द्रुहिणादिकांश्च मातस्तवैष उदयोहि दये पुरारे: ॥१॥
कल्याणि शैलतनयाकमनानुकम्पे त्वं यत्र यत्र वितनोषि पदार्पणानि ।
प्रागेव पद्मजवलोन्मथनादिलक्ष्म्य: प्रादुर्भवन्त्यवहिता: खलु तत्र तत्र ॥२॥
मन्दस्मितं मदनसुन्दरमिन्दुरेखासत्रद्धशेखरमुमासखमुद्वहन्ती ।
दिव्यं वपु: किमपि दृग्पथगानघानां मातर्मुदं हि तनुषे महतीं दये त्वम् ॥३॥
दिव्यं वपुस्तदनुसन्दधत: पुरारे: कांश्चित् गुणान् जगति केचन निर्विशन्ति ।
आख्यामृतोर्मिरसिकास्त्वपरेऽभिनन्दन्त्यस्ताधयश्शिवदयेऽम्ब तवावलम्बात् ॥४॥
आखण्डलोऽयमिति कञ्चिदखण्डितश्री: वित्तेश्वरो‍यमिति विश्रुतवैभवोऽन्य: ।
धातेति कोऽपि जगतां जनकस्तवामी कल्याण्युमेशकरुणे परिणामभेदा: ॥५॥
ईशो हर: स जगतां ननु तस्य च त्वं ईशा परार्तिविनिराकृतिराकृतिस्ते ।
तन्मामकार्तिहरणं करुणे न चेत्त्वं धत्से कथं कथय देवि तवात्मलाभ: ॥६॥
दाक्षायणीसहचरे गरळग्रहेण दत्ताभये विरचितेऽम्ब दये भवत्या ।
अश्वद्विपाप्तिरमरेशितुरच्युतस्य श्रीकान्तता दिविषदाममृताशिता च ॥७॥
क्रूरेण हन्त गरळेन गळेऽनलेन फाले शिरस्यपि तरड्गवतीझरेण ।
क्रान्तं त्वदध्वगतमातनुषे दये स्वाधीनेश्वरा भवसि क: किमिहाभिधत्ताम् ॥८॥
काचित्‍ त्वदीयकणिका मणिकाञ्चनाद्यै: अर्थैर्धिनोत्यमुमिहारुचिहेतुरन्या ।
उल्लासयत्युडुपतिश्रितमौळिसीम्रि त्वद्धामि ते हि करुणे सरणिर्विचित्रा ॥९॥
भीषामहद्भयगिरोऽतिभयड्करत्वं यस्याहुरुग्र इति भीम इति प्रथा च ।
क्षिप्त्वैव दासयसि देवि दये तमेनं हा जिह्वयैतभिधास्पृशि पुल्कसेऽपि ॥१०॥
नान्यो मदस्त्यगतिकोऽगतिकस्तव स्वं शम्भोर्दयेऽघपिशुना मयि शश्वदास्ते ।
सर्वज्ञता विदधती तव दुर्लभं मां सज्जस्व मा जननि भूरपदे तु निस्वा ॥११॥
स्वाधीनितेन्दुमकुटासि समर्थितोपमन्युप्रभृत्यभिमता समर्थितोपमन्युप्रभृत्यभिमता जगति श्रुतासि ।
आयुष्मती जननि मन्तुभिरेव चासि हा हन्त मां न करुणे कथमभ्युपैषि ॥१२॥
शम्भो त्वमेव शरणं मम चन्द्रचूडेत्याद्या गिरस्तदुचितस्थितिहानितो न: ।
सत्येतरा अपि विभुर्भजनाय यद्यत् गृह्णाति तद्धि करुणे चरितं भवत्या:॥१३॥
यदेश: कुप्येन्मे दुरितविसरैदैन्यधुरया तदा मे हूताविर्भवतु भवती तस्य च पुर: ।
मदीयांहस्संहत्यपलपन रंह: प्रथयति त्वदाविर्भावेऽसावलमिह दये किं कलयितुम् ॥१४॥
महेशे सडक्रुद्धे मदघविदि मह्यं श्रितजनश्रमाक्षन्त्री देवि त्वमयि सहसाविर्भव दये ।
मदीयांहस्संहत्यपलपन रंह: प्रथयति त्वदाविर्भावेऽसावलमिह दये किं कलयितुम् ॥१५॥
त्वया भाव्यं मातर्मयि शशिकलोत्तंसकरुणे प्रणम्य त्वां याचे कति कति भवत्या न हि भृता: ।
जगत्येको वर्ते क्वचिदपि गतिं काञ्चिदपि नन्वपश्यन्नैवेदं सद्दशमगतीनां तवगते: ॥१६॥
तवाद्‍ध्वन्या धन्यास्तव हि भवनादन्तकरिपो: यदेष्वेकेनैनं शिरसि धनुषा घातमदयम् ।
तथान्येन ग्राव्णाडकिरणमपरेणासि लतया दयेऽनैषीन्मूर्द्धप्रविदळनप्यम्ब भवती ॥१७॥
प्रियोऽर्थोऽयं श्मम्भो: प्रसदनविधेयाधिगम इत्यथ द्वेष्योऽयं तत्प्रसदनविधेयक्षतिरिति ।
परोऽयं तत्रायोदय इति च तद्धीकृदखिलं न मे तद्धीर्मैवं मयि विमुखता ते शिवदये ॥१८॥
क्षिपन्‍ कामिन्यादिष्वनवधिमिथोवैशसधुरादुरापेष्वेष्वक्षप्रकरमधिबालेयवदनम् ।
मधुस्यन्दिद्राक्षाफलकुलमिवायुर्वितथयन् कियत्कालं सीदान्ययि मयि कदा स्याश्शिवदये ॥१९॥
कदा गौरीनेत्राञ्चलसमुदितानडग चकितान् कटाक्षांस्तांस्तञ्च स्मितमधरबिम्बे कृतपदम् ।
मुखं शम्भोस्तञ्चोन्मृदित शरदिन्दुप्रियसखं पुरस्तादादध्या: पुरभिदनुकम्पे जननि मे ॥२०॥
असावर्थ: श्रेयानयमितर इत्यच्छमतिदा: प्रजानां शर्माप्तावसुखविरहे च प्रतिभुव: ।
विभान्ति श्वासा यद्विधुशकलमौळेभंगवत: तदेतत्‍ कल्याण्यास्तव विलसितं किं न करुणे ॥२१॥
स्मराराते शम्भो पुरहर शिवो माधव हरे मुरारे गोविन्दामरवर मुकुन्देत्यविरतै: ।
शिवाख्यापीयूषोभिरयि दये मां कबळितं कदा वा कुर्वीरंस्तव गुणझरा मञ्जितहरा: ॥२२॥
समुन्मीलज्ज्वाला ज्वलनकलितस्यान्तिकगतो यथा तद्वद्याराद्यभिरतिह तस्यान्तिकगत: ।
असाविष्टे नोज्जीवितुमहह का तस्य तु कथा किमन्यज्जीवातुस्त्वमसि जगतोऽस्येशकरुणे ॥२३॥
मयीशानं वामाशयमतितरां मज्जयतु ते कदा पूर: स्वैरं कबळिततटो देवि करुणे ।
तथा द्रागुत्कर्षन्‍ विघटितविघातव्यतिकर: कदेशप्रेमाख्ये महति च पदे स्थापयतु माम् ॥२४॥
प्रियो द्वेष्योऽप्यर्थस्तुदति मम बुद्धिं तदितरेऽप्यमी स्वैरं निघ्नन्त्यहह गिरिशालिड्गनसुखे ।
प्रसक्ति: का वा स्यात्‍ भगवति नमस्तेऽर्हसि न मां इयद्दूरीकर्तुं गिरिशकरुणेऽनन्य शरणम् ॥२५॥
दये शम्भोस्तद्भक्तयमृतलहरीं तावकझरा: कदेहोपानेष्यन्त्यलमपनयन्त: प्रतिहती: ।
तया चात्मा मेऽसावतिशिशिरितोहास्यति कदा मनोजाद्युन्मीलग्दहनदहनोत्थं परिभवम् ॥२६॥
महेशस्य प्रज्ञासमुचितविधानक्षमतया ममाप्येनोराशेरपि समवमर्शे सति न मे ।
समाश्वासस्याशा निजलहरिभिस्तत्रनु विभुं वितत्वाना मग्नं विहरसि यदि त्वं न करुणे ॥२७॥
दशायामेतस्यामपि शिवदये ते विमुखता मयीत्थं चेन्मग्नो महति विपदब्धावहमसौ ।
अकीर्त्यब्धौ मग्ना त्वमपि मम यत्किञ्चन भवत्वपि स्वोद्धारे वा भवतु भवती प्रोद्यमवती ॥२८॥
कमलभवपदं वा कैटभारिश्रियं वा मदनभिदनुकम्पे मडगु दातुं क्षमा त्वम् ।
किमु न दिशसि वीतक्लेशिकामासिकां मे क्वचन शिवशिवेत्याख्यानधारैकतानाम् ॥२९
हितमहिमवैतुं वर्तितुञ्चानुरुपं न पुनरलमबोधानीश ताभ्यां हतोऽहम् ।
प्रमथपतिदयेऽये पालयेस्त्वं कथं मां कथमिव न च ते स्यात् ख्यातिभड्गो न जाने ॥३०॥
तव भवति निवासस्तारकाधीशमौळि: स च मदघभवोग्रामर्षपयांकुलात्मा ।
समव तमनुकम्पे त्वद्रसौघावसेकै: मम तदलमयि त्वं नावने मेऽर्थनीया ॥३१॥
अभिलपतु शिवाख्यामाहरेत्यातिदम्भात् अपि सकृदयमेतस्याखिलातिं हरिष्ये ।
इति सततविनिद्रामिन्दुमौळेर्दये यद्यहमिव न जड: कोऽनन्यधीर्नाश्रयेत्‍ त्वाम् ॥३२॥
चरति समनुरुन्धन्‍ प्रेरणाधोरणी तेऽनिलगतिमिव तूलो ह्येष दोषं कुतोऽस्मिन् ।
गणयसि परतन्त्रे मन्नियोगादवद्रागमुमिति करुणे तं त्वादिशेशं मदर्थे ॥३३॥
मदघविततिरन्त: सत्वमाविश्य शम्भो: प्रविघटयति योगं तस्य ते चानुकम्पे ।
तदपि निरुपमा मद्दैन्यसम्पत्तिरेषा प्रतिभवति पुनर्वां निर्भराश्लेषसन्धौ ॥३४॥
दळयतु दिगिभौघो दन्तकाण्डै: कठोरै: दहतु दहनमाला दारयत्वस्त्रजालम् ।
अपि धुरिपरिवृण्वन्त्वब्धयोनैनमार्ति:  स्पृशति शिवदये य: स्पृश्यते तेऽनिलेन ॥३५॥
अधिजटमसुरारात्यापगा क्वापि लीना मनसिजविनिहन्तुर्मज्जितोऽयं झरैस्ते ।
कबळयति निमड्क्तुस्साश्रमं त्वं त्वमड्क्तु: कथमिव न दये ते स्वर्धुनीतो विशेष: ॥३६॥
प्रभवति न हि दातुं भद्रमीशो विना त्वामलमपि तददातुं नाम्ब सत्यां भवत्याम् ।
वितरति च शुचं त्वद्विप्रकर्षे सतीश: कथयितुमनुकम्पे कस्तवालं प्रभावम् ॥३७॥
मदनशतमनोज्ञं मञ्जुहासाननाब्जं शरदुडुपतिगौरं साम्बमर्धेन्दुचूडम् ।
द्रविणमयि मदीयं दृक्पथे यत्स्वमेतत् तव खलु वशवर्तीत्यर्थयेऽहं दये त्वाम् ॥३८॥
त्वमसि मदवनार्थं नार्थनीया दयेयस्तव भवति निवासो दुस्सहं तस्य शम्भो: ।
प्रशमय तममर्षोष्मातिरेकं ममाग: प्रभवमयि भवत्या निर्झरैस्तन्ममालम् ॥३९॥
पशुरिव परिभूतीरश्रुवानोऽपि शश्वत्‍ विषविसरमेतं हातुमप्यप्रगल्भ: ।
विष इव विमुखस्ते वेश्मनीशे तथाहं कथमिव करुणेऽडगीकारपात्रं तवाहम् ॥४०॥
अवितरि पुरहन्तर्यस्य सर्वस्य जन्तो: मम गतिरबलाद्या नन्वमी सोऽहमेषाम् ।
इति कुमतिहतस्तं चिन्तये हन्त नेशं स तु कथमनुकम्पे स्यान्मयि त्वद्विधेय: ॥
विसृमरदहनार्चिर्विप्लुतोऽह्याय शीतं जलमिव करुणे सन्त्यक्तसर्व: कदाहम् ।
तव पदमुडुराडुत्तंसमानन्दसिन्धुं श्रमहरमवगाहे दत्तहस्तो भवत्या ॥४२॥
मकुटगविधुनि त्वन्मन्दिरे स्थित्यलाभ: स्थितिरियमितरव्यासड्गदावानले च ।
फलमहह दयेऽद: कस्य पापस्य वा द्राक्‍ तदिदमुदसनीयं दौ:स्थ्यमम्ब त्वया मे ॥
तनुकरणकदम्बं दक्षमेवं मनस्त्वत् ग्रहचणमनुकम्पे नन्वदाश्शड्कराख्ये ।
प्रदिशसि मम किं न त्वन्निवेशे प्रवेशं प्रददति भुवने किं प्राणशून्याय कन्याम् ॥४४॥
सगरळमधिकण्ठं सानलं फालदेशे सदनमहिपरीतं सर्वतस्तेऽनुकम्पे ।
तदिदमुपगता ये तानिमांस्तन्वती त्वं विहरसि जितमृत्यून्‍ वीक्षितानप्यमीभि: ॥४५॥
न वितर पदमैन्द्रं न श्रियं वैधसीं वा श्रितभुजगकुलेऽपि क्षेवळखेलद्गळेऽपि ।
मम घटय दये त्वन्मन्दिरे सम्प्रवेशं विगलितविविधव्यासड्गमेतन्ममालम् ॥४६॥
तव समुदयरोधं तत्परोऽसौ विधत्ते स्वकचरितमहिम्रा स्वात्मघाती तमेनम् ।
भगवति ननु भर्तुं भ्राम्यसीशानुकम्पे तव परहितनिष्ठा ताद्दशी स्तौतु कस्त्वाम् ॥४७॥
कियदिव विमुखत्वं चित्सुखात्मन्युमेशे रतिरपि कियती मेऽन्यत्र धिड्मां ममास्य ।
असदपि न दये त्वं हास्यसि त्राणमद्धा तव क इह निरोद्धा दासयन्त्यास्तमीशम् ॥४८॥
अश्रूद्गमगद्गदवागविरळपुळकाढयाभवे भक्त्या ।
कति न रमन्ते मां शिवकरुणे कुरु तदनुगं ममैतदलम् ॥४९॥
करुणे तरुणेन्दुधरस्त्वद्वशवतीति तव निशम्य यश: ।
तस्यावलम्बमीहे तद्धटने प्रतिभुवात्वया भाव्यम् ॥५०॥
जनिमृतिदहनार्चिश्शान्तिदिव्यामृतौघे जननि शशिविभूषे त्वद्वहे सम्मप्रवेशम् ।
विघटयदनुकम्पे विघ्नबृन्दं विभिन्दन् मयि पततु कदा त्वन्निर्झर: श्रान्तिहारी ॥५१॥
त्वमभिज्ञशिखामणो महेशे भजदत्यडकुशमन्तुसन्ततीनाम् ।
यदपह्नुतिपण्डिता दये तन्निरवद्यं तव षेद्मि सहसिक्यम् ॥५२॥
करुणे कथये किमाज्ञया ते ह्यनुधावत्यहह स्मरन्ति ये तान्‍ ।
मकुटव्यतिषडगिचक्ररेखं मदनध्वंसि मदीयभागधेयम् ॥५३॥
हरिणार्भकमानने तरक्षौरिव कान्तादिमुखे भयानके माम् ।
विनिपात्य शिवो विलोकमान: करुणे किन्न कदर्थ्यतेभवत्या ॥५४॥
करुणे तरुणेन्दुधारिणो मद्भरणे शंस तवाम्ब को विळम्ब: ।
गणितो‍ऽयमहं किलाखिलाड्गिष्वयि किं तेषुन मामलेखयस्त्वम् ॥५५॥
अघवानिति मय्यसड्गृहीते सकलाघापहजातुनामवाद: ।
अपि दीनजनावितेति कीर्त्योरवसादं करुणेऽभिधेहि शम्भो: ॥५६॥
मम शम्भुदये त्वदर्हतायामहमन्यत्र विलोकयाम्युपायम् ।
मम चोदितयार्तिभिस्त्वयैव श्रयणीया तदुपायता ब्रुवे किम् ॥५७॥
पुरभिद्‍करुणे पुरन्दराद्यै: त्वमुपास्या सुलभा न नस्तथापि ।
प्रचकास्ति परातिदुर्लभ त्वत्पददर्शी ननु दीनताश्रयो न: ॥५८॥
भवतीशदये पयोदमाला भवतीव्रानलशान्तिदाश्रितेषु ।
तमसामवसादिकाश्शिवेक्षातटितश्चित्रमाञ्चला: प्रसूते ॥५९॥
करुणे शिवचन्द्रचन्द्रिकासौ भवती सन्मणिसौधसंसदीव ।
प्रसृतापि मयीह तुच्छकुडये तिमिरं लुम्पतु तावता क्षति: का ॥६०॥
कुतुकपरवशैरुमाकटाक्षै: कुवलयभाजि नवोडुपावतंसे ।
जननि तव झरे निमग्नसस्तज्वरभरमारचयेर्दये कदा माम् ॥६१॥
बत सहविहरद्दरस्मितानां परिचरणाधिकृतारविन्दभासाम् ।
भगवति करुणे त्वयेरितानां पथि मसान्यहमीश वीक्षितानाम् ॥६२॥
सर्वज्ञत्वादिगुणा: स्वात्मत्राणैकलम्पटा बहव: ।
शर्वस्य शडकराख्या निर्वहणं तद्दये त्वदायत्तम् ॥६३॥
श्रीकण्ठाय क्ष्वेळं रोचतवत्या दये ननु भवत्या ।
मामकमन्तुकदम्बे केवलमम्बेह वद विलम्ब: क: ॥६४॥
शिव इति तद्भक्तिरिति स्मृतिरस्य च सेति सार्तिहन्त्रीति ।
इयदवगमय्यशेषे विरतिरियं शिवदये न ते सद्दशी ॥६५॥
अब्जजयितुमच्युतयितुमपि शिवयितुमलमुमेशकरुणे त्वम् ।
अलमसि शिवरसिकानामक्षिपथे किन्न मां प्रवर्तयितुम् ॥६६॥
विजयस्व सिद्‍ध्यतात्तव विधुशेखरविप्रलम्भनैपुण्यं ।
मन्मन्तुभिरुन्मिषतु च मात: करुणेपिचण्डिलत्वं ते ॥६७॥
करुणे यदि मन्मन्तून्‍ कबळयसि न विप्रलब्धगिरिशा त्वम् ।
का मम गतिस्तवापि च का गतिरागोभिरेव जीवन्त्या: ॥६८॥
करुणे त्वदध्वगानां कामाद्या ये द्विषस्तदुन्मथने ।
गिरिशं त्वयेरयन्त्या कृतोऽस्य भीमोग्रनामसंसर्ग: ॥६९॥
शर्वं प्रति मन्मन्तुषु सर्वज्ञतया निवेद्यमानेषु ।
आधूयताममुं द्दढमालिड्गय दये नयाशु परवशताम् ॥७०॥
अहह गिरिशैकतानामभिलषितस्थितिमनाप्तवति मयि ताम् ।
आर्तिषु मज्जति वर्तितुमर्हसि न स्तब्धमेवमीशदये ॥७१॥
नागांसि यन्महान्त्यपि गण्यन्ते गुणकणो बहुक्रियते ।
गिरिशेन तदनुगैरपि तत् गिरिशे त्वत्रिवेशत: करुणे ॥७२॥
मतिवागपदेऽनन्ते महेश्वरे मनन नमन पूजाभि: ।
आगोभिरभाविगुणैरनुकम्पे तस्य तव परिष्वड्गात् ॥७३॥
अवरुन्धत्या करुणे हरं त्वया तस्य मामकस्वान्तम् ।
गेहं क्रियतामयि मे साहड्क्रियताज्वरं जिहीर्षसि चेत्‍ ॥७४॥
कामारिणा निविष्टै: कामादिभिरशरणस्त्वहं करुणे ।
ताडये किल किन्न त्वं तत् ज्ञपयसि तच्च किन्न वारयसि ॥७५॥
अन्तकहरं पदं तव हन्त दये घ्रातुमप्यनर्हं माम् ।
अकरोद्दुर्विधिरस्तु तदपनयने तव विलम्बनं नार्हम् ॥७६॥
दृष्टे मया त्वदोकसि दृशानया सर्वमड्गळाश्चिष्टे ।
करुणे का तव हानि: कति कति तद्दर्शिनस्त्वया न कृता: ॥७७॥
दुग्धर्थिनो मुनिशिशोर्दुग्धांबुनिधिर्वशं नीत: ।
जलधिरपरस्य हस्ते जलकणतां शिवदयेनतेऽस्ति भर: ॥७८॥
अवतंसितेन्दुकन्दळमाज्ञावशवर्तिपवनतपनादिम् ।
कलये दये तव झरं कर्म परब्रह्मगन्धिनिश्वासम् ॥७९॥
करुणेऽड्गीकुर्या मां कदाम्ब तमुमासखं चिदाकारम् ।
गलहस्तितविषयान्तरमासीनं मन्मतौ कदा कुर्या: ॥८०॥
भयविरहमन्तकात्त्वं प्रदिश परस्येव न मम किन्तु भयम् ।
येन शिवेऽभिरतस्स्यां शिवानुकम्पे प्रसीद तदलं मे ॥८१॥
गौरीसखमुडुगौरं कन्दर्पसहस्त्रसुन्दराकारम् ।
नीलग्रीवमुदारं निधेहि मन्मनसि तव दयेपूरम् ॥८२॥
क्रन्देयं बत कं प्रतीह बलिना कामेन कानान्तक: ।
कामं पश्यति पीडयमानमपि मां कालेन कालान्तक: ।
त्वञ्चेत्तस्य विभोर्भवत्कृत परिष्वडगैरपाड्गैर्दये मामामोदयसे क्षतिस्तव तु का किंस्याच्च मेऽसौदशा ॥८३॥
निद्रालस्यभरोवपुष्यतिजरादुस्सड्ग ईर्ष्यामति: यत्र क्वापि हि कैश्चिदित्थमशुभैर्विघ्नै: परीतस्य मे ।
ईशानेऽभिरतिश्च निर्वृतिकथा क्वेशानुकम्पे कदा दीनान्वेषिणि मां त्वदभ्युपगमो दीनाग्रगण्यं स्पृशेत् ॥८४॥
तरणे भवस्य शरणैषिणा मया दुरितानि हन्त चरितान्यलं दये ।
उचितानि नैव रुचितानि मानसे लपितानिचैव कुपिताकृतीनिमे ॥८५॥
शमनावलेपदमनावहाम्ब किन्वपुषत्‍ न खिन्नवपुषं मृकण्डुजम् ।
भयती मदीय भवतीव्रतापहृत् तरूणेन्दुचूड करुणे नकिंभवेत्‍ ॥८६॥
उचितं तवोपरचितं दये न किं प्रबलापराधकबळार्पनं मया ।
अयि शर्वमम्ब मयि शर्मदं न किं वितनोषि शंस बत नो यशोऽस्त्यत: ॥८७॥
गरळे हरस्य तरळेतरां रुचिं भवती दयेऽर्पितवती न मेऽम्हसि ।
उदितादरात्र विदिता कराळता महिता न सा किमहितावहा तव ॥८८॥
कलिनामुनातिबलिना कदर्थित: स्वहिते क्षमो न विहितेऽस्मि मादृशाम् ।
अवने श्रमस्तु तव नेशितुर्दये जगति त्वयैव स गतिस्तदस्स्म्यहम् ॥८९॥
वलभेदनादिसुलभेतरं हरं स्मरतो दळाम्बुकिरतोऽपि निर्वसो: ।
नयसे वशं कलयसेऽद्भुतं कयेऽहमसावपीह किमसानि तेपदम् ॥९०॥
स्मरणं प्रणामकरणं तथाभिधागदनञ्च जतु चिदनडगवैरिण: ।
परमं भवर्तिहरमम्ब देहिनां त्वदये गतिस्तव दये गरीयसी ॥९१॥
भवतापभीतमवताखिलं जनं पुरमर्दनेन परमर्ज्यते यश: ।
घनमम्ब यत्‍ भुवनमड्गळं दये तदये श्रमच्छिदुदये त्वदाश्रयात्‍ ॥९२॥
भुवने तवाम्ब नवनेपटुर्दये परमत्र को नु झरमज्जितस्स ते ।
श्रितमन्तुशैलशतमन्तकान्तकोऽखिलवेदिता न किल वेदितुंक्षम: ॥९३॥
मनसेह सर्वमनसेव यद्वहे हरमेकमेव न रमे हि विस्मरन्
तदिदं त्वमेव हृदि मन्तमाशु मे करुणे यतस्व तरुणेन्दुशेखरम् ॥९४॥
किमतो ममाम्ब विमतो भवार्णवस्तुदतीहमां न नुदतीदृशं शुचम् ।
गिरिजापतेरुपरि जातु मे दये हृदयं कुरुष्व सदयञ्च तञ्च माम् ॥
चरणं नतार्तिहरणं विभोर्दये नृतमो भजेत कतमो विना त्वया ।
तदमुं तवाम्ब पदमुन्नतत्रय प्रभवे मदर्थिविभवेऽर्थिनी भव ॥
कमलासनश्च कमलापतिश्च ते कलयाप्नुतां हि तुलया विहीनताम् ।
स्वकरावलम्ब सुकरामृतश्रियं कुरु मे कुलेशितुरुमेशितुर्दये ॥९७॥
अपराधजालमपरा नुदेतका भवतीं विनोद्धृतवतीं जगदृये ।
जननीं प्रमोदजननीमृते शिशो: शमलं प्रमार्जिततुमलं परा तु का ॥९८॥
उमापतिरमापती मम शिवौ जहीतां मनो न जातु करुणे यथा कुरु तथैव बुद्धिं दृढाम् ।
तथैव रसनाममूं शिवशिवेति वागुद्धरां न चैतदुभयं विना किमपि मेऽभिलाषास्पदम् ॥९९॥
प्रसीद करुणेऽधुना मनसि शिवं स्थापयानपायिनमुमासखं कुरु च मय्यनुग्राहकम् ।
तथानिशमिहासनं शिरपदस्य जिह्वाञ्चले ददस्व मम काड्क्षितद्वयमिदं त्वदेकायनं ॥१००॥
कालेऽन्तिमे शिवदये मम ते प्रसादादेतावदेव हृदये दृढमाविरस्तु ।
य‍द्‍व्द्यक्षरं शिवशिवेति तवास्पदीयं मोक्षप्रदं भुवनमड्गळ नामधेयम् ॥१०१॥
एवं दयास्तवमिमं पठतां हि भक्त्यारोग्यायुरच्छशिवभक्तिधनर्द्धि विद्या: ।
अग्रयान्‍ सुतानपि यशश्च विमुक्तिमन्ते श्रीपार्वतीशकरुणा दिशति प्रहष्टा ॥१०२॥
॥ इति श्री श्रीधरवेड्कटेशार्य कृती दयाशतकं समाप्तम् ॥

N/A

References : N/A
Last Updated : February 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP