अमरेश्वरस्तोत्र - जगज्जन्महेतुं दयापूर्णसिन...

स्तोत्र म्हणजेच देवीदेवतांची स्तुती.


जगज्जन्महेतुं दयापूर्णसिन्धुं भजत्कामधेनुं निधिं सज्जनानां ।
प्रसन्नं शरण्यं श्रुते: सारभूतं परब्रह्मलिंग भजस्वामरेशम् ॥१॥
सरित्कृष्नवेण्यास्तथा पंचगंगासरित्संगमे चामरैश्वामरेन्द्र: ।
गुरु प्रार्थ्य भजद्योमरेशं परब्रह्मलिंग नमामि स्वतंत्रम् ॥२॥
दयासागरो दत्तदेव: स्वभक्तान् समुधर्तुकामोsवसद्यस्त्वकाम: ।
पुरे चामरेशस्य भुक्त्वा निधिं यो ददौ सोभजच्चामरेशं स्वलिंगम् ॥३॥
चतु:षष्टिदेव्याप्तकामा: परेशं भजत्कल्पवृक्षं भवाब्धे: सुनौकां ।
भजन्तीह सर्वार्थदं विश्वनाथं परब्रह्मलिंगं भजस्वामरेशम् ॥४॥
ऋषि: सर्ववित्सर्वतीर्थेsवसत्सोsभजत्सर्वतीर्थेश्वरं चामरेशम् ।
स्वशिष्याय साक्षत्प्रदर्श्य स्वरूपं परब्रह्मलिंगं त्वनादिस्वरूपम् ॥५॥
द्विज: कुष्ठरोगी सुधी: शुक्लतीर्थे तपस्तप्तुकामोsवसद्द्वादशाब्दं ।
विकुष्ठो विशुद्धोsभवद्विद्वदार्य: परब्रह्मलिंगामरेशप्रसादात् ॥६॥
मृकंडर्षिसूनू रह: कृष्णवेण्यो: शिवस्याज्ञया योsवसद्ब्रह्मनिष्ठ: ।
कहोळर्षिसद्व्यासवर्यादिदेवा: परब्रह्मलिंगं भजन्तीह नित्यम् ॥७॥
अतिप्रेमपात्र: शिवस्यातिभक्तो मखध्वंसकर्ता स दक्षस्य शास्ता ।
शिवप्रीतये योsवसद्वीरभद्र: परब्रह्मलिंगं भजत्यादरात्स: ॥८॥
वसिष्ठात्रिभृग्वादय: सिद्धसाध्या: सुनंदादिनन्दीश्वरा नारदाद्या: ।
अमरेश्वर ते नाम वाचि मेस्तु सदा शिवं ।
अमरेश्वर ते रूपं हृदि नेत्रे च तिष्ठतु ॥१०॥
अमरेश्वर ते भक्ति: सदा नवविधास्तु मे ।
अमरेश्वर संसारपरपारं नयाशु माम् ॥११॥
इति अमरेश्वरस्तोत्रं संपूर्णम्.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP