सांख्ययोगो नाम द्वितीयोऽध्याय:

श्रीमद्भगवद्गीतामाहात्म्यम्


संजय उवाच । तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदंतमिदं वाक्यमुवाच मधुसूदन: ॥१॥
श्रीभगवानुवाच । कृतस्त्वाकश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्ट्मस्वर्ग्यमकीर्तिकरमर्जुन ॥२॥
क्लैब्यं मा स्म गम: पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप ॥३॥
अर्जुन उवाच । कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इक्षुभि: प्रतियोत्स्यामि पूजार्हावरिसूदन ॥४॥
गुरुनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वार्थकामांस्तु गुरुनिहैव भुंजीय भोगान्नुधिरप्रदिग्धान् ॥५॥
न चैतद्विद्य: कररन्नो गरीयो यद्वा जयेम यदि वा नो जयेयु: । यानेव हत्वा न जिजीविषामस्तेऽवस्थिता: प्रमुखे धार्तराष्ट्रा: ॥६॥
कार्पण्यदोषोपहतस्वभाव: पृच्छामि त्वां धर्मसंमूढचेता: । यच्छ्रेय: स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥७॥
नहि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिंद्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥८॥
संजय उवाच । एवमुक्त्वा हृषीकेशं गुडाकेश: परंतप । न योत्स्य इति गोविंदमुक्त्वा तूष्णीं बभूव ह ॥९॥
तमुवाच हृषीकेश: प्रहसन्निव भारत । सेनयोभयोर्मध्ये विषीदंतमिदं वच: ॥१०॥
श्रीभगवानुवाच । अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतांसूंश्च नानुशोचंति पंडिता: ॥११॥
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपा: । न चैव न भविष्याम: सर्वे वयमत: परम् ॥१२॥
देहिऽनोऽस्मिन्यथा देहे कौमारं यौवनं जरा । तथा देहांतरप्राप्तिर्धीरस्तत्र न मुह्यति ॥१३॥
मात्रास्पर्शास्तु कौंतेय शीतोष्णसुखदु:खदा: । आगमापायिनोऽनित्यास्तांस्तितिक्षख भारत ॥१४॥
यं हि न व्यथयंत्येते पुरुषं पुरुषर्षभ । समदु:खसुखं धीरं सोऽमृत्वाय कल्पते ॥१५॥
नासतो विद्यते भावो नाभावो विद्यते सत: । उभरोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभि: ॥१६॥
अविनाशी तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१७॥
अंतवंत इमे देहा नित्यस्योक्ता: शरीरिण: । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१८॥
य एनं वेत्ति हंतारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हंति न हन्यते ॥१९॥
न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूय: । अजो नित्य: शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥२०॥
वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुष: पार्थं कं घातयति हंति कम् ॥२१॥
वासांसि जीर्णानि यथा विहाय नवानि गृह्याति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥२२॥
नैनं छिंदंति शस्त्राणि नैनं दहति पावक: । न चैनं क्लेदयंत्यापो न शोषयति मारुत: ॥२३॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: ॥२४॥
अव्यक्तोऽयमचिंत्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥२५॥
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥२६॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥२७॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥२८॥
आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्य: । आश्चर्यवच्चैनमन्य: शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२९॥
देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥३०॥
स्वधर्ममपि चावेक्ष्य न विकंपितुमर्हसि धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥३१॥
यदृछया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिन: क्षत्रिया: पार्थ लभंते युद्धमीदृशम् ॥३२॥
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥३३॥
अकीर्ति चापि भूतानि कथयिष्यंति ते‍ऽव्ययाम् । संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥३४॥
भयाद्रणादुपरतं मंस्यंते त्वां महारथा: येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥३५॥
अवाच्यवादांश्च बहून्वदिष्यंति तवाहिता: । निंदतस्त्व सामर्थ्यं ततो दु:खतरं नु किम् ॥३६॥
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौंतेय युद्धाय कृतनिश्चय: ॥३७॥
सुखदु:खे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८॥
एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबंधं ग्रहास्यसि ॥३९॥
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । खल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४०॥
व्यवसायात्मिका बुद्धिरेकेह क्रुरुनंदन । बहुशाखा ह्यनंताश्च बुद्धयोऽव्यवसायिनाम ॥४१॥
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चित: । वेदवादरता: पार्थ नान्यदस्तीति वादिन: ॥४२॥
कामात्मन: स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥४३॥
भोगैश्चर्यप्रसक्तानां तयापह्रुतचेतसाम् । व्यवसायात्मिका बुद्धि: समाधौ न विधीयते ॥४४॥
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वंद्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥४५॥  च
यावानर्थ उदपाने सर्वत: संप्लुतोदके । तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानत: ॥४६॥
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ॥४७॥
योगस्थ: कुरु कर्माणि संगं त्यक्त्वा धनंजय । सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते ॥४८॥
दूरेण हयवरं कर्म बुद्धियोगाद्धनंजय । बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: ॥४९॥
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् ॥५०॥
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: । जन्मबन्धविनिर्मुक्ता: पदं गच्छंत्यनामयम् ॥५१॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गंतासि निर्वेदं श्रोतव्यस्य च श्रुतस्य च ॥५२॥
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥५३॥
अर्जुन उवाच । स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् ॥५४॥
श्रीभगवानुवाच । प्रजहाति यदा कामान्सर्वान्यार्थ मनोगतान् । आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते ॥५५॥
दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: । वीतरागभयक्रोध: स्थिधीर्मुनिरुच्यते ॥५६॥
य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥५७॥
यदा संहरते चायं कूर्मोऽगानीव सर्वश: । इंद्रियाणींद्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥५८॥
विषया विनिवर्तंते निराहारस्य देहिन: । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥५९॥
यततो ह्यपि कौंतेय पुरुषस्य विपश्चित: । इंद्रियाणि प्रमाथीनि हरंति प्रसभं मन: ॥६०॥
तानि सर्वाणि संयम्य युक्त आसीत मत्पर: । वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥६१॥
ध्यायतो विषयान्पुंस: संगस्तेषूपजायते । संगात्संजायते काम: कामात्क्रोधोऽभिजायते ॥६२॥
क्रोधाद्भवति संमोह: संमोहात्स्मृतिविभ्रम: । स्मृतिभ्रंशाब्दुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥६३॥
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥६४॥
प्रसादे सर्व:दुखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धि: पर्यवतिष्ठते ॥६५॥
नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयत: शांतिरशांतस्य कुत: सुखम् ॥६६॥
इंद्रियाणांहि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां प्रतिष्ठिता ॥६८॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुने: ॥६९॥
आपूर्यमाणमचलप्रतिष्ठं समुद्रमाप: प्रविशंति यद्वत् । तद्वत्कामा यं प्रविशंति सर्वे स शांतिमाप्नोति न कामकामी ॥७०॥
विहाय कामान् य: सर्वान् पुमांश्चरति नि:स्पृह: । निर्ममो निरहंकार: स शांतिमधिगच्छति ॥७१॥
एषा ब्राह्मी स्थिति: पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामंतकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥७२॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्र. सांख्ययोगो नाम द्वितीयोऽध्याय: ॥२॥

N/A

References : N/A
Last Updated : April 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP