अथ दण्डपारुष्ये दण्ड:

केशवपण्डितकृतम् धर्मकल्पलनान्तर्गतनीतिमज्जर्यां दण्डनीतिप्रकरणम् ।


तत्स्वरुपमाह मिताक्षरायां नारद: -
परगात्रेष्वभिद्रोहो हस्तपादायुधादिभि: ।
भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥२९८॥
परगात्रादिषु स्थावरजडंमादिद्रव्येषु । अभिद्रोहो दु:खोत्पादनम्‍ ।
तथा भस्मादिग्रहणाद्रज: पडंपुरीषाद्यैरुपघात: संदर्शनरुपं । तस्य भेदानाह-
तस्यापि दृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात्‍ ।
अवगू(गो) रणानि: शडंपातनक्षतदर्शनै: ॥२९९॥
हीनमध्योत्तमद्रव्यरुपकर्मत्रैविध्यात्पुनस्त्रैविध्यम्‍ ।
हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात्‍ ।
त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम्‍ ॥३००॥
राज्ञा कार्यमिति शेष: । उपघातस्य भेदानाह परिशिष्टकार: -
दु:खं रक्तं व्रणं भडं च्छेदनं भेदनं तथा ।
कुर्याद्यत्प्राणिनां तध्दि दण्डपारुष्यमुच्यते ॥३०१॥
विधि: पश्चविधस्तूक्त एतयोरुभयोरपि ॥३०२॥
पारुष्ये सति संरम्भादुत्पन्ने क्रुध्दयोर्व्दयो: ।
स मान्यते य: क्षमते द्ण्डभाग्योऽतिवर्तते ॥३०३॥
पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक्‍ ।
पश्चाद्य: सोऽप्यसत्कारी पूर्वे तु विनयो गुरुद: ॥३०४॥
व्दयोरापन्नयोस्तुल्यमनुबध्नाति य:पुन: ।
स तयोर्दण्डमप्रोति पूर्वो वा यदि वेतर: ॥३०५॥
पारुष्यदोषावृतयोर्युगपत्संप्रवृत्तयो: ।
विशेषश्चेन्न लक्ष्येत विनय: स्यात्समस्तयो: ॥६०६॥
श्वपाकपण्डचण्डालव्यडेंषु वधवृत्तिषु ।
हस्तिपव्रात्यदासेषु गुर्वाचार्यान्नृपेषु च ॥३०७॥
मर्यादातिक्रमे सद्यो घात एवानुशासनम्‍ ॥३०८॥
यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु ।
स एव विनयं कुर्यान्न तव्दिनयभाड्‍ंनृप: ॥३०९॥
आकुष्टस्तु समाक्रोशंस्ताडित: प्रतिताडयन‍ ।
हत्वाऽपराधिनं चैव नापराधी भवेन्नर: ॥३१०॥
मला होते मनुष्याणां धनमेषां मलात्मकम्‍ ।
अतस्तान्घातयेद्राजा नार्थदण्डेन द्ण्डयेत्‍ ॥३११॥
व्दयो: कलहप्रवृत्तयोर्मध्ये य: क्षमेत तस्य दण्डाभाव: पूज्यत्वं च ।
पूर्व कलहप्रवृतस्य दण्डगुरुत्वम्‍ । अपराधविशेषापरिज्ञाने दण्ड: सम: ।
श्वपचादिभिरार्याणामपराधे कृते सज्जना एव दण्डदापनेऽधिकारिण: ।
श्वपचादीन्नाजा घातयेत्रार्थ गृहीयादिति । दण्डपारुष्यसंदेहे निर्णयहेतुमाह -
असाक्षिके हते चिन्हैर्युक्तिभिश्चाऽऽगमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिन्हकृतो भयात्‍ ॥३१२॥
एवं निश्चिते साधनविशेषे द्ण्डविशेषमाह -
भस्मपडंरज: स्पर्शे दण्डो दशपण: स्मृत: ।
अमेध्यपार्ष्णिनिष्ठयूतस्पर्शने व्दिगुणस्तत: ॥३१३॥
समेष्वेवं परस्त्रीषु व्दिगुणस्तूत्तमेषु च ।
हीनेष्वर्धदमो मोहमदादिभिरदण्डनम्‍ ॥३१४॥
अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविट्‍दूषिकाशुक्रोच्छेषादिकम्‍ ।
पार्ष्णि: पादस्य पश्चिमो भाग: । निष्ठयूतं मुखनि:सारितं जलम्‍ ।
पुरीषादिस्पर्शने कात्यायनेन विशेषो दर्शित: -
छर्दिमूत्रपुरीषाद्यैरापाद्य: स चतुर्गुण: ।
षडुण: कायमध्ये स्यान्मूर्ध्रि त्वष्टगुण: स्मृत: ॥३१५॥
इति । आद्यग्रहणाव्दसाशुक्रादयो गृह्यन्ते । स च सवर्णविषय: ।
परभार्यासु चाविशेषेण । मोहमदादिभिरित्यत्रादिग्रहणादहावेशादिकम्‍ ।
बृहस्पति: -
उद्यतेऽश्मशिलाकाष्ठे कर्तव्य: प्रथमो दम: ॥३१६॥
मध्यम: शस्त्रसंपाते संयोज्य: क्षुब्धयोर्व्दयो: ॥३१७॥
एतद्युक्तेन कृतेऽप्यपराधे दण्डाभाव: । प्रातिलोम्यापराधे द्ण्डमाह  ।
विष्णु: । हीनवर्णोऽधिकवर्णस्य येनाडेंनापराधं कुर्यात्तदेवास्य शातयेत्‍ ।
योगीश्वरोऽपि-
विप्रपीडाकरं च्छेद्यमडंमब्राह्मणस्य तु ।
उद्रूर्णे प्रथमो दण्ड: संस्पर्शे तु तदर्धिक: ॥३१८॥
मनुराह -
येन केनचिदडेन हिंस्याच्छ्रेयांसमन्त्यज: ।
च्छेत्तव्यं तत्तदेवास्य तन्ममोरनुशासनम्‍ ॥३१९॥
एवम्‍ -
पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति ॥३२०॥
याज्ञवल्क्य: [मनु:] -
अवनिष्टीवतो दर्पादूव्दावोष्ठौ च्छेदयेन्नृप: ।
अवमृत्रयतो मेढ्रमवशर्धयतो गुदम्‍ ॥३२१॥
केशेषु गृहतो हस्तौ च्छेदयेदविचारयन्‍ ।
पादयोस्ताडने चैव ग्रीवायां च व्रणेषु च ॥३२२॥
कात्यायन:
देहेन्द्रियविनाशे तु यथा द्ण्डं प्रकल्पयेत‍ ।
व्रणितुष्टिकरं देयं ससुत्थानं च पण्डितै: ॥३२३॥
एवं त्रैवर्णिकापराधे शूद्रस्याडंच्छेदनमेव । विष्णु: । एकासनोपवेशी -
कट्‍या कृताडों निर्वास्य: स्फिचं वाप्यस्य कर्तयेत्‍ ॥३२४॥
इति । अडंन च तप्ताय सेनेति वैजयन्तीकार: । सजातिमधिकृत्याऽऽह-
उद्रूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहस: ॥३२५॥
पादकेशांशुकावेष्टपादाध्यासे शतं दम: ॥३२६॥
शोणितेन विना दु:खं कुर्वन्काष्ठादिभिर्नर: ।
व्दात्रिंशतं पणान्दण्डयो व्दिगुणं दर्शनेऽसृज: ॥३२७॥
अत्र मनुना विशेष उक्त: -
त्वग्भेदक: शतं दण्डयो लोहितस्य तु दर्शक: ।
मांसभेत्ता च षण्‍ निष्कान्प्रवास्यस्त्वास्थिभेदक: ॥३२८॥
करपाददतो भडें च्छेदने कर्णनासयो: ।
मध्यो दण्डो व्रणोद्भेदे मृत्कल्पहते तथा ॥३२९॥
चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भडें मध्यमसाहस: ॥३३०॥
इति योगिवचनम्‍ । तत्र भडों भेदनं न तु च्छेदनमिति । यथाऽह कात्यायन: -
कर्णौष्ठघ्राणपादाक्षिजिव्हाशिश्रकरस्य च ।
च्छेदने चोत्तमो दण्डो भेदने मध्यमो भृगु: ॥३३१॥
इति । च्छेदनं व्दैधीभाव: । भेदनमवयशैथिल्यम्‍ ।
चेष्टारोधादिनिमित्ते प्रत्येकं दण्डो वेदितव्य: । आदिपदाज्जिव्हाप्रभेदनेऽपि ।
अपि च-
एकं घ्रतां बहूनां च यथोक्ताद्‍ व्दिगुणो दण्ड: प्रत्येकं वेदितव्य: ।
वाक्पारुष्ये य एवोक्ता: प्रतिलोमानुलोमत: ।
त एव द्ण्डपारुष्ये दाप्या राज्ञा यथाक्रमम्‍ ॥३३३॥
कलहापहृतं देयं दण्डश्च व्दिगुणस्तत: ॥३३४॥
दु:खमुत्पादयेद्यस्तु संसमुत्थानजं व्ययम्‍ ।
दाप्यो दण्डश्च यो यस्मिन्कलहे समुदाहृत: ॥३३५॥
समुत्थानं परिचर्या । तया सह वर्तमान व्ययं दद्यु: ।
व्ययं दत्त्वा परिचरेयुरित्यर्थ: । दरिद्रस्तु परिचर्यामात्रं कुर्यात्‍ ।
यथाऽऽह कात्यायन: -
वाग्दण्डस्ताडनं चैव येषूक्तमपराधिषु ।
हृतं भग्रं प्रदाप्यास्ते शोध्यं नि:स्वैस्तु कर्मणा ॥३३६॥
व्ययदानानिच्छुस्तावन्तं दण्डं दाप्य: । यथाऽऽह मनु: -
समुत्थानव्ययं दाप्य: सर्वदण्डमथापि वा ॥३३७॥
इति ।
व्ययशब्द[ स्य] सामर्थ्यात्कलहापहृतं च यत्‍ ॥३३८॥
इति बार्हस्पत्यात्‍ । अपहर्तृणां च व्दिगुणो द्ण्ड: -
कलहापहृतं देयं दण्डश्च व्दिगुणस्तत: ॥३३९॥
इति योगिस्मरणात्‍ । ततोऽपहृताव्दस्तुन: ।
समुत्थानजं व्रणशोषणार्थमौषधार्थ द्ण्डं च दाप्य: ।
परगात्राभिद्रोहे दण्डमुक्त्वा बहिरडांर्थनाशे दण्डमाह -
अभिघाते तथा च्छेदे भेदे कुडयावपातने ।
पणान्दाप्य: पश्चदशर्विशतिं तद्ययं तथा ॥३४०॥
षोडशाद्य: पणान्दाप्यो व्दितीयो मध्यमं दमम्‍ ॥३४१॥
कुडयावपातने एते त्रयो दण्डा: समुच्चिता ग्राह्या: ।
पुन: कुडयसंपादनार्थ धनं स्वामिने दद्यात्‍ ।
दु:खोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा ।
षोडशाद्य: पणान्दाप्यो व्दितीयो मध्यमं दमम्‍ ॥३४२॥
दु:खोत्पादि कण्टकादि । प्राणहरं विषादि ।
क्रमेण षोडशपणमध्यमसाहसौ विज्ञेयौ । पश्वभिद्रोहे दण्डमाह -
दु:खे च शोणितोत्पादे शाखाडंच्छेदने तथा ।
दण्ड: क्षुद्रपशूनां तु व्दिपणप्रभृति:क्रमात्‍ ॥३४३॥
शोणितस्त्रावशृडांडच्छेदनेषु क्रमेण च ॥३४४॥
व्दिपणश्चतुष्पण: षट्‍पणोऽष्टपण इत्येवं रुप: । किं च -
लिडंस्य च्छेदने मृत्यौ मध्यमो मूल्यमेव च ।
महापशूनामेतेषु स्थानेषु व्दिगुणो दम: ॥३४५॥
महापशूनां गोगजवाजिप्रभृतीनां स्वामिने मूल्य द्ण्डं च राज्ञे ।
विष्णुरपि ग्राम्यपशुपीडाकराश्च । ग्राम्या: पशवो गवाश्वादय: ।
तेषां व्रणादिकर्तारस्तेऽपि तत्परिचर्यापूर्वकं व्ययं दद्यु: ।
चकारातैलाभ्यडांदिकं च कर्तव्यम्‍ । यथा पराशर :-
व्रणभडें च कर्तव्यस्तैलाभ्यडंस्तु पाणिना ।
यवसं चोपहर्तव्यो यावदूदृढबलोद्भवेत्‍ ॥३४६॥
इति । विष्णु: । पशूनां पुंस्त्वोपघाती कार्षापणशतम्‍ ।
स्थावरमिद्रोहे दण्डमाह -
प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर्व्दिगुणो दम: ॥३४७॥
अनुपजीव्या प्ररोहिशाखिषु कल्प्यम्‍ । वृक्षविशेषं प्रत्याह -
चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां व्दिगुणो दमो वृक्षेऽथ विश्रुते ॥३४८॥
वनस्पतीनां सर्वेषामुपभोगो यथा यथा ।
तथा तथा दम: कार्यो हिंसायामिति धारणा ॥३४९॥
इति मनुस्मरणात्‍ । विष्णुरपि । फलोपभोगद्रुमच्छेदीतूत्तमसाहसं ।
पुष्पोपभोगच्छेदी मध्यमसाहसम्‍ । वल्लीगुल्मलताच्छेदी कार्षापणशतम्‍ ।
तृणच्छेद्येकम्‍ ।सर्वे च तत्स्वामिनां तदुत्पत्तिमिति ।
तदुत्पत्तिं छिन्नद्रुमाद्यत्पत्तिसामग्रीं दद्युरिती । भार्यादि ताडने ।
दण्डमाह यम: -
भार्या पुत्रश्च दासश्च दासी शिष्यश्च पश्चम: ।
कृतापराधास्ताडया: स्यू रज्ज्वा वेणुदलेन वा ॥३५०॥
अधस्तात्तु प्रहर्तव्यं नोत्तमाडें कथंचन ।
अतोऽन्यथा प्रवृत्तस्तु यथोक्तं द्ण्डमर्हति ॥३५१॥
मनुरपि -
भार्या पुत्रश्च दासश्च दासी भ्राता सहोदर: ।
प्राप्तापराधास्ताडयाश्च रज्ज्वा वेणुदलेन वा ॥३५२॥
पृष्ठतस्तु शरीरस्य नोत्तमाडें कथंचन ।
अतोऽन्यथा तु प्रहरन्प्राप्त: स्याच्चौरकिल्बिषम्‍ ॥३५३॥
यत्र तु आत्मन: कश्चिद्‍व्देषात्ताडनादि चिन्हं विधाय परमभिद्रवति ।
तत्र साक्षादिभिर्दिव्येन वा परीक्षणं कार्यमिति नारदोक्ते: । गुल्मादीन्प्रत्याह ।
गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम्‍ ।
पूर्वस्मृतादर्धदण्ड: स्थानेषूक्तेषु कर्तने ॥३५४॥
॥इति दण्डपारुष्यं च ॥

N/A

References : N/A
Last Updated : February 01, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP