सांबः सुमित्रः पुरुजिच्छतजिच्च सहस्रजित् । विजयश्चित्रकेतुश्च वसुमान्द्रविडः क्रतुः ॥
जांबवत्याः सुता ह्येते सांबाद्याः पितृसंमताः ॥११॥

जाम्बवतीचा साम्ब प्रथम । सुमित्र पुरुजित् तृतीय नाम । शतजित् सहस्रजित् विजयधाम । चित्रकेतु सातवा ॥९३॥
वसुमंत द्रविढ क्रतु । जाम्बवतीचे हे दशसुत । सर्वां गुणीं प्रतापवंत । अपर मूर्त हरि गमती ॥९४॥
यावरी नाग्नजितीचे कुमर । कृष्णप्रतापतेजोऽङ्कुर । यथाक्रमें तो नामोच्चार । सांगे मुनिवर दाहींचा ॥९५॥

वीरश्चंद्रोऽश्वसेनश्च चित्रगुर्वेगवान्वृषः । आमः शंकुर्वसुः श्रीमान्कुंतिर्नाग्नजितेः सुताः ॥१२॥

वीर चंद्र अश्वसेन । चित्रगु वेगवान वृषाभिधान । आम शंकु वसु श्रीमान । कुंतिनामा तेजस्वी ॥९६॥
श्रीमान् ऐसें विशेषण । कुंतिनामकाचेंचि पूर्ण । एवं नाग्नजितीसंतान । कृष्णासमान सर्वां गुणीं ॥९७॥
यावरी कालिन्दीचे जठरीं । दश पुत्रांतें कैठभारि । आपणासमान सर्वां परी । उत्पन्न करी तें ऐका ॥९८॥

श्रुतः कविर्वुषो वीरः स्बाहुर्भद्र एकलः । शांतिदंर्शाः पूर्णमासः कालिंद्याः सोमकोऽवरः ॥१३॥

कनिष्ठ सर्वांमाजी सोमक । प्रथम श्रुत कवि वृष । वीर सुबाहु भद्रप्रमुख । शांति दर्श पूर्णमास ॥९९॥
एकल ऐसें विशेषण । भद्रनामकाचेंचि जाण । यावरी माद्रीचे नंदन । क्रमेंचि श्रवण करीं राया ॥१००॥

प्रघोषो गात्रवान्सिंहो बलः प्रबल ऊर्ध्वगः । माद्र्याः पुत्रा महाशक्तिः सह ऊर्जोऽपराजितः ॥१४॥

प्रघोष गात्रवंत सिंहसंकेती । बळ प्रबळ आणि ऊर्ध्वगति । सह ऊर्ज अपराजित महाशक्ति । पुत्रदशक माद्रीचें ॥१॥
यावरी मित्रविंदासंतति । दश पुत्रांचीं नामें नृपति । एकाग्र करूनि चित्तवृत्ति । परिसें सुमति कथितों ते ॥२॥

वृको हलोऽनिलो गृर्‍धो वर्धनोऽन्नाद एव च । महीशः पावनो वन्हिर्मित्रविंदात्मजाः क्षुधिः ॥१५॥

वृष हल अनिल नामक । गृध्र वर्धन अन्नभक्षक । महीपति पावन वह्निप्रमुख । सर्वां कनिष्ठ क्षुधिनामा ॥३॥
यावरी भद्राजठरशुक्ति । माजी दश पुत्रांची पंक्ति । कृष्णवीर्यें पावली व्यक्ति । तें तूं भूपति अवधारीं ॥४॥

N/A

References : N/A
Last Updated : May 10, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP