संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
पाशानुद्भेदनाम षोडशं स्तोत्रम्

पाशानुद्भेदनाम षोडशं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


न किञ्चिदेव लोकानां भवदावरणं प्रति ।
न किञ्चिदेव भक्तानां भवदावरणं प्रति ॥१॥
अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः ।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते ॥२॥
जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च ।
भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो ॥३॥
शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु ।
स्वादिष्ठपरकाष्ठाप्तत्वद्भक्तिरसनिर्भरः ॥४॥
यथैवाज्ञातपूर्वोऽयं भवद्भक्तिरसो मम ।
घटितस्तद्वदीशान स एव परिपुष्यतु ॥५॥
सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे ।
केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा ॥६॥
भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च ।
तथा हसेयं रुद्यां च रटेयं च शिवेत्यलम् ॥७॥
विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि ।
गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो ॥८॥
भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः ।
चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम् ॥९॥
भक्ता निन्दानुकारेऽपि तवामृतकणैरिव ।
हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः ॥१०॥
दुःखापि वेदना भक्तिमतां भोगाय कल्पते ।
येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी ॥११॥
यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे ।
निर्व्याजं त्वद्वपुः स्पर्शरसास्वादसुखं समम् ॥१२॥
तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम् ।
विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम् ॥१३॥
भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता ।
निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे ॥१४॥
मानावमानरागादिनिष्पाकविमलं मनः ।
यस्यासौ भक्तिमांल्लोकतुल्यशीलः कथं भवेत् ॥१५॥
रागद्वेषान्धकारोऽपि येषां भक्तित्विषा जितः ।
तेषा महीयसामग्रे कतमे ज्ञानशालिनः ॥१६॥
यस्य भक्तिसुधास्नानपानादिविधिसाधनम् ।
तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका ॥१७॥
कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत् ।
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी ॥१८॥
मुक्तिसंज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो ।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः ॥१९॥
दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः ।
त्वत्पराची विभो मा भूदपि सौख्यपरम्परा ॥२०॥
त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत् ।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत् ॥२१॥
साकारो वा निराकारो वान्तर्वा बहिरेव वा ।
भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः ॥२२॥
अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति ।
हर्षप्रकाशनफलमन्यदेव जगत्स्थितम् ॥२३॥
गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे ।
त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो ॥२४॥
भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा ।
तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि ॥२५॥
यतोऽसि सर्वशोभानां प्रसवावनिरीश तत् ।
त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम् ॥२६॥
आवेदकादाच वेद्याद्येषां संवेदनाध्वनि ।
भवता न वियोगो‍ऽस्ति ते जयन्ति भवज्जुषः ॥२७॥
संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे ।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः ॥२८॥
पानाशनप्रसाधन -
सम्भुक्तसमस्तविश्वया शिवया ।
प्रलयोत्सवसरभसया
दृढमुपगूढं शिवं वन्दे ॥२९॥
परमेश्वरता जयत्यपूर्वा
तव विश्वेश यदीशितव्यशून्या ।
अपरापि तथैव ते ययेदं
जगदाभाति यथा तथा न भाति ॥३०॥

सोलहवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 20, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP