संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|श्रीशिवस्तोत्रावली|
स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम्

श्रीमदुत्पलदेवाचार्यविरचिता शिवस्तोत्रावली


कदा नवरसार्द्रार्द्र -
सम्भोगास्वादनोत्सुकम् ।
प्रवर्तेत विहायान्यन्
मम त्वत्स्पर्शने मनः ॥१॥
त्वदेकरक्तस्त्वत्पाद -
पूजामात्रमहाधनः ।
कदा साक्षात्करिष्यामि
भवन्तमयमुत्सुकः ॥२॥
गाढानुरागवशतो
निरपेक्षीभूतमानसोऽस्मि कदा ।
पटपटिति विघटिताखिल -
महार्गलस्त्वामुपैष्यामि ॥३॥
स्वसंवित्सारहृदया -
धिष्ठानाः सर्वदेवताः ।
कदा नाथ वशीकुर्यां
भवद्भक्तिप्रभावतः ॥४॥
कदा मे स्याद्विभो भूरि
भक्त्यानन्दरसोत्सवः ।
यदालोकसुखानन्दी
पृथङ्नामानि लप्स्यते ॥५॥
ईश्वरमभयमुदारं
पूर्णमकारणमपह्नुतात्मानम् ।
सहसाभिज्ञाय कदा
स्वामिजनं लज्जयिष्यामि ॥६॥
कदा कामपि तां नाथ
तव वल्लभतामियाम् ।
यया मां प्रति न क्वापि
युक्तं ते स्यात्पलायितुम् ॥७॥
तत्त्वतो‍ऽशेषजन्तूनां
भवत्पूजामयात्मनाम् ।
दृष्ट्यानुमोदितरसा -
प्लावितः स्यां कदा विभो ॥८॥
ज्ञानस्य परमा भूमि -
र्योगस्य परमा दशा ।
त्वद्भक्तिर्या विभो कर्हि
पूर्णा मे स्यात्तदर्थिता ॥९॥
सहसैवासाद्य कदा
गाढमवष्टभ्य हर्षविवशोऽहम् ।
त्वच्चरणवरनिधानं
सर्वस्य प्रकटयिष्यामि ॥१०॥
परितः प्रसरच्छुद्ध -
त्वदालोकमयः कदा ।
स्यां यथेश न किञ्चिन्मे
मायाच्छायाबिलं भवेत् ॥११॥
आत्मसात्कृतनिःशेष -
मण्डलो निर्व्यपेक्षकः ।
कदा भवेयं भगवं -
स्त्वद्भक्तगणनायकः ॥१२॥
नाथ लोकाभिमानाना -
मपूर्वं त्वं निबन्धनम् ।
महाभिमानः कर्हि स्यां
त्वद्भक्तिरसपूरितः ॥१३॥
अशेषविषयाशून्य -
श्रीसमाश्लेषसुस्थितः ।
शयीयमिव शीताङ्घ्रि -
कुशेशययुगे कदा ॥१४॥
भक्त्यासवसमृद्धाया -
स्त्वत्पूजाभोगसम्पदः ।
कदा पारं गमिष्यामि
भविष्यामि कदा कृती ॥१५॥
आनन्दबाष्पपूर -
स्खलितपरिभ्रान्तगद्गदाक्रन्दः ।
हासोल्लासितवदन -
स्त्वत्स्पर्शरसं कदाप्स्यामि ॥१६॥
पशुजनसमानवृत्ता -
मवधूय दशामिमां कदा शम्भो ।
आस्वादयेय तावक -
भक्तोचितमात्मनो रूपम् ॥१७॥
लब्धाणिमादिसिद्धि -
र्विगलितसकलोपतापसन्त्रासः ।
त्वद्भक्ति रसायनपान -
क्रीडानिष्ठः कदासीय ॥१८॥
नाथ कदा स तथाविध
आक्रन्दो मे समुच्चरेद् वाचि ।
यत्समनन्तरमेव
स्फुरति पुरस्तावकी मूर्तिः ॥१९॥
गाढगाढभवदङ्घ्रिसरोजा -
लिङ्गनव्यसनतत्परचेताः ।
वस्त्ववस्त्विमयत्नत एव
त्वां कदा समवलोकयितास्मि ॥२०॥

नवां स्तोत्र समाप्त

N/A

References : N/A
Last Updated : April 19, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP