शून्यवादः - श्लोक १०१ ते १२५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


कारणानं हि सम्बन्धः कार्यैः कृतकतोच्यते ।
विभागोsवयवानां च भवेत् क्कचिदनित्यता ॥१०१॥
बुह्यादेरात्मरूपादिस्थानं नाशित्वमुच्यते ।
नित्यत्वं सर्वदा सत्ता वस्तुत्वं सैव कीत्यते ॥१०२॥
प्रमाणज्ञानसम्बन्धः प्रमेयज्ञेयतोच्यते ।
सर्वत्र चात्र भिन्नत्वमस्ति केनचिदात्मना ॥१०३॥
तस्माद्यथैव रूपादेर्देशभेदादिभिर्विना ।
बुद्धिभेदेन भेदोsस्ति तथैवाsत्र प्रतीयताम् ॥१०४॥
अत्यन्तभिन्नताsस्माभिर्नैव कस्यचिदिष्यते ।
सर्वं हि वस्तुरूपेण भिद्यते न परस्परम् ॥१०५॥
सर्वं च कृतकत्वादि क्रियाहेत्वाद्यपेक्षया ।
गृह्यते तदसंवित्तावभेदेsपि न गृह्यते ॥१०६॥
ज्ञाने नैवंविधो भेदो नापेक्षाsन्यत्र विद्यते ।
परस्परेण चापेत्ता स्याच्चेत्, सन्निहितश्च सः ॥१०७॥
ननु ग्राहकमित्येवं ग्राह्यमित्यपि वा मतिः ।
नीलादिग्रहणे नाsस्तीत्यपेक्षा कथमुच्यते ॥१०८॥
मा भूदेवं तथाप्यत्र द्व्याकारं ग्रहणं भवेत् ।
एवं ह्य( १ )गृह्यमाणे वा ज्ञानेद्व्याकारता कथम् ॥१०९॥
उत्तरोत्तरविज्ञानविशेषाद्या प्रकल्प्यते ।
ग्राहकाकारसंवित्तिःस्मरणाच्चाssनुमानिकी ॥११०॥
‘ एकाकारं किल ज्ञानं प्रथमं यदि कल्प्यते ।
ततस्तद्विषयाsप्यन्या तद्रूपैव मतिर्भवेत् ॥१११॥
घटविज्ञानतज्ज्ञानविशेषोsतो न सिध्यति ’ ।
ग्राहकाssकारसंवित्तौ त्वाकारप्रचयो भवेत् ॥११२॥
जायते( १ )पूर्वविज्ञानं द्व्याकारं यत्र तत्पुनः ।
तस्याssत्मीयश्च पूर्वौ च विषयस्थावुपप्लुतौ ॥११३॥
परेष्वाकारवृद्ध्यैवं पूर्वेभ्यो भिन्नता, तथा ।
गाह्यवत्स्मरणात्पश्चात्संवित्तौ ग्राहकः पुरा ॥११४॥
न तावदेवमाकारान् पश्यामः प्रचयान्वितान् ।
विषयव्यपदेशाच्च नर्ते ज्ञाननिरूपणम् ॥११५॥
तस्माज्ज्ञानात्मनैकत्वे ग्राह्यभेदनिबन्धनः ।
संवित्ति भेदः सिद्धोsत्र किमाकारान्तरेण नः ॥११६॥
निराकारत्वसाम्येsपि यथाssकारवतां ध्रुवम् ।
भेदः स्वाभाविकस्तद्वज्ज्ञानानां किं न सिध्यति ॥११७॥
स्मृतेरुत्तरकालं चेत्येतन्मिथ्यैव गीयते ।
तदैव ह्यस्य संवित्तिरर्थापत्त्योपजायते ॥११८॥
गृहीतमेव यच्चोक्तं तद भेदादू, न तदू, यतः ।
नाsस्माभिर्वाक्प्रवृ तेस्त्वं निमित्तमनुयुज्यसे ॥११९॥
ग्राह्यकारकतैवाsस्य केनचिन्नोपलभ्यते ।
प्रत्यक्षज्ञानपक्षे च, नैषा स्यादानुमानिकी ॥१२०॥
एकाssकारे च विज्ञाने यद्यन्योsप्यत्र कल्प्यते ।
सहस्राssकारतैकस्य कस्मान्न परिकल्प्यते ॥१२१॥
ग्राह्यग्राहकायोर्भेदो नन्वस्त्येव परस्परम् ।
सिद्धो नःपत्त एवं सादू, न ज्ञानत्वाद भेदतः ॥१२२॥
भिन्नाsभिन्नत्वमेकस्थ कुतोsत्र परिकल्पितम् ।
त्वया सांख्यमतेनैवमुक्त्वा बुद्धस्य शासनम् ॥१२३॥  
एकं चेदू ग्राहकं ग्राह्यं कुतो भिन्नत्ववागियम् ।
भिन्नं चेत्कथमुच्येत तस्यैकत्वं पुनस्त्वया ॥१२४॥
एकज्ञानादनन्यत्वादू ग्राह्यग्राहकयोर्मिथः ।
एकत्वेन भवेज्ज्ञानं ग्राह्यं ग्राहकमेव वा ॥१२५॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP