षष्ठाष्टक - सप्तमोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ इन्द्राय सामरायालं यन्मखा भूरिदक्षिणा: ॥
उभयर्द्धिं गत: सोsत्र सूर्यवंशो निरूप्यते ॥१॥
विष्णोर्नाभेर्विधिस्तस्मान्मरीचि: कश्यपस्तत: ॥
जज्ञेsदित्यां तत: सूर्य: श्राद्धदेवो मनुस्तत: ॥२॥
तस्याभूत्पुत्रकामेष्टयां तद्धोतृव्यभिचारत: ॥
पुत्रीलाख्यापि तां निन्ये पुंस्त्वं सुतपसा मनु: ॥३॥
सुद्युम्नाख्योsपि भूयोsगात्स स्त्रीत्वं साश्वसैनिक: ॥
प्रियाप्रीत्यै शंभुशप्तवनावेशनहेतुना ॥४॥
तस्या: पुरूरवा: सौम्याज्जातो यत्नाद्गुरो: पुन: ॥
मासं स्त्रीत्वं च पुंस्त्वं सुद्युम्न: प्राप भूमिप: ॥५॥
तस्योत्कलाद्या अभवन्पुत्रा दक्षिणभूमिपा: ॥
मनुर्भूयोप्यजनयद्दशोग्रतपसा सुतान् ॥६॥
इक्ष्वाकुनृगशर्यातिदिष्ठधृष्टकुरूपका: ॥
पृषध्रनाभागकविनरिष्यास्ते पितृव्रता: ॥७॥
तत: पृषध्रो ज्ञानोत्थगोहत्यातो हरिं भजन् ॥
जीवन्मुक्तो ययौ दावदग्धदेह: परं पदम् ॥८॥
कविर्बाल्याद्विरक्तोsगाद्भुक्तारब्धो हरे: पदम् ॥
कारूषाख्या नृपा जाता: करूषादन्तरास्थिता: ॥९॥
विप्रा धृष्टात्सुमक्त्याद्या नृगस्तिर्यक्त्वमेत्य स: ॥
प्रमादाद्ब्रह्मगोदानान्मुक्त: कृष्णप्रसादत: ॥१०॥
नरिष्याच्चित्रसेनाद्या दिष्टान्नाभागपूर्वका: ॥
मरुत्तोsत्र कुले जात: श्रुतयो यद्यशो जगु: ॥११॥
द्वितीयेह्नयङ्गिर: सत्रे वक्त्रा शर्यातिनात्मजा ॥
दत्ता सुकन्याग:शान्त्यै सुजरच्च्यवनर्षये ॥१२॥
प्राप्याश्विन्यां यौवनं स ताभ्यां भागं सवे व्यघात् ॥
हृत्वेन्द्रगर्वं च्यवनो दृग्दं यच्चरितं श्रुतम् ॥१३॥
आनर्ताद्याश्च शर्यातेरानर्ताद्रवतस्तत: ॥
आनर्तेशाच्छतं पुत्रा रेवत्याद्याश्च कन्यका: ॥१४॥
वासुदेवाय रामाय सा दत्ता विध्यनुज्ञया ॥
नाभागो नभग: षष्ठे ह्यङ्गिर:सत्र आह य: ॥१५॥
वैष्णवोsस्मादम्बरीषो विरूपाद्याश्च तत्सुता: ॥
विरूपात्पृषदश्वोsस्मात्क्षेत्रजार्भो रथीतर: ॥१६॥
विकुक्षिनिमिदण्डाद्या इक्ष्वाकोरात्मजा: शतम् ॥
जयो विकुक्षेस्तत्पुत्रोsनेनास्तस्मात्पृथुस्तत: ॥१७॥
विश्वरन्धिस्ततश्चन्द्रो युवनाश्वस्ततस्तत: ॥
श्यावोsथ बृहदश्वोsस्माद्द्बुन्धुमारस्ततस्तत: ॥१८॥
दृढाश्वोsस्माच्च हर्यश्वोsस्मान्निकुम्भोsस्य बर्हण: ॥
ततो निकुम्भ: कृशाश्वोsस्मात्तस्मात्सेनजित्तत: ॥१९॥
यौवनाश्वस्तदुदरान्मान्धाता चक्रवर्त्यत: ॥
पुरुकुत्सोsम्बरीष: स्व: सेनानीर्मुचुकुन्दक: ॥२०॥
त्रसद्दस्यु: पौरुकुत्स्योsनरण्योस्माच्च तत्सुत: ॥
हर्यश्वोsभूत्तस्य पुत्रोsरुणोsस्यास्यनिबन्धन: ॥२१॥
सत्यव्रतोsस्य त्रिशङ्कुस्तत: स्वर्गेsस्ति यस्तत: ॥
हरिश्चन्द्रो यो धर्मात्मा विश्वामित्रपरीक्षित: ॥२२॥
रोहितोsस्य श्रुतौ ख्यातो हरितोsतोsस्य चम्पक: ॥
सुदेवोsतोsस्माद्विजयो भरुकोsस्मात्ततो वृक: ॥२३॥
बाहुकोsतोsत: सगरोsयोध्येशश्चक्रवर्त्यभूत् ॥
अन्वर्थकोsस्य केशिन्यां पुत्रो नाम्नाsसमंजस: ॥२४॥
सगराख्या: सुमत्यां च षष्टिसाहस्रकास्तु यै: ॥
सागरो वर्घितो दग्धा ये रुषा कपिलर्षिणा ॥२५॥
पितृयज्ञाश्वहृद्भ्रान्त्यात्मानं हन्तुं समुद्यता: ॥
असमंजसजोsन्वीक्ष्य पितृव्यानंशुमान्मृतान् ॥२६॥
तप्श्चरंस्तदुद्धृत्यै मृतस्तज्जो दिलीपक: ॥
तादृक् सोsपि मृतस्तज्जो धर्मात्माभूद्भगीरथ: ॥२७॥
पूर्वोद्भृत्यै स्वरानिन्ये गङ्गां गां यत्नतोsघहाम् ॥
श्रुतोsस्मात्तस्य नाभोsस्य सिन्धुद्वीपोsस्य चायत: ॥२८॥
ऋतुपर्णोsस्त्य स्य सर्वकामस्तस्य सुदासक: ॥
तस्य मित्रसहो ब्रह्मरक्षस्त्वं द्वादशाब्दकम् ॥२९॥
गुरुशापात्प्राप्य तत्र ब्राह्मणीशापमाप य: ॥
मुक्तो वसिष्ठप्रासादादश्मकोsस्य च मूलक: ॥३०॥
ततो दशरथोsस्येडविडो विश्वसहोsस्य च ॥
खट्वाङ्गश्चक्रवर्ती यो मुहूर्ताद्ब्रह्मभूयभाक् ॥३१॥
दीर्घबाहुस्ततस्तस्य सार्वभौमो रघुस्तत: ॥
अजो दशरथोsस्यासीच्चतुर्धाजोsर्भतां गत: ॥३२॥
पुलस्त्याद्विश्रवास्तस्मात्कैकस्यां ये त्रयोsभवन् ॥
दु:काले रतिदानेन दशास्यो रावणोsस्रप: ॥३३॥
कुम्भकर्णश्च शान्तात्मा चिरजीवी बिभीषण: ॥
नॄन्विनागादमरतां विधिमारघ्य रावण: ॥३४॥
दासांश्चक्रेsमरॉंल्लङ्कास्थोsपि त्रैलोक्यकण्टक: ॥
विधिं तद्भारमग्ना क्ष्मा शरणं प्राप सामरा ॥३५॥
क्षीराब्धिं कोsपि तै: सार्घं गत्वा तुष्टाव तं हरिम् ॥
तुष्ट:सोsप्याहयास्येsहंचतुर्धाssजस्य पुत्रताम् ॥३६॥
तच्छ्रुत्वाssह विधिर्देवान्भवद्भि: प्राप्य कीशताम् ॥
हरे: सहायं कर्तव्यमिति तेsपि तथाsभवन् ॥३७॥
ऋष्यश्रृङ्गं वसिष्ठं च वृत्वा दशरथोsप्रज: ॥
चकार पुत्रकामेष्टिं साक्षाद्यत्रोदितोsनल: ॥३८॥
पायसं स्वर्णपात्रस्थं दत्त्वाहाग्निरनेन ते ॥
चतुर्धा पुत्रतां राजन्नजोsप्येष्यति केशव: ॥३९॥
ततो ऋष्याज्ञया राजा कौसल्यायै ददौ चरुम् ॥
कैकेय्यै च सुमित्रायै स्वांशार्धं ददतुश्च ते ॥४०॥
ततो महिष्यो गर्भिण्यो जाता देव्य इव त्विषा ॥
कालेsथ चैत्रे कौसल्या नवम्यां सुषुवे सुतम् ॥४१॥
अदित्यृक्षेsनस्तमितपञ्चोच्चग्रह उद्गते ॥
कर्कटे प्राग्वरस्मृत्यै स्वधाम्नाविर्बभूव स: ॥४२॥
कौसल्ययार्थितो मात्रा बाल्यमापाखिलेश्वर: ॥
सुगात्र इन्द्रनीलाभो राजलक्षणलक्षित: ॥४३॥
कैकेय्येकं सुमित्रा द्वौ सुषुवेsथ नृपोsकरोत् ॥
जातकर्म द्विजेभ्योsदाद्गोभूस्वर्णादिकं मुदा ॥४४॥
रामोsग्र्यो भरतश्चान्य: कैकेयीजश्च लक्ष्मण: ॥
शत्रुघ्न इति नाम्ना तेsन्वर्थकेनैव संस्कृता: ॥४५॥
रामेण लक्ष्मणो नित्यं शत्रुघ्नो मरतेन च ॥
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारत: ॥४६॥
अथोपनीतास्ते काले वसिष्ठेन सुशिक्षिता: ॥
लीलामर्त्या अभूवंस्ते वेदशास्त्रकलाविद: ॥४७॥
कौशिकेनाघ्वरे नीतो मार्गे हत्वा च ताटिकाम् ॥
ऋष्याज्ञयाsहनद्राम: सुबाहुं लक्ष्मणान्वित: ॥४८॥
सिन्धौ तत्याज बाणेन भ्रामयञ्छतयोजनम् ॥
मारीचं लक्ष्मणो शेषाञ्जघ्ने बाल्येsपि राक्षसान् ॥४९॥
शप्तां वधूं गौतमेन शक्रसंभोगदूषिताम् ॥
शिलाभूतामपि प्राग्वच्चक्रे रामोsपि धूलित: ॥५०॥
जनकस्य गृहे गत्वा धनुर्भंक्त्वैश्वरं समम् ॥
राजगर्वं जानकीं स वव्रे सह जयश्रिया ॥५१॥
तत्रैव मिलिता: सर्वे सदारा भ्रातरोsभवन् ॥
यास्यन्नयोध्यां सस्त्रीको रामोsभूद्रामगर्वहा ॥५२॥
सत्यपाशोततातस्य धूत्वाssज्ञां शिरसा वनम् ॥
सलक्ष्मण: सपत्नीको द्विसप्ताब्दं चचार स: ॥५३॥
भरद्वाजार्चितश्चत्रकूटे वाल्मीकिसत्कृत: ॥
आश्वास्य भरतं नीत्या मृतपित्रे गतिं ददौ ॥५४॥
गत्वात्रेराश्रमं लब्धजयाशीर्दत्तसंमत: ॥
विराधाय गतिं दत्त्वा दण्डकारण्यमास्थित: ॥५५॥
रावणस्य स्वसां शूर्पणखां भ्रात्रा विरूपताम् ॥
कारयित्वाsहनत्प्राप्तान्खरादीन्कोटिशोsस्रपान् ॥५६॥
स्वर्णैणरूपिमारीचसहायी रावणोsहरत् ॥
सीतां भूत्वा यती रामे सानुजे दूरगे बलात् ॥५७॥
तद्वियोगातुरो रामो दत्त्वा मोक्षं जटायुषे ॥
ततो रक्षोहृतां ज्ञात्वाsन्वेष्टुं तां दक्षिणां ययौ ॥५८॥
कबन्धतार: शबरीपूजितो हनुमद्गिरा ॥
कृत्वा सुग्रीवमैत्रीं तत्स्त्रीहृद्वालिं जघान स: ॥५९॥
सुग्रीवेणेरिता: सीतामन्वेष्टुं कपयोsमिता: ॥
तत्रैत्य हनुमॉंल्लङ्कां तीर्त्वाब्धिं शतयोजनम् ॥६०॥
सीतां दृष्ट्वाssभाष्य वनं भङ्त्क्वाssभाष्य सुरद्विषम् ॥
दग्ध्वा लङ्कां चतुर्थांशं बलं हत्वाsगमत्पुन: ॥६१॥
कृतं न्यवेदयत्सर्वं रामाय स ततोsभ्यगात् ॥
भ्रात्रा सुग्रीवेण चाष्टादशपद्मसुवानरै: ॥६२॥
सेतुं संस्थाप्य रामेशं बध्वाब्धौ शतयोजनम् ॥
रामो लङ्कां रुरोधैत्य बिभीषणसुसेवित: ॥६३॥
रावणं सकुलं हत्वा दत्त्वा राज्यं बिभीषणे ॥
पत्न्या भ्रात्रा कीशयुक्च पुष्पकेण ययौ पुरम् ॥६४॥
राज्येsभिषिक्तो मुनिभिर्देवेड्यो भ्रातृसंमत: ॥
रामोsयुताब्दं शशास सौराज्यं रञ्जयन्प्रजा: ॥६५॥
साध्वी गुर्विण्यपि त्यक्ता जानकी दुर्यशोमिषात् ॥
कुशीलवौ वनेsसूत सा वाल्मीकिरयोजयत् ॥६६॥
रामेण सीता दिव्येन ययौ वैकुण्ठमग्रत: ॥
दत्त्वा राज्यं सुताभ्यां च रामोsपि परिवारयुक् ॥६७॥
रामायणाभिधां कीर्तिं निधायात्र मलापहाम् ॥
इत्यर्कवंश: संक्षेपादुक्तोsयं पावनोsमल: ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यामुपासनाकाण्डे षष्ठाष्टके सप्तमोsध्याय: ॥७॥
॥ इति सूर्यंवंशोपक्रमेण श्रीरामचरितकथनं नाम षष्ठा० सप्त० ॥६।७॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP