षष्ठाष्टक - षष्ठेsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ आप्रबोधकृताशेषकर्मणा मुक्तिदोsस्ति य: ॥
संन्यस्तेनात्मतृप्त्यै स सर्वतोsवतु भक्तय: ॥१॥
कालद्रव्यगुणैर्दत्तस्त्रिधैकोsपि स्वमायया ॥
लीलां धत्ते स्वयं स्वस्मिन्स्रुष्टिस्थित्यप्ययात्मिकाम् ॥२॥
तद्भ्रूभङ्गो हर: काल: स सूक्ष्म: परमाणुक: ॥
तौ द्वावणुस्त्रयं ते तु त्रसरेणुश्च तैस्त्रुटि: ॥३॥
लवस्तत्त्रिशतं ते च निमेषस्ते त्रय: क्षण: ॥
ते पञ्च काष्ठास्ता: पञ्चदश लघ्वपि नाडिका ॥४॥
ते द्वे मुहूर्तोsहोरात्रस्त्रिंशत्ते दश पञ्च च ॥
पक्षस्तौ शुक्लकृष्णाख्यौ तौ मासौ द्वावृतुश्च स: ॥५॥
अयनं तैस्त्रिभिस्ते द्वे नृणामब्द: शतायुषाम् ॥
मासेन पैत्राहोरात्रो नुर्वर्षेण च दैवत: ॥६॥
नुर्विंशतिसहस्राढ्यत्रिचत्वारिंशल्लक्षके ॥
चतुर्युगं दिनं स्रष्टुस्तत्सहस्रं तथैव निट् ॥७॥
सर्गोsह्नि निशि कल्पोsस्य मनवोsह्नि चतुर्दश ॥
मनु: कल्पेsत्र वाराहे पूर्व: स्वायंभुव: स्वराट् ॥८॥
प्रियव्रतोत्तानपादौ शतरूपोत्थतत्सुतौ ॥
यज्ञ इन्द्रो मरीच्याद्या विप्रा: स्यु: स्तुषिता: सुरा: ॥९॥
सपत्नमातृवाग्विद्धो ध्रुव औत्तानपादज: ॥
पञ्चाब्दोsपि तपस्तप्त्वा विष्णोर्लेभे ध्रुवं पदम् ॥१०॥
कल्पाद्यास्तत्सुता आसन्येषां वंशोsत्र विस्तृत: ॥
प्रियव्रतस्यापि पुत्रा आग्नीध्राद्यास्तपस्विन: ॥११॥
स्वायंभुव: सुनन्दायां पदैकेनास्थितस्तप: ॥
तप्त्वा वीतैषण: शुद्धो भेजे भागवतीं गतिम् ॥१२॥
मनु: स्वारोचिषो नाम द्वितीयोsग्निसुतोsभवत् ॥
पुत्रा द्युमत्सुषेणाद्यास्तस्यासन्ख्यातमङ्गला: ॥१३॥
दत्तोsत्रिश्च्यवन: स्तम्ब: प्राण: कश्यप एव च ॥
और्वो बृहस्पतिश्चैते ऋषयोsत्र महाव्रता: ॥१४॥
इन्द्रो विरोचनोsत्रासीद्देवाश्च स्तुषिताभिधा: ॥
वेदशीर्ष्ण ऋषे: पुत्रओ विभुर्नाम हरे: कला ॥१५॥
तृतीयश्चोत्तमो नाम प्रियव्रतसुतो मनु: ॥
यज्ञहोत्रादयस्तस्य पुत्रा विख्यातकीर्तय: ॥१६॥
प्रमदाद्या वसिष्ठस्य पुत्रा: सप्तर्षयस्त्विह ॥
इन्द्रोsभूत्सत्यजिद्भद्रा: सत्या वेदश्रुता: सुरा: ॥१७॥
हर्यंश: सत्यसेनाख्यो धर्माज्जातोsत्र येन तु ॥
भूतद्रुहो भूतगणा इन्द्रमित्रेण संहृता: ॥१८॥
चतुर्थस्तामसो नाम मनुरुत्तानसोदर: ॥
पृथुख्यात्यादयस्तस्य दश पुत्रा महौजस: ॥१९॥
सत्यस्त्रिशीर्षा शक्रश्च तथा सप्तर्षयोsत्र तु ॥
ज्योतिर्धामाद्या हरय: सत्यका अमरास्तथा ॥२०॥
अन्ये विधृतिपुत्राश्च स्वधाम्ना यैरिहान्तरे ॥
उद्धृता: श्रुतयो नष्टा या: कालेन जवीयसा ॥२१॥
स्वांशेनाजोsवतीर्येह ग्राहग्रस्तं हरि: स्वयम् ॥
उद्दधार गजेन्द्रं द्राक् प्रपन्नं दीनवत्सल: ॥२२॥
पञ्चमस्तामसभ्राता नाम्नाभूद्रैवतो मनु: ॥
बलिविन्ध्यादयस्तस्य सुता भूतरयादय: ॥२३॥
अमरा ऋषयस्तूर्धबाह्वाद्या भगवानिह ॥
वैकुण्ठाख्योsभवद्यस्य गुणान्केsपीह नो विदु: ॥२४॥
कल्पितो येन वैकुण्ठ: सर्वलोकनमस्कृत: ॥
ध्रुवं तिष्ठन्ति गत्वात्र मुक्ता भागवतोत्तमा: ॥२५॥
चाक्षुषाख्यो मनु: षष्ठश्चक्षु:पुत्रोsभवत्सुता: ॥
सुद्युम्नाद्यास्तस्य देवा आप्याद्या ऋषयस्त्विह ॥२६॥
हविष्मद्विर्यकमुखा इन्द्रो मन्त्रद्रुमोsभवत् ॥
अजिताख्यो मथित्वाब्धिं देवेभ्योsदात्सुधामपि ॥२७॥
विवस्वत: सुत: श्राद्धदेवाख्य: सप्तमो मनु: ॥
इक्ष्वाकुशर्यातिमुखा दश तत्तनयास्तथा ॥२८॥
वसुरुद्रादित्यविश्वमरुदश्विमुखा: सुरा: ॥
कश्यपोsत्रिर्भरद्वाजो विश्वामित्रश्च गौतम: ॥२९॥
जमदग्निर्वसिष्ठश्च ऋषयोsत्र पुरन्दर: ॥
इन्द्रो देव उपेन्द्रोsत्र वामनोsदितिज: स्वराट् ॥३०॥
मन्वन्तरमिदं त्वत्र विभुशक्त्युपबृंहितम् ॥
वर्तमानमितोsन्यानि सप्तैष्याणीह वच्मि हि ॥३१॥
विश्वकर्मसुते संज्ञाछाये जाये विवस्वत: ॥
संज्ञाsसह्यद्युतिपतिभियाsभूद्वडवा वने ॥३२॥
भूत्वा तदनुरूपोsर्कस्तां भेजेsथाश्विनौ तत: ॥
भूत्वाsथ पूर्ववत्सोsपि भेजेsर्कं दप्तितेजसम् ॥३३॥
यमो यमी श्राद्धदेव: संज्ञायामभवन्रवे: ॥
शनि: सावर्णिस्तपती छायायामभवत्तथा ॥३४॥
सावर्णिर्भविता देवीप्रसादादष्टमो मनु: ॥
निर्मोकाद्यास्तस्य पुत्रा इन्द्र: सर्वस्वदो बलि: ॥३५॥
देवा: सुतपसस्तत्र विरजा अमृतप्रभा: ॥
श्रीव्यासो गालवो रामो दीप्तिमान्द्रोणज: कृप: ॥३६॥
ऋष्यश्रृङ्गो भविष्यन्ति योगस्था ऋषयोsधुना ॥
नवमो दक्षसावर्णिर्वारुणो भविता मनु: ॥३७॥
भूतकेत्वादय: पुत्रास्तस्य चेन्द्रोsद्भुत: सुरा: ॥
पारामरीचिगर्भाद्या ऋषयो द्युतिमन्मुखा: ॥३८॥
उपश्लोकात्मजो ब्रह्मसावर्णिर्दशमो मनु: ॥
तत्पुत्रा भूरिषेणाद्या हविष्मत्प्रमुखर्षय: ॥३९॥
शंभु: सुरेन्द्रो देवाश्च सुवासनमुखा इह ॥
मनुर्वै धर्मसावर्णिर्भवितैकादशोsस्य च ॥४०॥
सप्त धर्ममुखा: पुत्रा निर्वाणरुचयोsमरा: ॥
ऋषयश्चारुणमुखा देवेन्द्रो विधृतिस्त्विह ॥४१॥
हर्यंशो धर्मसेत्वाख्यस्त्रैलोक्यं धारयिष्यति ॥
भविता रुद्रसावर्णिर्द्वादशो वारुणोsस्य च ॥४२॥
देवश्रेष्ठमुखा: पुत्रा अमरा हरितादय: ॥
तपोमूर्त्यादयो विप्रा ऋतधामा सुरेश्वर: ॥४३॥
अवतार:स्वधामाख्यो हरेर्मन्वन्तरर्द्धिकृत् ॥
त्रयोदशो मनुर्देवसावर्णिस्तत्र तत्सुता: ॥४४॥
चित्रसेनमुखा इन्द्रो दिवस्पतिरुतामरा: ॥
सुत्रामसंज्ञा निर्मोकाद्या विप्रो योगिराड्ढरि: ॥४५॥
चतुर्दशो मनुस्त्विन्द्रसावर्णिस्तत्सुतास्तदा ॥
उर्वाद्याश्चाक्षुषा देवा: शुचिरिन्द्रो महर्षय: ॥४६॥
अग्निबाहुमुखा देवा बृहद्भानुर्हरे: कला ॥
चतुर्दशैवं मनवो ज्ञेया ब्रह्मैकवासरे ॥४७॥
स्वायंभुवमनो: पुत्रो योगैश्वर्यात्प्रियव्रत: ॥
परात्मानुगृहीतोsत्र सप्तधा विभजन्महीम् ॥४८॥
भ्रामयन्स्वरथं नेमिनिम्नैरब्धिं च सप्तधा ॥
भूसंस्थानं नदीशैलवनग्रामविभागश: ॥४९॥
सीमाश्च लोकभद्राय प्रतिद्वीपं विभागश: ॥
कृत्वाsग्नीध्रादिपुत्रिभ्यो दत्वोपशममाप स: ॥५०॥
तत:प्रभृत्यसौ पृथ्वी सप्तद्वीपेति गीयते ॥
जम्बुप्लक्षकुशक्रौञ्चशाकशाल्मलपुष्करा: ॥५१॥
सप्ताब्धिपरिखा: सप्तद्वीपा एते भुव: कृता: ॥
क्षारेक्षुरसमध्वब्धिर्घृतोद: क्षीरसागर: ॥५२॥
मण्डोद: शुद्धजलधीरेकैकद्वीपसागरा: ॥
अनुव्रतास्तस्य सुता आग्नीध्राद्या द्विपेश्वरा: ॥५३॥
जम्बुद्वीपेश आग्नीध्र: पोरोवचित्त्यां नवात्मजान् ॥
उत्पाद्य कृत्वा द्वीपेशन्स्त्रैणोsगादप्सर:पुरम् ॥५४॥
तज्जो नाभिस्त्वीशभक्तो मेरुदेव्यां तपोव्रतै: ॥
ऋषभाख्यं हरेरंशं निर्ममे धर्मधारकम् ॥५५॥
यूने दत्त्वा भुवं तस्मै स नाभिर्निर्वृतिं ययौ ॥
ऋषभोsप्यम्बुवृष्ट्येन्द्रगर्वं योगीश्वरोsहरत् ॥५६॥
लेभे पत्न्यां जयन्त्यां स शतपुत्रान्स्वधर्मवित् ॥
तत्रैकाशीतिरभवन्विप्रा: सौम्या धृतव्रता: ॥५७॥
कव्यन्तरिक्षप्रबुद्धाविर्होत्रकरभाजना: ॥
द्रुमिलश्चमस: पिप्पलायनो हरिरित्यमी ॥५८॥
मुनयो वातरशना: सन्त्यद्यापि हि वैष्णवा: ॥
ज्येष्ठा भरतमुख्यास्ते जाता: स्वद्वीपखण्डपा: ॥५९॥
ऋषभो विधिदर्शी गां योगीन्द्रो जडवच्चरन् ॥
वेणूत्थहुतभुग्दद्घजडात्माsगात्स्वधाम तत् ॥६०॥
कृताशेषक्रिय: पञ्च स्वपुत्रानभिषिच्य च ॥
स्वनामान्वितखण्डेsगान्नि:सङ्गो भरतो वनम् ॥६१॥
गृहीतयोगचर्योsपि दैवादैणार्भसंगत: ॥
भ्रष्टोsप्यतीत्यैणजन्म जीवन्मुक्तो भवान्तरे ॥६२॥
वृद्धोsपि मनुवंशोsत्र समासादुक्त उत्तम: ॥
वक्तु: श्रोतु: पावनोsयं तथा मन्वन्तराण्यपि ॥६३॥
भूलोक: सप्तावरणब्रह्माण्डान्त: स्थितस्त्वयम् ॥
स्वराडनन्तकमठवराहैरुद्धृतो महान् ॥६४॥
पातालान्यस्य सप्ताधो यत्र सन्त्यसुरादय: ॥
कले चतुर्विधा जीवा: स्वकर्माधीनजीवना: ॥६५॥
सप्तोर्ध्वलोका भूराद्यास्तारतम्यादिहामरा: ॥
इन्द्राद्या अष्टदिक्पाला इतरेsप्याधिकारिका: ॥६६॥
परप्रकाश्यग्रहर्षमण्डलं भ्रमतीह तु ॥
पराग्गतेन्यथा बद्धा स्वधिष्ण्येभग्रहाहिता: ॥६७॥
ब्रह्माण्डरूपं धामैतत्पौरुषं त्वस्य चिन्तके ॥
प्रीतो विधत्ते सायुज्यं त्रीश: सच्चित्सुखात्मक: ॥६८॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यामुपासनाकाण्डे षष्ठाष्टके षष्ठोsध्याय: ॥६॥
॥ इति सांशकालचतुर्दशमन्वन्तरब्रह्माण्डकथनं नाम षष्ठाष्टके षष्ठोsध्याय: ॥६।६॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP