संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|अपहृति अलंकारः| लक्षण ३ अपहृति अलंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ अपहृति अलंकारः - लक्षण ३ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadharरसगंगाधरव्याकरणसंस्कृत लक्षण ३ Translation - भाषांतर ‘ वदने विनिवेशिता भुजंगी पिशुनानां रसनामिषेण धात्रा । अनया कथमन्यथावलीढा न हि जीवन्ति जना मनागमन्त्रा: ॥’अत्रैकवाक्यत्वं निषेधताद्रूप्ययोरार्थत्वं अनुवाद्यत्वं च, निवेशनस्य विधेयत्वात् । एवमन्यदप्यूह्यम् । अत्र च लक्षणे आरोप्यमाणमित्यस्या-हार्यनिश्चयविषयीक्रियमाणमित्यर्थ: । तेन‘ संड्ग्रामाड्रणसंमुखाहतकियद्विश्वंभराधीश्वर-व्यादीर्णीकृतमध्यभागविवरोन्मीलन्नभोनीलिमा । अड्रारप्रखरै: करै: कवलयन्सद्यो जगन्मण्डलं मार्तण्डोऽयमुदेति केन पशुना लोके शशाड्कीकृत: ।’अत्र विरहिजनवाक्ये नायं शशाड्क: , अपि तु सच्छिद्रो मार्तण्ड इति तु च्छायामात्रमपह्लुते:, न त्वपह्लुत्यलंकार: । तज्ज्ञानस्य दोषविशेषजन्य-त्वेनानाहार्यत्वात्, किं तु भ्रान्त्यलंकार एव ।‘ अलिर्मृगो वा नेत्रं वा यत्र किमचिद्विभासते । अरविन्दं मृगाड्को वा मुखं वेदं मृगीद्दश: ॥’ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP