उमाशतकम् - दशमं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


पदकमलाप्त त्रिकलुषहर्त्री ।
जयति शिवेति त्रिभुवनभर्त्री ॥९१॥

अधितनुदृष्टिस्तटिदधिभूतम् ।
प्रमथपतेः सा सुदृगधिदैवम् ॥९२॥

स्वनयनवृतौ स्थिरचरणानाम् ।
द्विदलसरोजे भगवति भासि ॥९३॥

दहरसरोजे निहितपदानाम् ।
द्विदलसरोजादवतरसि त्वम् ॥९४॥

अयि कुलकुण्डे धृतचरणानाम् ।
दशशतपत्रं व्रजसि तपन्ती ॥९५॥

दहरसरोजे दृशमपिहित्वा ।
विषयपराणां स्खलसि बहिस्त्वम् ॥९६॥

स्खलसि यतस्त्वं स भवति हीनः ।
विलससि यस्मिन् स खलु महात्मा ॥९७॥

दृशि दृशि चित्त्वं हृदि हृदि सत्ता ।
प्रतिनरशीर्षं प्रमदकलाऽसि ॥९८॥

तव लहरीषु त्रिपुरविरोधी ।
किमिव न चित्रं जननि करोति ॥९९॥

हरशिरसो गौर्यवसि जगत्त्वम् ।
गणपतिशीर्षादव मुनिभूमिम् ॥१००॥

॥इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोः गणपतेः कृतिः उमाशतकं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP