उमाशतकम् - सप्तमं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


जम्भारिमुख्यसुरसम्भाविता बहुलदम्भात्मनामसुलभा
पुम्भावदृप्तसनिशुम्भादिबन्धुगणशुम्भासुरेन्द्रदमनी
कुम्भापहासिकुचकुम्भानघोरुजितरम्भाऽनुरक्तहृदया
शम्भाविभेन्द्रमुखडिम्भा करोतु तव शं भामिनीमणिरुमा ॥६१॥

तारावलीतुलितहारालिशोभिकुचभाराऽलसालसगतिः
धाराधराभकचभारा सुपर्वरिपुवीराभिमानशमनी ।
नीराटकेतुशरधाराभदृष्टिरतिधीरा धराधरसुता
वाराणसीवसति वाराशितूणरतिराराध्यतामयि सखे ॥६२॥

ख्याता मुनीन्द्रजनगीता मयूरहयपोताऽतिचित्रचरिता
शीताचलाचिपतिजाता प्रभातयमताताविशेषचरणा ।
पूता पिनाकधरपीताधरा त्रिदिवपातालभूतलजुषां
सा तापजातमविगीताऽखिलं हरतु माता कटाक्षकलया ॥६३॥

खन्डामृतद्युतिशिखण्डा महोग्रतरभण्डादिदैत्यदमनी
चण्डाऽनलाढ्यकुलकुण्डालया विहितदण्डा खलाय भुवने ।
शुण्डालभूमिपतितुण्डधिभूततरुषण्डा चलाण्डघटमृत्-
पिण्डायिता सकलपिण्डान्तरस्थमणिभाण्डायिताऽस्तु शरणम् ॥६४॥

राकासुधाकरसमाकारहासधुतभीका भवाब्धितरणे
नौका कटाक्षधुतशोका महामहिमपाकारिणाऽपि विनुता ।
एकाम्बिका सकललोकावलेरचलतोकायिताखिलघन-
श्रीकानतस्य मम सा कालिका कमलनीकाशदृक् दिशतु शम् ॥६५॥

नीलालका मधुरशीला विधूतरिपुजाला विलसवसतिः
लोला दृशोः कनकमालावती विबुधलीलावतीपरिवृत ।
किलालजाप्तमुखहेला जितामृतकरेमातले निवसतां
शालारुचामजिनचेलाऽबला कपटकोलानुजा दिशतु शम् ॥६६॥

अव्यादुदारतरपव्यायुधप्रभृतिहव्याशिर्कीर्तितगुणा
गव्याज्यसम्मिलितकव्याशिलोकनुतभव्याऽतिपावनकथा ।
श्रव्या सदा विविधनव्यावतारवरकव्यारभट्यभिरता
दिव्याकृतिस्तरुणव्याभपादखिलमव्यात्मजा तव कुलम् ॥६७॥

दोषाकरार्भकविभूषा कटाक्षधुतदोषा निरन्तरमन -
स्तोषा परा कलुषिकाषायधारियतिवेषाऽनवाप्यचरणा ।
भाषावधूदयितशेषाहिशायिविनुतैषा विषादशमनी
पोषाय पापततिशोषाय चास्तु कुलयोषा भवस्य भवताम् ॥६८॥

वन्दारुसाधुजनमन्दारवल्लिरविन्दाभदीर्घनयना
कुन्दालिकल्परदबृन्दा पदाब्जनतबृन्दारकेन्दुवदना ।
मन्दा गतावलममन्दा मतौ जितमुकुन्दासुरप्रशमनी
नन्दात्मजा दिशतु शं दारुणाधततिभिन्दाननामनिवहा ॥६९॥

श्यामा कदम्बवनधामा भवार्तिहरनामा नमज्जनहिता
भीमा रणेषु सुरभामावतंससुमदामानुवासितपदा ।
कामाहितस्य कृतकामा किलालमभिरामा रमालयमुखी
क्षेमाय ते भवतु वामा कदम्बकललामायिता भगवती ॥७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP