उमाशतकम् - नवमं दशकम्

देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.
In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God.


स जयति पुण्यकुलेषु भ्राम्यन् गणनाथमातुरालोकः ।
यमनुचरतो जनार्दनकुलतरुणी देवता च गिराम् ॥८१॥

कस्य प्रबलप्रतिभटभुजकण्डूवारणं महद्वीर्यम् ।
कस्य गिरामिह सर्गो युगस्य परिवर्तनेऽपि पटुः ॥८२॥

कस्य पुनरन्तरात्मनि सङ्गसहस्रैरचालिता निष्ठा ।
धूर्जटिदियते युष्मद्दृगन्तभृतमन्तरा धन्यम् ॥८३॥

यस्य निदानमविद्या ममकारः पूर्वरूपमङ्कुरितः ॥
रूपं तापत्रितयं सत्सङ्गः किञ्चिदुपशान्तयै ॥८४॥

अन्तःकरणं स्थानं प्रकोपनो विषयपञ्चकाभ्यासः ।
मुक्तिः सुषुप्तिसमये पुनरगमनाय घोराय ॥८५॥

लोभाभिलाषरोषाः कफमारुतमायवस्त्रयो दोषाः ।
अरुचिः पथ्ये भूयस्यनुबन्धोपद्रवो घोरः ॥८६॥

तस्य प्रयच्छ शमनं संसाराख्यज्वरस्य भूरिकृपे ।
मृत्युञ्जयस्य भामिनि भेषजमालोकितं नाम ॥८७॥

भवदीयस्य भवानि प्रसिद्धचरिते कटाक्षमेघस्य ।
प्रावृट्परितापहृतो भव्यामृतवर्षिणः करुणा ॥८८॥

राजोग्रदृष्टिरुग्रो युवराजः सन्ततं मदोपेतः ।
तव राज्ञि न करुणा चेद्भुवनस्य कथं शुभं भवतु ॥८९॥

राज्ञि तव दृष्टिरवने विनतानामपि सदैव खेलन्त्याः ।
तपतोऽपि नित्यमीशो लोलो लिलासु ते भवति ॥९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP