भाद्रपदमास: - विष्णुपरिवर्तनविधि:

सर्व जगतात हिंदू धर्माची व्याख्या होते ती, धर्मातील उपासना आणि उत्सवप्रियतेमुळे, आणि यांना जोड असते व्रत-वैकल्याची आणि धार्मिक पूजेची.


॥ भाद्रपदशुक्लद्वादश्यां विष्णुपरिवर्तनविधि: ॥

द्वादश्यां श्रवणमध्यभागे वा सायंकालव्यापिनि श्रवणे वा विष्णुपरिवर्तनोत्सवं कुर्यात । तत्र सन्ध्यायां कृतनित्यक्रिय:, आचम्य देशकालौ सङ्कीर्त्य, मम महापातकाद्यशेषपापनिवृत्तिपूर्वकश्रीमहाविष्णुप्रसादसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं कृतविष्णुशयनोत्सवाङ्गभूतं भाद्रपदशुक्लद्वादश्यां विष्णुपरिवर्तनं करिष्ये । इति सङ्कल्प्य, देवं विविधोपचारै: सम्पूज्य, प्रार्थयेत्‌ । वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव । पार्श्वेन परिवर्तस्व सुखं स्वपिहि माधव ॥ अनेन विष्णुपरिवर्तनाख्येन कर्मणा तेन श्रीभगवान्‌ श्रीमहाविष्णु: प्रीयताम्‌ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP