मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे|चमकाध्यायः| अनुवाक तिसरा चमकाध्यायः अनुवाक पहिला अनुवाक दुसरा अनुवाक तिसरा अनुवाक चवथा अनुवाक पाचवा अनुवाक सहावा अनुवाक सातवा अनुवाक आठवा अनुवाक नववा अनुवाक दहावा अनुवाक अकरावा शांतिमंत्र चमकाध्यायः - अनुवाक तिसरा रूद्राध्याय आणि चमकाध्याय पठण केल्याने श्री शंकराची कृपा होऊन, इच्छित सर्व कार्ये पार पडतात. Tags : chamakshivstotraचमकदेवतादेवीशिवस्तोत्र अनुवाक तिसरा Translation - भाषांतर शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मेसौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मेभगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मेधृतिश्च मे विश्वं च मे महश्च मे संविञ्च मे ज्ञात्रं च मेसूश्च मे प्रसूश्च मे सीरं च मे लयश्च मे ऋतं च मेऽमृतं च मेयक्ष्मं च मेऽ नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रंच मेऽभयं च मे सुगं च मे शयनं च मे सूषा च चे सुदिनं च मे ॥३॥ N/A References : N/A Last Updated : February 02, 2013 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP