चमकाध्यायः - अनुवाक दुसरा

रूद्राध्याय आणि चमकाध्याय पठण केल्याने श्री शंकराची कृपा होऊन, इच्छित सर्व कार्ये पार पडतात.


ज्यैष्ठं च म आधिपत्यं च मे मन्युश्च मे भामश्च मेऽमश्च
मेम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे
वर्ष्मा च मे द्राघुया च मे वृध्दं च मे वृद्धिश्च मे सत्यं च मे
श्रध्दा च मे जगच्च मे धनं च मे वशश्च से त्विषिश्च मे
क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे
सूक्त्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे
भविष्यच्च मे सुगं च मे सुपथं च म ऋध्दं च म ऋध्दिश्च
मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥२॥

N/A

References : N/A
Last Updated : February 02, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP