चन्द्रालोकः - अष्टमो मयूखः

‘चंद्रलोक’ कवी जयदेव यांची एक सुमधुर रचना आहे.


यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः ।
अन्यथा तु गुणीभूत-व्यङ्ग्यं आपतितं त्रिधा ॥१॥

व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः ।
क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ॥२॥

अगूढं कलयेदर्थान्तरसंक्रमितादिकम् ।
विस्मृतः किं अपांनाथ स त्वया कुम्भसंभवः ॥३॥

अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् ।
हा हा! मत्कुचकाश्मीर-लिप्तं भिन्नं उरः शरैः ॥४॥

तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा ।
संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ॥५॥

अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् ।
कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ॥६॥

संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव ।
संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ॥७॥

तुल्यप्राधान्यं इन्दुत्वं इव वाच्येन साम्यभृत् ।
कान्ते त्वदाननरुचा ग्लानिं एति सरोरुहम् ॥८॥

असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् ।
सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ॥९॥

काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।
इत्यष्टधा गुणीभूत-व्यङ्ग्यं अङ्गीकृतं बुधैः ॥१०॥

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP