स्मरदीपिका - सूत्र २

स्मरदीपिका श्री मीनानाथ द्वारा संस्कृत भाषा में रचित एक अद्भुत कामशास्त्रीय काव्य है।


लुब्धश्च कृपणश्चैव मिथ्यावादी च निर्भयः ॥२६॥
द्वादशाङ्गुलमेढ्रस्तु कुशलोऽपि हयो मतः ॥२७॥
इति पुरुषलक्षणानि चत्वारि ॥२८॥
अथ स्त्रीणां जातिचतुष्टयप्रकरणम्  ।
पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा ।
प्रत्येकं च वरस्त्रीणां ख्यातं जातिचतुष्टयम् ॥२९॥
पद्मिनी यथा भवति कमलनेत्रा नासिकादूर्ध्वरन्ध्रा अविरलकुचयुग्मा दीर्घकेशा कृशाङ्गी ॥३०॥
मृदुगमनसुशीला नृत्यगीतानुरक्ता सकलगुणसुवेषा पद्मिनी पद्मगन्धा ॥३१॥
शशिवदना बिम्बौष्ठी तन्वी ताम्रनखी तथा ।
मन्दगा लज्जिता श्यामा रक्तप्रान्तविलोचना ॥३२॥
गायनी सुरताढ्या च पारावतकलस्वना ।
स्वल्पाहारा सुकेशी च पद्मगन्धा च पद्मिनी ॥३३॥
चित्रिणी यथा भवति विपुलकेशा नातिदीर्घा न खर्वा तिलकुसुमसुनासा स्निग्धदेहोत्पलाक्षी ॥३४॥
कठिनघनकुचाढ्या सुन्दरी बन्धशीला निखिलगुणविचित्रा चित्रिणी चित्रवेषा ॥३५॥
गौराङ्गी त्यक्तलज्जा च बाह्यसंभोगसंरता ।
उत्तानशायिनी चोष्णा पारावतकलस्वना ॥३६॥
स्निग्धाङ्गी मांसगन्धा च स्वल्पकामा कृशोदरी ।
धूर्ता गुरुनितम्बा च चित्रिणी श्रीफलस्तनी ॥३७॥
दीर्घाकृतिदीर्घसुवर्णनेत्रा दीर्घाधरा दीर्घनितम्बबिम्बा ।
लेषातपालङ्कृतकण्ठदेशा पुंसैकचित्ता खलु शङ्खिनी स्यात् ॥३८॥
शोभना कोमला चोष्णा दीर्घा दीर्घशिरोरुहा ।
मृद्वङ्गी क्षारगन्धा च नातिस्थूला न दुर्बला ॥३९॥
गौराङ्गी तीक्ष्णनासा च पीनस्तनी विचक्षणा ।
विशालजघना क्रूरा सुरताढ्या च शङ्खिनी ॥४०॥
हस्तिनी यथा स्थूलाकृतिः स्थूलपयोधरा च स्थूलाधरा स्थूलनितम्बबिम्बा ।
कामोत्सुका गाढरतिप्रिया च मध्ये च पुष्टा करिणी मता च ॥४१॥
स्थूला कठिनकुचा क्रूरा नात्युष्णा नातिशीतला ।
गौराङ्गी क्षीणनासा च पीनस्तनविलक्षणा ॥४२॥
विशालजघना क्रूरा फुल्लनासातिशीतला ।
खर्वा च खर्वनासा च बहुलोमा च कामुकी ॥४३॥
मदगन्धतनुर्नित्यं मत्तमातङ्गगामिनी ।
लुब्धा पीनस्तनी क्रुद्धा हस्तिनी सा प्रकीर्तिता ॥४४॥
पद्मिनी पिकवाणी च स्निग्धवाणी च चित्रिणी ।
शङ्खिनी क्रूरवाणी च मेघवाणी च हस्तिनी ॥४५॥
पद्मिनी पादशोभा च केशशोभा च चित्रिणी ।
शङ्खिनी मुखशोभा च कटिशोभा च हस्तिनी ॥४६॥
पद्मिनी पद्मगन्धा च क्षीरगन्धा च चित्रिणी ।
शङ्खिनी मीनगन्धा च मदगन्धा च हस्तिनी ॥४७॥
पद्मिनी पद्मनिद्रा च दीर्घनिद्रा च चित्रिणी ।
शङ्खिनी घोरनिद्रा च गजनिद्रा च हस्तिनी ॥४८॥
पद्मिनी पद्मबन्धेन नागबन्धेन चित्रिणी ।
शङ्खिनी मीनबन्धेन गजबन्धेन हस्तिनी ॥४९॥
पद्मिनी स्वल्पभोगा च लघुभोगा च चित्रिणी ।
शङ्खिनी बहुभोगा च गजभोगा च हस्तिनी ॥५०॥

N/A

References : N/A
Last Updated : June 27, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP