संस्कृत सूची|शास्त्रः|आयुर्वेदः|रससंकेतकलिका| अध्यायः ३ रससंकेतकलिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ रससंकेतकलिका - अध्यायः ३ रससंकेतकलिका ग्रंथात रसासंबंधी उपयुक्त माहिती देण्यात आलेली आहे. Tags : rasasanketakalikaVedआयुर्वेदरससंकेतकलिका अध्यायः ३ Translation - भाषांतर गन्धं विषादिनेपालं गोदुग्धेऽथ शिलाजतु ।गोमूत्रेण च तालाद्यं शङ्खाद्यं अम्लत शुचि ॥१॥(विष मारण)रसेषूक्तं विषं ग्राह्यं तुल्यं टङ्कणपेषितम् ।तन्मृतं योगवाहि स्यात्सूताभ्राय समं गुणै ॥२॥(विष मन्त्रस्)नीलकण्ठाख्यमन्त्रेण विषं सप्ताभिमन्त्रितम् ।औषधे च रसे चैव दातव्यं हितमिच्छता ॥३॥नानारसौषधैर्ये तु दुष्टा यान्तीह नो गदा ।ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवा ॥४॥श्रेष्ठमध्यावरा मात्रा अष्टषट्कचतुर्यवा ।अतिमात्रं यदा भुक्तं तदाज्यटङ्कणे पिबेत् ॥५॥रजनीं मेघनादं वा सर्पाक्षीं वा घृतान्विताम् ।लिहेद्वा मधुसर्पिर्भ्यां चूर्णितां अर्जुनत्वचम् ॥६॥न देयं क्रोधिने क्लीबे पित्तार्ते राजयक्ष्मिणि ।क्षुत्तृष्णाभ्रमघर्माध्वसेविने क्षीणरोगिणे ॥७॥गुर्विणीबालवृद्धेषु न विषं राजमन्दिरे ।रसायनरते दद्याद्घृतक्षीरहिताशिने ॥८॥(उपविष)लाङ्गलीवज्रिहेमार्कहयारिविषमुष्टिका ।एतान्युपविषाण्याहु यस्तानि रसकर्मणि ॥९॥समुद्रे मथ्यमाने तु वासुकेर्वदनाद्द्रुत ।फेनौघो व्याकुलत्वाच्च फूत्कारात्पतित क्षितौ ॥१०॥तेनाहिफेनमाख्यातं तिक्तं संग्राहि शोषणम् ।मोहकृच्छ्वासकासघ्नं सेवितं त्यक्तुमक्षमम् ॥११॥श्लेष्महृद्वातकृद्युक्त्या युक्तं तदमृतं विषम् ।वीर्यस्तम्भकरं नृणां स्त्रीणां सौख्यप्रदायकम् ॥१२॥पुरा देवैश्च दैत्यैश्च मथितो रत्नसागर ।तस्मादमृतमुत्पन्नं देवै पीतं न दानवै ॥१३॥तदा धन्वन्तरेर्हस्तादमृतं पतितं भुवि ।तस्मिन्सर्वैर्लेह्यमाने दर्भैर्जिह्वा द्विधा कृता ॥१४॥जिह्वासृग्विषसम्भूता सिद्धमूली महौषधी ।सा चतुर्धा सिता रक्ता पीता कृष्णा प्रसूनकै ॥१५॥आह्लादिनी बुद्धिरूपा योगे मन्त्रे च सिद्धिदा ।सर्वरोगहरी कामजननी क्षुत्प्रबोधनी ॥१६॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP