आचाराध्यायः - श्राद्धप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥१.२१७॥

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥१.२१८॥

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा ।
वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥१.२१९॥

स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः ॥१.२२०॥

कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः ।
पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥१.२२१॥

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥१.२२२॥

भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
मित्रध्रुक्पिशुनः सोम विक्रयी परिविन्दकः ॥१.२२३॥

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥१.२२४॥

निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान्शुचिः ।
तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥१.२२५॥

अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥१.२२६॥

युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥१.२२७॥

द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकं एव वा ।
मातामहानां अप्येवं तन्त्रं वा वैश्वदेविकम् ॥१.२२८॥

पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥१.२२९॥

यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥१.२३०॥

या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥१.२३१॥

तथाच्छादनदानं च करशौचार्थं अम्बु च ।
अपसव्यं ततः कृत्वा पितॄणां अप्रदक्षिणम् ॥१.२३२॥

द्विगुणांस्तु कुशान्दत्त्वा ह्युषन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥१.२३३॥

अपहता इति तिलान्विकीर्य च समन्ततः ।
यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥१.२३४॥

दत्त्वा अर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानं असीति न्युब्जं पात्रं करोत्यधः ॥१.२३५॥

अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ।
कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥१.२३६॥

हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥१.२३७॥

दत्त्वान्नं पृथिवीपात्रं इति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥१.२३८॥

सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥१.२३९॥

अन्नं इष्तं हविष्यं च दद्यादक्रोधनोऽत्वरः ।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥१.२४०॥

अन्नं आदाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥१.२४१॥

सर्वं अन्नं उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥१.२४२॥

मातामहानां अप्येवं दद्यादाचमनं ततः ।
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकं एव च ॥१.२४३॥

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारं उदाहरेत् ।
वाच्यतां इत्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥१.२४४॥

ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥१.२४५॥

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥१.२४६॥

इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥१.२४७॥

यस्मिंस्तु संस्रवाः पूर्वं अर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥१.२४८॥

प्रदक्षिणं अनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥१.२४९॥

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् ।
यजेत दधि कर्कन्धु मिश्रान्पिण्डान्यवैः क्रियाः ॥१.२५०॥

एकोद्दिष्टं देवहीनं एकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरण रहितं ह्यपसव्यवत् ॥१.२५१॥

उपतिष्ठतां अक्षय्य स्थाने विप्रविसर्जने ।
अभिरम्यतां इति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥१.२५२॥

गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥१.२५३॥

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत्सपिण्डीकरणं एकोद्दिष्टं स्त्रिया अपि ॥१.२५४॥

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥१.२५५॥

मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवं आद्यं एकादशेऽहनि ॥१.२५६॥

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।
प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥१.२५७॥

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ शाकुनच्छागपार्षतैः ॥१.२५८॥

ऐणरौरववाराह शाशैर्मांसैर्यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥१.२५९॥

खड्दामिषं महाशल्कं मधु मुन्यन्नं एव वा ।
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥१.२६०॥

यद्ददाति गयास्थश्च सर्वं आनन्त्यं अश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥१.२६१॥

कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि ।
द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥१.२६२॥

ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥१.२६३॥

प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥१.२६४॥

स्वर्गं ह्यपत्यं ओजश्च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥१.२६५॥

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि ।
अरोगित्वं यशो वीत शोकतां परमां गतिम् ॥१.२६६॥

धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् ।
अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥१.२६७॥

कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् ।
आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥१.२६८॥

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन्श्राद्धेन तर्पिताः ॥१.२६९॥

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥१.२७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP