आचाराध्यायः - गृहस्थधर्मप्रकरणम्

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥१.९७॥

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ।
प्रातःसंध्यां उपासीत दन्तधावनपूर्वकम् ॥१.९८॥

हुत्वाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः ।
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥१.९९॥

उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥१.१००॥

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥१.१०१॥

बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्म मनुष्याणां महामखाः ॥१.१०२॥

देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डाल वायसेभ्यश्च निक्षिपेत् ॥१.१०३॥

अन्नं पितृमनुष्येभ्यो देयं अप्यन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान्न पचेदन्नं आत्मने ॥१.१०४॥

बालस्ववासिनीवृद्ध गर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्च दंपत्योः शेषभोजनम् ॥१.१०५॥

आपोशनेनोपरिष्टादधस्तादश्नता तथा ।
अनग्नं अमृतं चैव कार्यं अन्नं द्विजन्मना ॥१.१०६॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायं अपि वाग्भूतृणोदकैः ॥१.१०७॥

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।
भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥१.१०८॥

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥१.१०९॥

प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥१.११०॥

अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकं अभीप्सतः ॥१.१११॥

परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।
वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥१.११२॥

अतिथिं श्रोत्रियं तृप्तं आसीमन्तं अनुव्रजेत् ।
अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥१.११३॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥१.११४॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥१.११५॥

विद्याकर्मवयोबन्धु वित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रोऽपि वार्धके मानं अर्हति ॥१.११६॥

वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः ॥१.११७॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥१.११८॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्य पाशुपाल्यं विशः स्मृतम् ॥१.११९॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिग्भवेत् ।
शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितं आचरन् ॥१.१२०॥

भार्यारतिः शुचिर्भृत्य भर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥१.१२१॥
अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥१.१२२॥

वयोबुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिं अजिह्मां अशठां तथा ॥१.१२३॥

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥१.१२४॥

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥१.१२५॥

एषां असंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥१.१२६॥

चाण्डालो जायते यज्ञ करणाच्छूद्रभिक्षितात् ।
यज्ञार्थं लब्धं अददद्भासः काकोऽपि वा भवेत् ॥१.१२७॥

कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा ।
जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥१.१२८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP