हर्षचरितम्‌ - परिशिष्टम्

हर्षचरित संस्कृत में बाणबट्ट द्वारा रचित एक ग्रन्थ है। इसमें भारतीय सम्राट हर्ष का जीवनचरित वर्णित है।


बाण-प्रशस्तयः


श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे
ऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने  ।
आः सर्वत्र गभीरधीरकविताविन्द्याटवीचातुरी-
सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥१॥
(श्रीचन्द्रदेवस्य)


हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तथ् ।
या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तयस्
ताः कल्पप्रलयेऽपि यान्ति न मनाङ्मन्ये परिम्लानतां॥ २॥
(रुय्यककृतव्यक्तिविवेकव्याख्याने)


अर्थेश्वरं हन्त भजेऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे  ।
रसेश्वरं न्ॐइ च कालिदासं बाणं तु सर्वश्वरमानतोऽस्मि ॥३॥
(उदयसुन्दर्यां सोढ्वलस्य)


परिशीलितैव सरसं कविराजैर्बहुभिरत्र वाग्देवी  ।
बाणेन तु वैजात्यात्कथयति नामैव वाणीति ॥४॥
(विश्वेश्वरस्य)


कादम्बरीसहोदर्या सुधये वै बुधे हृदि  ।
हर्षाख्यायिकया ख्यातिं बाणोऽब्धिरिव लब्दवान्॥ ५॥


शश्वद्बाणद्वितीयेन नमदाकारधारिणा  ।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः ॥६॥
(त्रिविक्रमस्य)



जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि  ।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥७॥
(गोवर्धनस्य)


हृदि लग्नेन बाणेन यन्मन्दोऽपि पदक्रमः  ।
भवेत्कविकुरङ्गाणां चापलं तत्र कारणं॥ ८॥


सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः  ।
वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा ॥९॥

सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः  ।
श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥१०॥
(नवसाहसाङ्के)

प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः  ।
सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः ॥११॥
(वीरनारायणचरिते)


युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः  ।
बाणध्वनावनध्यायो भवतीति स्मृतिर्यतः ॥१२॥

रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति  ।
तत्किं तरुणी नहि नहि, वाणी बाणस्य मधुरशीलस्य ॥१३॥

सहर्षचरिता शश्वत्कृतकादम्बरीकथा  ।
बाणस्य वाण्यनार्तेव स्वच्छन्दं भ्रमति क्षितौ ॥१४॥

बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः  ।
सिन्धुमन्धुः किमन्वेति द्युमणिः कतमो मणिः ॥१५॥
(रघुनाथचरिते)


शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते  ।
शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥१६॥


केवलोऽपि स्फुरन्बाणः करोति विमदान्कवीन् ।
कि पुनः क्लृप्तसन्धानपुलिन्दकृतसन्निधिः ॥१७॥
(धनपालस्य)

दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः  ।
प्रविष्ठे त्वन्तरं बाणे कण्ठे वागेव रुध्यते ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP