संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ४| सूक्तं ९ मण्डल ४ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ मण्डल ४ - सूक्तं ९ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ९ Translation - भाषांतर अग्ने मृळ महाँ असि य ईमा देवयुं जनम् ।इयेथ बर्हिरासदम् ॥१॥स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।दूतो विश्वेषां भुवत् ॥२॥स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।उत पोता नि षीदति ॥३॥उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।उत ब्रह्मा नि षीदति ॥४॥वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।हव्या च मानुषाणाम् ॥५॥वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।हव्यं मर्तस्य वोळ्हवे ॥६॥अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।अस्माकं शृणुधी हवम् ॥७॥परि ते दूळभो रथोऽस्माँ अश्नोतु विश्वतः ।येन रक्षसि दाशुषः ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP