सूर्य सिद्धांत - मानाध्यायः

सूर्य सिद्धांत म्हणजे भारतीय खगोलशास्त्रावरील टीका आहे . हा ग्रंथ वराहमिहीरने लिहीला . याचे प्राचीन उल्लेख बौद्ध काळी तिसर्‍या शतकात मिळतात .


ब्राह्मम् दिव्यम् तथा पित्र्यम् प्राजापत्यम् गुरोस् तथा ।

सौरम् च सावनम् चान्द्रम् आर्क्षम् मानानि वै नव ॥१॥

चतुर्भिर् व्यवहारो अत्र सौरचान्द्रार्क्षसावनैः ।

बार्हस्पत्येन षष्ट्यब्दम् ज्ञेयम् नान्यैस् तु नित्यशः ॥२॥

सौरेण द्युनिशोर् मानम् षडशीतिमुखानि च ।

अयनम् विषुवच्चैव सम्क्रान्तेः पुण्यकालता ॥३॥

तुलादि षडशीत्यह्नाम् षडशीतिमुखम् क्रमात् ।

तच्चतुष्टयम् एव स्याद् द्विस्वभावेषु राशिषु ॥४॥

षड्विम्शे धनुषो भागे द्वाविम्शे निमिषस्य च ।

मिथुनाष्टादशे भागे कन्यायास् तु चतुर्दश ॥५॥

ततः शेषाणि कन्याया यान्य् अहानि तु षोडश ।

क्रतुभिस् तानि तुल्यानि पितृऋणाम् दत्तम् अक्षयम् ॥६॥

भचक्रनाभौ विषुवद्द्वितयम् समसूत्रगम् ।

अयनद्वितयम् चैव चतस्रः प्रथितास् तु ताः ॥७॥

तदन्तरेषु सम्क्रान्तिद्वितयम् द्वितयम् पुनः ।

नैरन्तर्यात् तु सम्क्रान्तेर् ज्ञेयम् विष्णुपदीद्वयम् ॥८॥

भानोर् मकरसङ्क्रान्तेः षण्मासा उत्तरायणम् ।

कर्क्यादेस् तु तथैव स्यात् षण्मासा दक्षिणायनम् ॥९॥

द्विराशिनाथ ऋतवस् ततो अपि शिशिरादयः ।

मेषादयो द्वादशैते मासास् तैर् एव वत्सरः ॥१०॥

अर्कमानकलाः षष्ट्या गुणिता भुक्तिभाजिताः ।

तदर्धनाड्यः सङ्क्रान्तेर् अर्वाक् पुण्यम् तथा परे ॥११॥

अर्काद् विनिःसृतः प्राचीम् यद् यात्य् अहरहः शशी ।

तच् चान्द्रमानम् अम्शैस् तु ज्ञेया द्वादशभिस् तिथिः ॥१२॥

तिथिः करणम् उद्वाहः क्षौरम् सर्वक्रियास् तथा ।

व्रतोपवासयात्राणाम् क्रिया चान्द्रेण गृह्यते ॥१३॥

त्रिम्शता तिथिभिर् मासश् चान्द्रः पित्र्यम् अहः स्मृतम् ।

निशा च मासपक्षान्तौ तयोर् मध्ये विभागतः ॥१४॥

भचक्रभ्रमणम् नित्यम् नाक्षत्रम् दिनम् उच्यते ।

नक्षत्रनाम्ना मासास् तु ज्ञेयाः पर्वान्तयोगतः ॥१५॥

कार्तिक्यादिषु सम्योगे कृत्तिकादि द्वयम् द्वयम् ।

अन्त्योपान्त्यौ पञ्चमश् च त्रिधा मासत्रयम् स्मृतम् ॥१६॥

वैशाखादिषु कृष्णे च योगः पञ्चदशे तिथौ ।

कार्त्तिकादीनि वर्षाणि गुरोर् अस्तोदयात् तथा ॥१७॥

उदयाद् उदयम् भानोः सावनम् तत् प्रकीर्तितम् ।

सावनानि स्युर् एतेन यज्ञकालविधिस् तु तैः ॥१८॥

सूतकादिपरिच्छेदो दिनमासाब्दपास् तथा ।

मध्यमा ग्रहभुक्तिस् तु सावनेनैव गृह्यते ॥१९॥

सुरासुराणाम् अन्योन्यम् अहोरात्रम् विपर्ययात् ।

यत्प्रोक्तम् तद् भवेद् दिव्यम् भानोर् भगणपूरणात् ॥२०॥

मन्वन्तरव्यवस्था च प्राजापत्यम् उदाहृतम् ।

न तत्र द्युनिशोर् भेदो ब्राह्मम् कल्पः प्रकीर्तितम् ॥२१॥

एतत् ते परमाख्यातम् रहस्यम् परमाद्भुतम् ।

ब्रह्मैतत् परमम् पुण्यम् सर्वपापप्रणाशनम् ॥२२॥

दिव्यम् चार्क्षम् ग्रहाणाम् च दर्शितम् ज्ञानम् उत्तमम् ।

विज्ञायार्कादिलोकेषु स्थानम् प्राप्नोति शास्वतम् ॥२३॥

इत्य् उक्त्वा मयम् आमन्त्र्य सम्यक् तेनाभिपूजितः ।

दिवम् आचक्रमे अर्काम्शः प्रविवेश स्वमण्डलम् ॥२४॥

मयो अथ दिव्यम् तज्ञानम् ज्ञात्वा साक्षाद् विवस्वतः ।

कृतकृत्यम् इवात्मानम् मेने निर्धूतकल्मषम् ॥२५॥

ज्ञात्वा तम् ऋषयश् चाथ सूर्यलब्धवरम् मयम् ।

परिबब्रुर् उपेत्याथो ज्ञानम् पप्रच्छुर् आदरात् ॥२६॥

स तेभ्यः प्रददौ प्रीतो ग्रहाणाम् चरितम् महत् ।

अत्यद्भुततमम् लोके रहस्यम् ब्रह्मसम्मितम् ॥२७॥

इति सुर्यसिद्धान्तः

N/A

References : N/A
Last Updated : August 18, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP