संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|अष्टाध्यायी|अध्याय ६| भाग ४ अध्याय ६ भाग १ भाग २ भाग ३ भाग ४ अध्याय ६ - भाग ४ महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला. Tags : ashtadhyayigrammerpaniniअष्टाध्यायीपाणिनीव्याकरण भाग ४ Translation - भाषांतर १ अङ्गस्य ।२ हलः ।३ नामि ।४ न तिसृचतसृ ।५ छन्दसि उभयथा ।६ नृ च ।७ न उपधायाः ।८ सर्वनामस्थाने च असम्बुद्धौ ।९ वा षपूर्वस्य निगमे ।१० स अन्तमहतः संयोगस्य ।११ अप्तृन्तृच्स्वसृनप्तृनेष्- टृत्वष्- टृक्षत्तृ होतृपोतृप्रशास्त् ऋलपॄ- णां ।१२ इन्हन्पूष(न्)अर्यम्णां शौ ।१३ सौ च ।१४ अतु असन्तस्य च अधातोः ।१५ अनुनासिकस्य क्विझलोः क्- ङ्- इति ।१६ अच् हनगंआं सनि ।१७ तनोतेर्विभाषा ।१८ क्रमः च क्त्वि ।१९ च्छ्वोः श्- ऊठ् अनुनासिके च ।२० ज्वरत्वरस्रिवि अविमवां उपहायाः च ।२१ रात् लोपः ।२२ असिधवत् अत्र आ भात् ।२३ श्णात्नलोपः ।२४ अनित् इतां हलः उपधायाः क्- ङ्- इति ।२५ दन्शसञ्जस्वञ्जां शपि ।२६ रञ्जेः च ।२७ घञि च भावकरणयोः ।२८ स्यदः जवे ।२९ अवोद एध ओद्म(न्)प्रश्रथहिमश्रथाः ।३० न अञ्चेः पूजायां ।३१ क्त्वि स्कन्दिस्यन्द्योः ।३२ ज अन्तनशां विभाषा ।३३ भञ्जेः च चिणि ।३४ शासः इत् अङ्हलोः ।३५ शा हौ ।३६ हन्तेर्जः ।३७ अनुदात्त उपदेशवनतितनोति आदीणां अनुआस्कओपः झलि क्- ङ्- इति ।३८ वा ल्यपि ।३९ न क्तिचि दीर्घः च ।४० गमः क्वौ ।४१ विट् वनोरनुनासिकस्य आत् ।४२ जनसनखणां सन् झलोः ।४३ ये विभाषा ।४४ तनोतेर्यकि ।४५ सनः क्तिचि लोपः च अस्य न्यारयां ।४६ आर्धधातुके ।४७ भ्रस्जः र उपधयोः रं अन्यारयाम् ।४८ अतः लोपः ।४९ यस्य हलः ।५० क्यस्य विभाषा ।५१ णेरनिटि ।५२ निष्ठायां से- टि ।५३ जनिता मन्त्रे ।५४ शमिता यज्ञे ।५५ अय् आम् अन्त आलु आय्य इत्नु इष्णुषु ।५६ ल्यपि लघुपूर्वात् ।५७ विभाषा आपः ।५८ युप्लुवोर्दीर्घः छन्दसि ।५९ क्षियः ।६० निष्ठायां अण्यत् अर्थे ।६१ वा आक्रोशदैन्ययोः ।६२ स्यसिच्सीयुट्तासिसु भावकर्मणोः उपदेशे अच् हनग्रहदृशां चिण्वत् इट् च ।६३ दीङः युट् अचि क्- ङ्- इति ।६४ आतः लोपः इटि च ।६५ ईत् यति ।६६ घुमास्थागापाजहातिसां हलि ।६७ एर्लिङि ।६८ वा अन्यस्य संयोग आदेः ।६९ न ल्यपि ।७० मयतेरित् अन्यतरस्यां ।७१ लुङ्लिङ् लृङ्क्षु अट् उदात्तः ।७२ आट् अच् आदीणां ।७३ छन्दसि अपि दृश्यते ।७४ न माङ्योगे ।७५ बहुलं छन्दस्य् अमाङ्योगे अपि ।७६ इरयः रे ।७७ अचि श्नुधातुभ्रुवां य्वोरियङ् उनङौ ।७८ अभ्यासस्य असवर्णे ।७९ स्त्रियाः ।८० वा अंशसोः ।८१ इणः यण् ।८२ एः अनेक अचः असंओगऊर्वस्य ।८३ ओः सुपि ।८४ वर्षाभ्वः च ।८५ न भूसुधियोः ।८६ छन्दसि उभयथा ।८७ हुश्नुवोः सार्वधातुके ।८८ भुवः वुक् लुङ्लिटोः ।८९ ऊत् उपधायाः गोहः ।९० दोषः णौ ।९१ वा चित्तविरागे ।९२ ं इतां ह्रस्वः ।९३ चिण्- णमुलोर्दीर्घः अन्यतरस्यां ।९४ खचि ह्रस्वः ।९५ ह्लादः निष्ठायां ।९६ छादेर्घे अद्वि उपसर्गस्य ।९७ इस्मन्त्रंक्विषु च ।९८ गमहनजनखनघसां लोपः क्- ङ्- इति अनङि ।९९ तनिपत्योः छन्दसि ।१०० घसिभसोर्हलि च ।१०१ हुझल्भ्यः हेर्धिः ।१०२ श्रुशृ- णुपॄकृवृभ्यः छन्दसि ।१०३ अङ्- इत् अः च ।१०४ चिणः लुक् ।१०५ अतः हेः ।१०६ उतः च प्रत्ययात् असंयोगऊर्वात् ।१०७ लोपः च अस्य अन्यतरस्यां म्वोः ।१०८ नित्यं करोतेः ।१०९ ये च ।११० अतः उत् सार्वधातुके ।१११ श्न असोरत् लोपः ।११२ श्ना अभ्यस्तयोरातः ।११३ ई हलि अ घोः ।११४ इत् दरिद्रस्य ।११५ भियः अन्यतरस्यां ।११६ जहातेः च ।११७ आ च हौ ।११८ लोपः यि ।११९ घु असोरेत् हौ भ्यासओपः च ।१२० अतः एकहल्मध्ये अणादेश आदेर्लिटि ।१२१ थलि च स इटि ।१२२ तॄफलभजत्रपः च ।१२३ राधः हिंसायां ।१२४ वा जॄभ्रमुत्रसां ।१२५ फणां च सप्ताणां ।१२६ न शसददव् आदिगुणा- णां ।१२७ अर्वणः तृ असौ अनञः ।१२८ मघवा बहुलं ।१२९ भस्य ।१३० पादः पद् ।१३१ वसोः सम्प्रसारणं ।१३२ वाहः ऊठ् ।१३३ श्व(न्)युव(न्)मघोणां अतद्धिते ।१३४ अत् लुपः अनः ।१३५ षपूर्वहन्धृतराज्ञां अणि ।१३६ विभाषा ङिश्योः ।१३७ न संयोगात् व म् अन्तात् ।१३८ अचः ।१३९ उदः ईत् ।१४० आतः धातोः ।१४१ मन्त्रेषु आङि आदेरात्मनः ।१४२ ति विंशतेर्ड्- इति ।१४३ टेः ।१४४ नः तद्धिते ।१४५ अह्नः टखोरेव ।१४६ ओर्गुणः ।१४७ ढे लोपः अकद्र्वाः ।१४८ यस्य ईति च ।१४९ सूर्यतिष्यागस्त्यमत्स्याणां यः उपधायाः ।१५० हलः तद्धितस्य ।१५१ आपत्यस्य च तद्धिते अणाति ।१५२ क्यच्व्योः च ।१५३ बिल्वक आदिभ्यः छस्य लुक् ।१५४ तुरिष्ठ(न्)इम(निच्)- ईयस्सु ।१५५ टेः ।१५६ स्थूलदूरयुव(न्)ह्रस्वक्षिप्रक्षुद्रा- णां यण् आदि परं पूर्वस्य च गुणः ।१५७ प्रियस्थिरस्फिरौरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारका- णां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः ।१५८ बहोर्लोपः भू च बहोः ।१५९ इष्ठस्य यिट् च ।१६० ज्यात् आत् ईयसः ।१६१ र ऋत् अः हलादेर्लघोः ।१६२ विभाषा ऋजोः छन्दसि ।१६३ प्रकृत्या एक अच् ।१६४ इन् अणि अनपत्ये ।१६५ गाथि(न्)विदथि(न्)केशि(न्)गणि(न्)पणिनः च ।१६६ संयोग आदिः च ।१६७ अन् ।१६८ ये च अभावकर्मणोः ।१६९ आत्म(न्)अध्वानौ खे ।१७० न मपूर्वः अपत्ये अवर्मणः ।१७१ ब्राह्मः अजातौ ।१७२ कार्मः ताच्छील्ये ।१७३ औक्षं अनप्त्ये ।१७४ दाण्डिणायनहास्तिणायनआथर्वणिकजैह्माशिनेयवासिनेयनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।१७५ ऋत्व्यवास्त्व्य वास्त्वमाध्वीहिरण्ययानि छन्दसि N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP