अध्याय ६ - भाग ४

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ अङ्गस्य ।
२ हलः ।
३ नामि ।
४ न तिसृचतसृ ।
५ छन्दसि उभयथा ।
६ नृ च ।
७ न उपधायाः ।
८ सर्वनामस्थाने च असम्बुद्धौ ।
९ वा षपूर्वस्य निगमे ।
१० स अन्तमहतः संयोगस्य ।
११ अप्तृन्तृच्स्वसृनप्तृनेष्- टृत्वष्- टृक्षत्तृ होतृपोतृप्रशास्त् ऋलपॄ- णां ।
१२ इन्हन्पूष(न्)अर्यम्णां शौ ।
१३ सौ च ।
१४ अतु असन्तस्य च अधातोः ।
१५ अनुनासिकस्य क्विझलोः क्- ङ्- इति ।
१६ अच् हनगंआं सनि ।
१७ तनोतेर्विभाषा ।
१८ क्रमः च क्त्वि ।
१९ च्छ्वोः श्- ऊठ् अनुनासिके च ।
२० ज्वरत्वरस्रिवि अविमवां उपहायाः च ।
२१ रात् लोपः ।
२२ असिधवत् अत्र आ भात् ।
२३ श्णात्नलोपः ।
२४ अनित् इतां हलः उपधायाः क्- ङ्- इति ।
२५ दन्शसञ्जस्वञ्जां शपि ।
२६ रञ्जेः च ।
२७ घञि च भावकरणयोः ।
२८ स्यदः जवे ।
२९ अवोद एध ओद्म(न्)प्रश्रथहिमश्रथाः ।
३० न अञ्चेः पूजायां ।
३१ क्त्वि स्कन्दिस्यन्द्योः ।
३२ ज अन्तनशां विभाषा ।
३३ भञ्जेः च चिणि ।
३४ शासः इत् अङ्हलोः ।
३५ शा हौ ।
३६ हन्तेर्जः ।
३७ अनुदात्त उपदेशवनतितनोति आदीणां अनुआस्कओपः झलि क्- ङ्- इति ।
३८ वा ल्यपि ।
३९ न क्तिचि दीर्घः च ।
४० गमः क्वौ ।
४१ विट् वनोरनुनासिकस्य आत् ।
४२ जनसनखणां सन् झलोः ।
४३ ये विभाषा ।
४४ तनोतेर्यकि ।
४५ सनः क्तिचि लोपः च अस्य न्यारयां ।
४६ आर्धधातुके ।
४७ भ्रस्जः र उपधयोः रं अन्यारयाम् ।
४८ अतः लोपः ।
४९ यस्य हलः ।
५० क्यस्य विभाषा ।
५१ णेरनिटि ।
५२ निष्ठायां से- टि ।
५३ जनिता मन्त्रे ।
५४ शमिता यज्ञे ।
५५ अय् आम् अन्त आलु आय्य इत्नु इष्णुषु ।
५६ ल्यपि लघुपूर्वात् ।
५७ विभाषा आपः ।
५८ युप्लुवोर्दीर्घः छन्दसि ।
५९ क्षियः ।
६० निष्ठायां अण्यत् अर्थे ।
६१ वा आक्रोशदैन्ययोः ।
६२ स्यसिच्सीयुट्तासिसु भावकर्मणोः उपदेशे अच् हनग्रहदृशां चिण्वत् इट् च ।
६३ दीङः युट् अचि क्- ङ्- इति ।
६४ आतः लोपः इटि च ।
६५ ईत् यति ।
६६ घुमास्थागापाजहातिसां हलि ।
६७ एर्लिङि ।
६८ वा अन्यस्य संयोग आदेः ।
६९ न ल्यपि ।
७० मयतेरित् अन्यतरस्यां ।
७१ लुङ्लिङ् लृङ्क्षु अट् उदात्तः ।
७२ आट् अच् आदीणां ।
७३ छन्दसि अपि दृश्यते ।
७४ न माङ्योगे ।
७५ बहुलं छन्दस्य् अमाङ्योगे अपि ।
७६ इरयः रे ।
७७ अचि श्नुधातुभ्रुवां य्वोरियङ् उनङौ ।
७८ अभ्यासस्य असवर्णे ।
७९ स्त्रियाः ।
८० वा अंशसोः ।
८१ इणः यण् ।
८२ एः अनेक अचः असंओगऊर्वस्य ।
८३ ओः सुपि ।
८४ वर्षाभ्वः च ।
८५ न भूसुधियोः ।
८६ छन्दसि उभयथा ।
८७ हुश्नुवोः सार्वधातुके ।
८८ भुवः वुक् लुङ्लिटोः ।
८९ ऊत् उपधायाः गोहः ।
९० दोषः णौ ।
९१ वा चित्तविरागे ।
९२ ं इतां ह्रस्वः ।
९३ चिण्- णमुलोर्दीर्घः अन्यतरस्यां ।
९४ खचि ह्रस्वः ।
९५ ह्लादः निष्ठायां ।
९६ छादेर्घे अद्वि उपसर्गस्य ।
९७ इस्मन्त्रंक्विषु च ।
९८ गमहनजनखनघसां लोपः क्- ङ्- इति अनङि ।
९९ तनिपत्योः छन्दसि ।
१०० घसिभसोर्हलि च ।
१०१ हुझल्भ्यः हेर्धिः ।
१०२ श्रुशृ- णुपॄकृवृभ्यः छन्दसि ।
१०३ अङ्- इत् अः च ।
१०४ चिणः लुक् ।
१०५ अतः हेः ।
१०६ उतः च प्रत्ययात् असंयोगऊर्वात् ।
१०७ लोपः च अस्य अन्यतरस्यां म्वोः ।
१०८ नित्यं करोतेः ।
१०९ ये च ।
११० अतः उत् सार्वधातुके ।
१११ श्न असोरत् लोपः ।
११२ श्ना अभ्यस्तयोरातः ।
११३ ई हलि अ घोः ।
११४ इत् दरिद्रस्य ।
११५ भियः अन्यतरस्यां ।
११६ जहातेः च ।
११७ आ च हौ ।
११८ लोपः यि ।
११९ घु असोरेत् हौ भ्यासओपः च ।
१२० अतः एकहल्मध्ये अणादेश आदेर्लिटि ।
१२१ थलि च स इटि ।
१२२ तॄफलभजत्रपः च ।
१२३ राधः हिंसायां ।
१२४ वा जॄभ्रमुत्रसां ।
१२५ फणां च सप्ताणां ।
१२६ न शसददव् आदिगुणा- णां ।
१२७ अर्वणः तृ असौ अनञः ।
१२८ मघवा बहुलं ।
१२९ भस्य ।
१३० पादः पद् ।
१३१ वसोः सम्प्रसारणं ।
१३२ वाहः ऊठ् ।
१३३ श्व(न्)युव(न्)मघोणां अतद्धिते ।
१३४ अत् लुपः अनः ।
१३५ षपूर्वहन्धृतराज्ञां अणि ।
१३६ विभाषा ङिश्योः ।
१३७ न संयोगात् व म् अन्तात् ।
१३८ अचः ।
१३९ उदः ईत् ।
१४० आतः धातोः ।
१४१ मन्त्रेषु आङि आदेरात्मनः ।
१४२ ति विंशतेर्ड्- इति ।
१४३ टेः ।
१४४ नः तद्धिते ।
१४५ अह्नः टखोरेव ।
१४६ ओर्गुणः ।
१४७ ढे लोपः अकद्र्वाः ।
१४८ यस्य ईति च ।
१४९ सूर्यतिष्यागस्त्यमत्स्याणां यः उपधायाः ।
१५० हलः तद्धितस्य ।
१५१ आपत्यस्य च तद्धिते अणाति ।
१५२ क्यच्व्योः च ।
१५३ बिल्वक आदिभ्यः छस्य लुक् ।
१५४ तुरिष्ठ(न्)इम(निच्)- ईयस्सु ।
१५५ टेः ।
१५६ स्थूलदूरयुव(न्)ह्रस्वक्षिप्रक्षुद्रा- णां यण् आदि परं पूर्वस्य च गुणः ।
१५७ प्रियस्थिरस्फिरौरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारका- णां प्रस्थस्फवर्बंहिगर्वर्षित्रप्द्राघिवृन्दाः ।
१५८ बहोर्लोपः भू च बहोः ।
१५९ इष्ठस्य यिट् च ।
१६० ज्यात् आत् ईयसः ।
१६१ र ऋत् अः हलादेर्लघोः ।
१६२ विभाषा ऋजोः छन्दसि ।
१६३ प्रकृत्या एक अच् ।
१६४ इन् अणि अनपत्ये ।
१६५ गाथि(न्)विदथि(न्)केशि(न्)गणि(न्)पणिनः च ।
१६६ संयोग आदिः च ।
१६७ अन् ।
१६८ ये च अभावकर्मणोः ।
१६९ आत्म(न्)अध्वानौ खे ।
१७० न मपूर्वः अपत्ये अवर्मणः ।
१७१ ब्राह्मः अजातौ ।
१७२ कार्मः ताच्छील्ये ।
१७३ औक्षं अनप्त्ये ।
१७४ दाण्डिणायनहास्तिणायनआथर्वणिकजैह्माशिनेयवासिनेयनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि ।
१७५ ऋत्व्यवास्त्व्य वास्त्वमाध्वीहिरण्ययानि छन्दसि

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP