अध्याय ६ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ एक अचः द्वे प्रथमस्य ।
२ अच् आदेर्द्वितीयस्य ।
३ न न्द्राः संयोग आदयः ।
४ पूर्वः अभ्यासः ।
५ उभे अभ्यस्तं ।
६ जक्षिति आदयः षट् ।
७ तुजादीनां दीर्घः अभ्यासस्य ।
८ लिटि धातोरनभ्यासस्य ।
९ सन्यङोः ।
१० श्लौ ।
११ चङि ।
१२ दाश्वान् साह्वान् मीढ्वान् च ।
१३ ष्यङः सम्प्रसारणं पुत्रपत्योः तत्पुरुषे ।
१४ बन्धुनि बहुव्रीहौ ।
१५ वचिस्वपियज आदिणां किति ।
१६ ग्रहिज्यावयिव्यधिवष्- टिविचतिवृश्चतिपृछ्हतिभृज्जतीणां ङ्- इति च ।
१७ लिटि अभ्यासस्य उभयेषां ।
१८ स्वापेः चङि ।
१९ स्वपिस्यमिव्येञां यङि ।
२० न वशः ।
२१ चायः की ।
२२ स्फ्सायः स्फी निष्ठायां ।
२३ स्त्यः प्रपूर्वस्य ।
२४ द्रवमूर्तिस्पर्शयोः श्यः ।
२५ प्रतेः च ।
२६ विभाषा अभि अवपूर्वस्य ।
२७ शृतं पाके ।
२८ प्यायः पी ।
२९ लिट् यङोः च ।
३० विभाषा श्वेः ।
३१ णौ च सन् चङोः ।
३२ ह्वः सम्प्रसारणं ।
३३ अभ्यस्तस्य च ।
३४ बहुलं छन्दसि ।
३५ चायः की ।
३६ अपस्पृधेथाम् आनृचुः आनृहुस्चिच्युषेतित्याजश्राताःश्रितम् आशीर्तः ।
३७ न सम्प्रसारणे सम्प्रसारणं ।
३८ लिटि वयो यः ।
३९ वः च अस्य अन्यतरस्यां किति ।
४० वेञः ।
४१ ल्यपि च ।
४२ ज्यः च ।
४३ व्यः च ।
४४ विभाषा परेः ।
४५ आत् एचः उपदेशे अश्- इति ।
४६ न व्यः लिटि ।
४७ स्फुरतिस्फुलत्योर्घञि ।
४८ क्रीइङ्जीणां णौ ।
४९ सिध्यतेरपारलौकिके ।
५० मीनातिमिनोतिदीङां ल्यपि च ।
५१ विभाषा लीयतेः ।
५२ खिदेः छन्दसि ।
५३ अपगुरो णमुलि ।
५४ चिस्फुरोर्णौ ।
५५ प्रजने वीयतेः ।
५६ बिभेतेर्हेतुभये ।
५७ नित्यं स्मयतेः ।
५८ सृजिदृशोर्झलि अम् अकिति ।
५९ अनुदात्तस्य च ऋत् पधस्य न्यतरस्यां ।
६० शीर्षन् छन्दसि ।
६१ ये च तद्धिते ।
६२ अचि शीर्षः ।
६३ पद्दत्नः माः हृद् निश् असन् यूषन् दोषन् यकन् शकनुदन् आसन् शस्प्रभृतिषु ।
६४ धात्व् आदेः षः सः ।
६५ णः नः ।
६६ लोपो व्योर्वलि ।
६७ वेरपृक्तस्य ।
६८ हल् ङी आप् भ् यः दीर्घात् सुतिसि अपृक्तं हल् ।
६९ एङ् ह्रस्वात् सम्बुद्धेः ।
७० शेः छन्दसि बहुलं ।
७१ ह्रस्वस्य पिति कृति तुक् ।
७२ संहितायां ।
७३ छे च ।
७४ आङ्माङोः च ।
७५ दीर्घात् ।
७६ पद अन्तात् वा ।
७७ इकः यण् अचि ।
७८ एचः अयवायावः ।
७९ व अन्तः यि प्रत्यये ।
८० धातोः तन्निमित्तस्य एव ।
८१ क्षय्यजय्याउ शक्य अर्थे ।
८२ क्रय्यः तदर्थे ।
८३ भय्य प्रवय्ये च छन्दसि ।
८४ एकः पूर्वपरयोः ।
८५ अन्त आदिवत् च ।
८६ षत्वतुकोरसिद्धः ।
८७ आत् गुणः ।
८८ वृद्धिरेचि ।
८९ एति एधति ऊठ्सु ।
९० आटः च ।
९१ उपसर्गात् ऋति धातौ ।
९२ वा सुप्य् आपिशलेः ।
९३ आ ओतः अंशसोः ।
९४ एङि पररूपं ।
९५ ओम् आङोः च ।
९६ उसि अपद अन्तात् ।
९७ अतः गुणे ।
९८ अव्यक्त अनुकरणस्य अतः इतौ ।
९९ न आम्रेडितस्य अन्त्यस्य तु वा ।
१०० नित्यं आम्रेडिते डाचि ।
१०१ अकः सवर्णे दीर्घः ।
१०२ प्रथमयोः पूर्वसवर्णः ।
१०३ तस्मात्शसः नः पुंसि ।
१०४ न आत् इचि ।
१०५ दीर्घात् जसि च ।
१०६ वा छन्दसि ।
१०७ अमि पूर्वः ।
१०८ सम्प्रसारणात् च ।
१०९ एङः पद अन्तात् अति ।
११० ङसि- ङसोः च ।
१११ ऋतः उत् ।
११२ ख्यत्यात् परस्य ।
११३ अतः रोः अप्लुतात् अप्लुते ।
११४ हशि च ।
११५ प्रकृत्या अन्तःपादं अव्यपरे ।
११६ अव्यात् अवद्यात् अवक्रमुसव्रत अयम् अवन्तु अव् अस्युषु ।
११७ यजुषि उरः ।
११८ आपो जुसाणो व् ऋष्णो वर्षिष्ठे अम्बे अम्बाले अम्बिकेपूर्वे ।
११९ अङ्ग इत्यादौ च ।
१२० अनुदात्ते च कुधपरे ।
१२१ अवपथासि च ।
१२२ सर्वत्र विभाषा गोः ।
१२३ अवङ् स्फोटायनस्य ।
१२४ इन्द्रे (नित्यम्). १२५ प्लुत प्रगृह्याः अचि नित्यं ।
१२५ ....
१२६ आङः अनुनासिकः छन्दसि ।
१२७ इकः असवर्णे शाकल्यस्य ह्रस्वशः च ।
१२८ ऋत्य् अकः ।
१२९ अप्लुतवत् उपस्थिते ।
१३० ई३ चाक्रवर्मणस्य ।
१३१ दिवः उत् ।
१३२ एतद् तदोः सुलोपः अकोः अनञ्संआसे हलि ।
१३३ स्यश् छन्दसि बहुलं ।
१३४ सः अचि लोपे चेत् पादपूरणं ।
१३५ सुट् कत् पूर्वः ।
१३६ अट् अभ्यासव्यवाये अपि ।
१३७ सम्परि उपेभ्यः करोतौ भूषणे ।
१३८ समवाये च ।
१३९ उपात् प्रतियत्नवैकृतवाक्य ध्याहारेषु ।
१४० किरतौ लवने ।
१४१ हिंसायां प्रतेः च ।
१४२ अपात् चतुष्पाद् शकुनिषु आलेखने ।
१४३ कुस्तुम्बुरू- णि जातिः ।
१४४ अपरस्पराः क्रियासातत्ये ।
१४५ गोष्पदं सेवित असेवितप्रमाणेषु ।
१४६ आस्पदं प्रतिष्ठायाम् ।
१४७ आश्चर्यं अनित्ये ।
१४८ वर्चस्के अवस्करः ।
१४९ अपस्करो रथ अङ्गं ।
१५० विष्किरः शकुनिर्वा ।
१५१ ह्रस्वात् चन्द्र उत्तरपदे मन्त्रे ।
१५२ प्रतिष्कशः च कशेः ।
१५३ प्रस्कण्वहरिस्चन्द्रौ ऋष्- ई ।
१५४ मस्करमस्करिणौ वेणुपरिव्राजकयोः ।
१५५ कास्तीर अजस्तुन्दे नगरे ।
१५६ कारस्करो वृक्षः ।
१५७ पारस्कर प्रभृतीनि च संज्ञायां ।
१५८ अनुदत्तं पदम् एकवर्जम् ।
१५९ कर्ष आत्वतः घञः अन्त दात्तः ।
१६० उञ्छ आदीणां च ।
१६१ अनुदात्तस्य च यत्र उदात्तलोपः ।
१६२ धातोः ।
१६३ च्- इत् अः ।
१६४ तद्धितस्य ।
१६५ कितः ।
१६६ तिसृभ्यः जसः ।
१६७ चतुरः शसि ।
१६८ सौ एक अचः तृतीया आदिर्विभक्तिः ।
१६९ अन्त दत्तात् इत्तरपदात्न्यतरयां अनित्यांआसे ।
१७० अञ्चेः छन्दसि असर्वआमस्थाने ।
१७१ ऊठ् इदम् पदादि अप्पुम्रैद्युभ्यः ।
१७२ अष्टनो दीर्घात् ।
१७३ शतुरनुमः नदी अच् आदी ।
१७४ उदात्तयणः हल्पूर्वात् ।
१७५ न ऊङ्धात्वोः ।
१७६ ह्रस्वनुट् भ्यां मतुप् ।
१७७ णां अन्यतरस्याम् ।
१७८ ङ्याः छन्दसि बहुलं ।
१७९ षष्त्रिचतुर्भ्यः हल् आदिः ।
१८० झलि उपोत्तमं ।
१८१ विभाषा भाषायां ।
१८२ न गोश्वन्सौ अवर्ण राज् अङ् क्रुङ् कृद्भ्यः ।
१८३ दिवो झल् ।
१८४ नृ च अन्यतरस्यां ।
१८५ त् इत्स्वरितं ।
१८६ तासि अनुदात्त इत् ङ् इत् अत् उपदेशात् लसार्वधातुकं अनुदात्तम् अह्नु इङोः ।
१८७ आदिः सिचः अन्यतरस्यां ।
१८८ स्वप् आदि हिंसां अचि अनिटि ।
१८९ अभ्यस्ताणां आदिः ।
१९० अनुदात्ते च ।
१९१ सर्वस्य सुपि ।
१९२ भीह्रीभृहुमदजनधनदरिद्राजागरां पूर्वम् पिति ।
१९३ ल्- इति ।
१९४ आदिर्णमुलि अन्यतरस्यां ।
१९५ अचः कर्तृयकि ।
१९६ थलि च सैटि इट् अन्तः वा ।
१९७ ञ्ण् इत्य् आदिर्नित्यं ।
१९८ आमन्त्रितस्य च ।
१९९ पथिमथोः सर्वनामस्थाने ।
२०० अन्तः च तवै युगपत् ।
२०१ क्षयः निवासे ।
२०२ जयः करणं ।
२०३ वृष आदीणां च ।
२०४ संज्ञायां उपमानम् ।
२०५ निष्ठा च द्व्यच् अणात् ।
२०६ शुष्क धृष्- टौ ।
२०७ आशितः कर्ता ।
२०८ रिक्ते विभाषा ।
२०९ जुष्- ट अर्पिते च छन्दसि ।
२१० नित्यं मन्त्रे ।
२११ युष्मद् अस्मदोर्ङसि ।
२१२ ङयि च ।
२१३ यतः अनावः ।
२१४ ईडवन्दवृशंसदुहां ण्यतः ।
२१५ विभाषा वेणु इन्धानयोः ।
२१६ त्यागराग हासकुहश्वठक्रथाणां ।
२१७ उप उत्तमं र्- इति ।
२१८ चङि अन्यतरस्यां ।
२१९ मतोः पूर्वं आत् संज्ञायां स्त्रियाम् ।
२२० अन्तः अवत्याः ।
२२१ ईवत्याः ।
२२२ चौ ।
२२३ संआसस्य ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP