अध्याय ६ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ बहुव्रीहौ प्रकृत्या पूर्वपदं ।
२ तत्पुरुषे तुल्य अर्थतृतीयासप्तमीउपमान अव्ययद्वितीयाकृत्याः ।
३ वर्णः वर्णेषु अनेते ।
४ गाधलवणयोः प्रमा- णे ।
५ दायाद्यं दायादे ।
६ प्रतिबन्धि चिरकृच्छ्रयोः ।
७ पदे अपदेशे ।
८ निवाते वातत्रा- णे ।
९ शारदे अणार्तवे ।
१० अध्वर्युकषाययोर्जातौ ।
११ सदृशप्रतिरूपयोः सादृश्ये ।
१२ द्विगौ प्रमा- णे ।
१३ गन्तव्यपण्यं वाणिजे ।
१४ मात्रा उपज्ञा उपक्रम छाये नपुंसके ।
१५ सुखप्रिययोर्हिते ।
१६ प्रीतौ च ।
१७ स्वं स्वामिनि ।
१८ पत्यौ ऐश्वर्ये ।
१९ न भूवाच् चित् दिधिषु ।
२० वा भुवनं ।
२१ आशङ्क आबाधनेद्- ईयस्सु सम्भावने ।
२२ पूर्वे भूतपूर्वे ।
२३ सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये ।
२४ विस्पष्- ट आदीनि गुणवचनेषु ।
२५ श्रज्य अवमकन्पापवत्सु भावे कर्मधारये ।
२६ कुमारः च ।
२७ आदिः प्रत्येनसि ।
२८ पूगेषु अन्यतरस्यां ।
२९ इक् अन्त कालकपालभगालशरावेषु द्विगौ ।
३० बहु अन्यतरस्यां ।
३१ दिष्- टिवितस्त्योः च ।
३२ सप्तंई सिद्धशुष्कपक्वबन्धेषु अकालात् ।
३३ परिप्रति उप अपाः वर्ज्यंआन अहोरात्र वयवेषु ।
३४ राजन्यबहुवचनद्वंद्वे अन्धकवृष्णिषु ।
३५ संख्या ।
३६ आचार्य उपसर्जनः च न्तेवासी ।
३७ कार्तकौजप आदयः ।
३८ महान् व्रीहि अपराह्ण गृष्टि इष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ।
३९ क्षुल्लकः च वैश्वदेवे ।
४० उष्ट्रः सादिवाम्योः ।
४१ गौः सादसादिसारथिषु ।
४२ कुरुगार्हपतरिक्तगुरु असूतजरती अश्लीलदृ- ढरूपापारेवडवातैत्तिलकद्रूःपण्य अम्बलः आसीभारा- णां च ।
४३ चतुर्थी तदर्थे ।
४४ अर्थे ।
४५ क्ते च ।
४६ कर्मधारये अनिष्ठा ।
४७ अहीने द्वितीया ।
४८ तृतीया कर्मणि ।
४९ गतिरनन्तरः ।
५० त आदौ च ण् इति कृति अतौ ।
५१ तवै च अन्तः च युगपत् ।
५२ अनिक् अन्तः अञ्चतौ वप्रत्यये ।
५३ नि अध्- ई च ।
५४ ईषत् अन्यतरस्यां ।
५५ हिरण्यपरिमा- णं धने ।
५६ प्रथमः अचिर पामत्तौ ।
५७ कतर कतमौ कर्मधारये ।
५८ आर्यः ब्राह्मणकुमारयोः ।
५९ राजा च ।
६० षष्ठी प्रत्येनसि ।
६१ क्ते नित्य अर्थे ।
६२ ग्रामः शिल्पिनि ।
६३ राजा च प्रशंसायां ।
६४ आदिरुदात्तः ।
६५ सप्तमीहारिणौ धर्म्ये अहरणे ।
६६ युक्ते च ।
६७ विभाषा अध्यक्षे ।
६८ पापं च शिल्पिनि ।
६९ गोत्र अन्तेवासि(न्)माणवब्राह्मणेषु क्षेपे ।
७० अङ्गानि मैरेये ।
७१ भक्त आख्याः तदर्थेषु ।
७२ गोबिडालसिंहसेन्धवेषु उपमाने ।
७३ अके जीविका अर्थे ।
७४ प्राचां क्रीडायां ।
७५ अणि नियुक्ते ।
७६ शिल्पिनि च अकृञः ।
७७ संज्ञायां च ।
७८ गोतन्तियवं पाले ।
७९ णिनि ।
८० उपमानं शब्द र्थप्रकृतौ व ।
८१ युक्त आ रोहि(न्)आदयः च ।
८२ दीर्घकाशतुषभ्राष्ट्रवटं जे ।
८३ अन्त्यात् पूर्वं बह्वचः ।
८४ ग्रामे अनिवसन्तः ।
८५ घोष आदिषु ।
८६ छात्त्रि आदयः शालायां ।
८७ प्रस्थे अवृद्धं अकर्की आदीणाम् ।
८८ माला आदीणां च ।
८९ अमहत्नवं नगरे अनुदीचां ।
९० अर्मे च अवर्णं द्व्यच् त्र्यच् ।
९१ न भूत अधिकसंजीवमद्र अश्म(न्)कज्जलं ।
९२ अन्तः ।
९३ सर्वं गुणकार्त्स्न्ये ।
९४ संज्ञायां गिरिनिकाययोः ।
९५ कुमार्यां वयसि ।
९६ उदके अच्(अ)केवले ।
९७ द्विगौ क्रतौ ।
९८ सभायां नपुंसके ।
९९ पुरे प्राचां ।
१०० अरिष्- टगौडपूर्वे च ।
१०१ न हास्तिनफलकमार्देयाः ।
१०२ कुसूलकूपकुम्भशालं बिले ।
१०३ दिक् शब्दाः ग्रामजनपद आख्यानचानराटेषु ।
१०४ आचार्य उपसर्जनः च न्तेवासी ।
१०५ उत्तरपदवृद्धौ सर्वं च ।
१०६ बहुव्रीहौ विश्वं संज्ञयां ।
१०७ उदर अश्व इषुषु ।
१०८ क्षेपे ।
१०९ नदी बन्धुनि ।
११० निष्ठा उपसर्गपूर्वं अन्यतरस्याम् ।
१११ उत्तरपद आदिः ।
११२ कर्णः वर्णलक्षणात् ।
११३ संज्ञा औपम्ययोः च ।
११४ कण्ठपृष्ठग्रीवाजंघं च ।
११५ शृङ्गं अवस्थायां च ।
११६ नञः जरमरमित्रमृताः ।
११७ सोर्मनसी अलोम(न्)उषसी ।
११८ क्रतु आदयः ।
११९ आदि उदात्तं द्व्यच् छन्दसि ।
१२० वीरवीर्यौ च ।
१२१ कूलतीरतूलमूलशाला अक्षसमं अव्ययीभावे ।
१२२ कंसमन्थशूर्पपाय्यकाण्डं द्विगौ ।
१२३ तत्पुरुषे शालायां नपुंसके ।
१२४ कन्था च ।
१२५ आदिः चिहण आदीणां ।
१२६ चेलखेटकटुककाण्डं गर्हायां ।
१२७ चीरं उपमानम् ।
१२८ पललसूपशाकं मिश्रे ।
१२९ कूलसूदस्थलकर्षाः संज्ञायां ।
१३० अकर्मधारये राज्यं ।
१३१ वर्ग्य आदयः च ।
१३२ पुत्रः पुंभ्यः ।
१३३ न आचार्यराज(न्)ऋत्विज्संयुक्तज्ञाति आख्यायां ।
१३४ चूर्णआदीनि अप्राणिषष्ठ्याः ।
१३५ षट् च काण्डआदीनि ।
१३६ कुण्डं वनं ।
१३७ प्रकृत्या भगालं ।
१३८ शितेर्नित्य अ बह्व् च् अहुव्रीहौ अभसत् ।
१३९ गतिकारक उपपदात् कृत् ।
१४० उभे वनस्पतिआदिषु युगपत् ।
१४१ देवताद्वंद्वे च ।
१४२ न उत्तरपदे अनुदात्त आदौ अपृथिवीरुद्रपूष(न्)मन्थिषु ।
१४३ अन्तः ।
१४४ थ अथघञ्क्त अच् अप् इत्रका- णां ।
१४५ सु उपमाणात् क्तः ।
१४६ संज्ञायां अणाचित आदीणाम् ।
१४७ प्रवृद्धआदीणां च ।
१४८ कारकात् दत्त श्रुतयोरेव आशिषि ।
१४९ इत्थम्भूतेन कृतं इति च ।
१५० अनः भावकर्मवचनः ।
१५१ मंक्तिन् व्याख्यानशयन आसनस्थानयाजक आदिक्रीताः ।
१५२ सप्तम्याः पुण्यं ।
१५३ ऊन अर्थकलहं तृतीययाः ।
१५४ मिश्रं च अनुपसर्गं असंधौ ।
१५५ नञः गुणप्रतिषेधे सम्पादि(न्)अर्हहित अलमर्थाः तद्धिताः ।
१५६ ययतोः च अतदर्थे ।
१५७ अच् कौ अशक्ते ।
१५८ आक्रोशे च ।
१५९ संज्ञायां ।
१६० कृत्य उक इष्णुच्चारु आदयः ।
१६१ विभाषा तृन् अन्नतीक्ष्- णशुचिषु ।
१६२ बहुव्रीहौ इदम् एतद् तध्यः प्रथमपूरणयोः क्रियागणने ।
१६३ संख्यायाः स्तनः ।
१६४ विभाषा छन्दसि ।
१६५ संज्ञायां मित्र अजिनयोः ।
१६६ व्यवायिनः अन्तरं ।
१६७ मुखं स्व अङ्गं ।
१६८ न अव्यय दिक् शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ।
१६९ निष्ठा उपमाणात्न्यतरस्यां ।
१७० जातिकालसुख आदिभ्यः अणाच्छादणात् क्तः अकृतमितप्रतिपन्णाः ।
१७१ वा जाते ।
१७२ नन्सुभ्यां ।
१७३ कपि पूर्वं ।
१७४ ह्रस्व अन्ते अन्त्यात् पूर्वं ।
१७५ बहोर्नञ्वत्त्तरपदहूम्नि ।
१७६ न गुण आदयः अवयवाः ।
१७७ उपसर्गात् स्व अङ्गं ध्रुवम् अपर्शु ।
१७८ वनं संआसे ।
१७९ अन्तः ।
१८० अन्तः च ।
१८१ न निविभ्यां ।
१८२ परेरभितोभाविमण्डलं ।
१८३ प्रात् अस्व अङ्गं संज्ञायां ।
१८४ निरुदक आदीनि च ।
१८५ अभेर्मुखं ।
१८६ अपात् च ।
१८७ स्फिगपूतवीणाअञ्जसध्व(न्)कुक्षिसीरनामनाम च ।
१८८ अधेरुपरिस्थं ।
१८९ अनोरप्रधानकणीयसी ।
१९० पुरुषः च अन्व् आदिष्- टः ।
१९१ अतेरकृत्पदे ।
१९२ नेरनिधाने ।
१९३ प्रतेरंशु आदयः तत्पुरुषे ।
१९४ उपात् द्व्यच् अजिनं अगौरआदयः ।
१९५ सोरवक्षेपणे ।
१९६ विभाषा उत्पुच्छे ।
१९७ द्वित्रिभ्यां पद्दत्मूर्धसु बहुव्रीहौ ।
१९८ सक्थं च अक्र अन्तात् ।
१९९ पर आदिः छन्दसि बहुलं ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP